शिवानन्दलहरी - श्लोक ६१ ते ६५

शिवानंदलहरी में भक्ति -तत्व की विवेचना , भक्त के लक्षण , उसकी अभिलाषायें और भक्तिमार्ग की कठिनाईयोंका अनुपम वर्णन है । `शिवानंदलहरी ' श्रीआदिशंकराचार्य की रचना है ।


६१

अंकोलं निजबीजसंततिरयस्कान्तोपलं सूचिका

साध्वी नैजविभुंलता क्षितिरुहं सिन्धुः सरिद्वल्लभम् ।

प्राप्रोतीह यथा तथा पशुपतेः पादारविन्दद्वयं

चेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते ॥६१॥

इस पद्य में कई उपमाएँ देकर भक्ति को परिभाषित किया गया है ।

 

६२

आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतश्छादनं

बाचाशड्ख .मुखे स्थितैश्च जठरापूर्ति चरित्रामृतैः ।

रुद्राक्षैर्भसितेन देव वयुषो रक्षां भवद्वावना -

पर्यडेक . विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति ॥६२॥

 

६३

मार्गावर्तितपादुका पशुपतेरड्र .स्य कूर्चायते

गण्डूषाम्बुनिषेचनं पुररिपोर्दिव्याभिषेकायते ।

किच्चित्भक्षितमांसशेषकवलं नव्योपहारायते

भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते ॥६३॥

 

६४

वक्षस्ताडनमन्तकस्य कठिनापस्मारसंमर्दनं

भूभृत्पर्यटनं नमत्सुरशिरःकोटीरसंघर्षणम्

कर्मेदं मृदुलस्य तातकपदद्वन्द्वस्य किं वोचितं

मच्चेतोमणिपादुकाविहरणं शम्भो सदाड्री .कुरु ॥६४॥

 

६५

वक्षस्ताडनशड्क .या विचलितो वैवस्वतो निर्जराः

कोटीरोज्ज्वलरत्नदीपककलिकानीराजनं कुर्वते

दृष्ट्‍वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपते

यच्चेतस्तव पादपद्मभजनं तस्येह कि दुर्लभम् ॥६५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP