शिवानन्दलहरी - श्लोक २१ ते २५

शिवानंदलहरी में भक्ति -तत्व की विवेचना , भक्त के लक्षण , उसकी अभिलाषायें और भक्तिमार्ग की कठिनाईयोंका अनुपम वर्णन है । `शिवानंदलहरी ' श्रीआदिशंकराचार्य की रचना है ।


२१

धृतिस्मम्भाधारां दृढगुणनिवद्वां सगमनां

विचित्रां पद्माढयां प्रतिदिवसन्मार्गघटिताम्।

स्मरारे मच्चे तः स्फुटपटकुतीं प्राप्य विशदां

जय स्वामिन् शक्त्या सह शिवग णैः सेवित विभो ॥२१॥

२२

प्रलोभाद्यैरर्थाहरणपरतन्त्रो धनिगृहे

प्रवेशोद्यु क्तः सन्भ्रमति बहुधा तस्करपते ।

इमं चेतश्चोरं कथमिह सहे शंकर विभो

तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् ॥२२॥

 

२३

करोमि त्वत्पूजां सपदि सुखदो मे भव विभो

विधित्वं विष्णुत्वं दिशसि खलु त स्याः फलमिति ।

पुनश्च त्वां द्रष्टुं दिवि भुवि वहन् पक्षिमृगता -

मदृष्ट्‍वा तत्खेदं कथमिह सहे शंकर विभो ॥२३॥

 

२४

कदा वा कैलासे कनकमणिसौधे सह गणै -

र्वसन् शंभोरग्रे स्फुटघटितमूर्धाज्जलिपु टः ।

विभो साम्ब स्वामिन् परमशिव पाहीति निगद -

न्विधातृणां कल्पान् क्षणमिव विनेष्यामि सुख तः ॥२४॥

 

२५

स्ववैर्ब्रह्यादीनां जयजयवचोभिर्नियमिनो

गणानां केलिभिर्मदकलमहोक्षस्य ककुदि ।

स्थितं नीलग्रीवं त्रिनयनमुमाश्लिष्टवपुषं

कदा त्वां पश्येयं करधृतमृगं खण्डपरशुम् ॥२५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP