शिवानन्दलहरी - श्लोक २६ ते ३०

शिवानंदलहरी में भक्ति -तत्व की विवेचना , भक्त के लक्षण , उसकी अभिलाषायें और भक्तिमार्ग की कठिनाईयोंका अनुपम वर्णन है । `शिवानंदलहरी ' श्रीआदिशंकराचार्य की रचना है ।


२६

कदा वा त्वां दृष्ट्‍ता गिरिश तव भव्यांध्रियुगलं

गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् ।

समाश्लिष्याघ्राय स्फुटजलजगन्धान्परिमला

नलभ्यां ब्रह्याद्यैर्मुदमनुभविष्यामि ह्रदये ॥२६॥

 

२७

करस्थे हेमाद्रौ गिरिश निकटस्थे धनपतौ

गृहस्थे स्वर्भूजामरसुरभिचिन्तामणिगणे ।

शिर ःस्थे शीतांशौ चरचरणयुगलस्थेऽखिलशुभे

 

२८

सारुप्यं तव पूजने शिव महादेवेति संकीर्तने

सामीप्यं शिवभक्तिधुर्यजनतासांगत्यसंभाषणे ।

सालोक्यं च चराचरात्मकतनुध्याने भवानीपते

 

२९

त्वत्पादाम्बुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं

त्वामीशं शरणं ब्रजामि वचसा त्वामेव याचे विभो ।

वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां

शंभो लोकगुरो मदीय मनस ः सौख्योपदेशं कुरु ॥२९॥

 

३०

वस्त्रोद्दधूतविधौ सहस्त्रकरता पुष्पार्चने विष्णुता

गन्धे गन्धवहात्मतात्रपचने बर्हिर्मुखाध्यक्षता

पात्रे कांचनगर्भतास्ति मयि चेद् बालेन्दुचूडामणे

सुश्रूषां करवाणि ते पशुपति स्वामिन् त्रिलोकीगुरो ॥३०॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP