शिवानन्दलहरी - श्लोक ९१ ते ९५

शिवानंदलहरी में भक्ति -तत्व की विवेचना , भक्त के लक्षण , उसकी अभिलाषायें और भक्तिमार्ग की कठिनाईयोंका अनुपम वर्णन है । `शिवानंदलहरी ' श्रीआदिशंकराचार्य की रचना है ।


९१

आद्याविद्या ह्रद्रता निर्गतासी -

द्विद्या ह्रद्या ह्रद्रता त्वत्प्रसादात् ।

सेवे नित्यं श्रीकरं त्वत्पदाव्जं

भावे मुक्तेभजिनं राजमौले ॥९१॥

 

९२

दूरीकृतानि दुरितानि दुरक्षराणि

दौर्भाग्यदुःखदुरहंकृतिदुर्वचांसि ।

सारं त्वदीयचरितं नितरां पिबन्तं

गौरीश मामिह समुद्वर सत्कटाक्षैः ॥९२॥

 

९३

सोमकलाधरमौलौ

कोमलधनकन्धरे महामहसि ।

स्वामिनि गिरिजानाथे

मामकह्रदयं निरन्तरं रमताम् ॥९३॥

 

९४

सा रसना ते नयने

तावेव करौ स एव कृतकृत्यः ।

या ये यौ यो भर्ग

वदतीक्षेते सदार्चतः स्मरति ॥९४॥

 

९५

अतिमृदुलौ मम चरणा -

वतिकठिनं ते मनो भवानीश ।

इति विचिकित्सां संत्यज

शिव कथमासीद्‍ गिरौ तथा प्रवेशः ॥९५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP