शिवानन्दलहरी - श्लोक ७६ ते ८०

शिवानंदलहरी में भक्ति -तत्व की विवेचना , भक्त के लक्षण , उसकी अभिलाषायें और भक्तिमार्ग की कठिनाईयोंका अनुपम वर्णन है । `शिवानंदलहरी ' श्रीआदिशंकराचार्य की रचना है ।


७६

भक्तिर्महेशपदपुष्करमावसन्ती

कादम्बिनीव कुरुते परितोषवर्षम् ।

संपूरितो भवति यस्य मनस्तटाक -

स्तज्जन्मसस्यमखिलं सफलं च नान्यत् ॥७६॥

 

७७

बुद्धिःस्थिरा भवितुमीश्वरपादपद्म -

सक्ता वधूर्विरहिणीव सदा स्मरन्ती ।

सद्वावनास्मरणदर्शनकीर्तनादि

संमोहितेव शिवमन्त्रजपेन विन्ते ॥ ७७॥

 

७८

सदुपचारविधिष्वनुबोधितां

सविनयां सुह्रदं समुपाश्रिताम् ।

मम समुद्वर बुद्विमिमां प्रभो

वरगुणेन नवोढवधूमिव ॥७८॥

 

७९

नित्यं योगिमन ःसरोजदलसंचारक्षमस्त्वत्क्र्मः

शंभो तेन कथं कठोरयमराड्‍वक्षः कवाटक्षतिः ।

अत्यन्तं मृदुलं त्वदंघ्रियुगलं हा मे मनश्चिन्तय -

त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये ॥७९॥

 

८०

एष्यत्येष जनिं मनोऽस्य कठिनं तस्मित्रटानीति मद्‍ -

रक्षायै गिरिसीम्नि कोमल पद -न्यासपुराभ्यासि्तः ।

नो चेद्दिव्यगृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु

प्रयः सत्सु शिलातलेषु नटनं शंभो किमर्थ तव ॥८०॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP