शिवानन्दलहरी - श्लोक ८६ ते ९०

शिवानंदलहरी में भक्ति -तत्व की विवेचना , भक्त के लक्षण , उसकी अभिलाषायें और भक्तिमार्ग की कठिनाईयोंका अनुपम वर्णन है । `शिवानंदलहरी ' श्रीआदिशंकराचार्य की रचना है ।


८६

पूजाद्वव्यसमृद्वयो विरचिताः पूजां कथं कुर्महे

पक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम् ।

जाने मस्तकमंघ्रिपल्लवमुमाजाने न तेऽहं विभो

न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा ॥८६॥

 

८७

अशनं गरलं फणी कलापो

वसनं चर्म च वाहनं महोक्षः

मम दास्यसि किं किमस्ति शंभो

तव पादाम्बुजभक्तिमेव देहि ॥८७॥

 

८८

यदा कृताम्भोनिधिसेतुबन्धनः

करस्थलाद्यः कृतपर्वताधिपः ।

भवानि ते लंघितपद्मसंभवः

तदा शिवार्चास्तवभावनक्षमः ॥८८॥

 

८९

नतिभिर्नुतिमिस्त्वमीश पूजा -

विधिभिर्ध्यानसमाधिभिर्न तुष्टः ।

धनुषा मुसलेन चाश्मभिर्वा

वद ते प्रीतिकरं तथा करोमि ॥८९॥

९०

वचसा चरितं वदामि शंभो -

रहमुद्योगविधासु तेऽप्रसक्तः ।

मनसा कृतिमीश्वरस्य सेवे

शिरसा चैव सदाशिवं नमामि ॥९०॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP