शिवानन्दलहरी - श्लोक १ ते ५

शिवानंदलहरी में भक्ति -तत्व की विवेचना , भक्त के लक्षण , उसकी अभिलाषायें और भक्तिमार्ग की कठिनाईयोंका अनुपम वर्णन है । `शिवानंदलहरी ' श्रीआदिशंकराचार्य की रचना है ।


कलाभ्यां चूडालंकृतशशिकलाभ्यां निजतप :-

फलाभ्यां भक्तेषू प्रकटितफलाभ्यां भवतु मे ।

शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां ह्रदि पुन -

र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम् ॥१॥

गलन्ती शंभो त्वच्चरितसरित : किल्बिषरजो

दलन्ती धीकुल्यासरणिषु पतन्तो विजयताम् ।

दिशन्ती संसारभ्रमणपरितापोपशमनं

वसन्ती मच्चेतोह्रदिभुवि शिवानन्दलहरी ॥२॥

त्रयीवेद्यं ह्रद्यं त्रिपुरहरमाद्यं त्रिनयनं

जटाभारोदारं चलदुरगहारं मृगधरम् ।

महादेवं देवं मयि सदयभावं पशुपतिं

चिदालम्बं सांम्बं शिवमतिविडम्बं ह्रदि भजे ॥३॥

सहस्त्रं वर्तन्ते जगति विबुधा : क्षुद्रफलदा

न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम् ।

हरिब्रह्यादीनामपि निकटभाजामसुलभं

चिरं याचे शंभो शिव तब पदाम्भोजभजनम् ॥४॥

स्मृतौ शास्त्रे वैद्ये शकुनकवितागानफणितौ

पुराणे मन्त्रे वा स्तुतिनटनहास्येष्वचतुर : ।

कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते

पशुं मां सर्वज्ञ प्रथितकृपया पालय विभो ॥५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP