शिवानन्दलहरी - श्लोक ६ ते १०

शिवानंदलहरी में भक्ति -तत्व की विवेचना , भक्त के लक्षण , उसकी अभिलाषायें और भक्तिमार्ग की कठिनाईयोंका अनुपम वर्णन है । `शिवानंदलहरी ' श्रीआदिशंकराचार्य की रचना है ।


घटो वा मृत्पिडोऽप्यणुरपि च धूमोऽग्निरचल :

पटो वा तन्तुर्वा परिहरति किं घोरशमनम् ।

वृथा कण्ठक्षोभं वहसि तरसा तर्कवचसा

पदाम्भोजं शंभोर्भज परमसौख्यं व्रज सुधी ॥६॥

मनस्ते पादाब्जे निवसतु वच : स्तोत्रफणितौ

करौ चाभ्यर्चायां श्रुतिरपि कथाकर्णनविधौ ।

तब ध्याने बुद्विर्नयनयुगलं मूर्तिविभवे

परग्रन्थान्कैर्वा परमशिव जाने परमत ॥७॥

यथा बुद्वि :शुक्तौ रजतमिति काचाश्मनि मणि -

र्जले पैष्टे क्षीरं भवति मृगतृष्णासु सलिलम् ।

तथा देवभ्रान्त्या भजति भवदन्यं जडजनो

महादेवेशं त्वां मनसि च न मत्वा पशुपते ॥८॥

गभीरे कासारे विशति विजने घोरविपिने

विशाले शैले च भ्रमति कुसुमार्थ जडमति ।

समप्यैकं चेत : सरसिजमुमानाथ भवते

सुखेनावस्थातुं -जन इह न जानाति किमहो ॥९॥

१०

नरत्वं देवत्वं नगवनमृगत्वं मशकंता

पशुत्वं कीटत्वं भवतु विहगत्वादि जननम् ।

सदा त्वत्पादाब्जस्मरणपरमानन्दलहरी -

विहारासक्तं चेदू ह्रदयमिह किं तेन वपुषा ॥१०॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP