शिवानन्दलहरी - श्लोक ६६ ते ७०

शिवानंदलहरी में भक्ति -तत्व की विवेचना , भक्त के लक्षण , उसकी अभिलाषायें और भक्तिमार्ग की कठिनाईयोंका अनुपम वर्णन है । `शिवानंदलहरी ' श्रीआदिशंकराचार्य की रचना है ।


६६

क्रीडार्थ सृजति प्रपंचमखिलं क्रीडामृगास्ते जनाः

यत्कर्माचरित मया च भवतः प्रीत्यै भवत्येव तत् ।

शंभो ! स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं

तस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया ॥६६॥

 

६७

बहुविधपरितोषवाष्पपूर -

स्फुटपुलकाड्कि .तचारुभोगभूमिम् ।

चिरपदफलकाड्‍ .क्षिसेव्यमानां

परमसदाशिवभावनां प्रपद्ये ॥६७॥

 

६८

अमितमुदमृतं मुहुर्दुहन्तीं

विमलभवत्पदगोष्ठमावसन्तीम् ।

सदय पशुपते सुपुण्यपाकां

मम परिपालय भक्तिधेनुमेकाम् ॥६८॥

 

६९

जडता पशुता कलड्कि .ता

कुटिलचरत्वं च नास्ति मयि देव ।

अस्ति यदि राजमौले

भवदामरणस्य नास्मि किं पात्रम् ॥६९॥

 

७०

अहरसि रहसि स्वतंत्रबुद्वया

वरिवसितुं सुलभः प्रसन्नमूर्तिः

अगणितफलदाय्कःप्रभुर्मे

जगदधिको ह्रदि राजशेखरोऽस्ति ॥७०॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP