To HINT , v. a.इङ्गितं कृ, सङ्केतं कृ, उद्दिश् (c. 6. -दिशति -देष्टुं), समुद्दिश्,सूच् (c. 10. सूचयति -यितुं), आकूतं कृ. —
(Suggest) उपन्यस् (c. 4. -अस्यति -असितुं).
ROOTS:
इङ्गितंकृसङ्केतंउद्दिश्दिशतिदेष्टुंसमुद्दिश्सूच्सूचयतियितुंआकूतंउपन्यस्अस्यतिअसितुं
HINT , s.इङ्गितं, इङ्गः, सङ्केतः, आकारः, आकूतं, मीलितं, अङ्गवैकृतं, भावः.सूचना, सूचितं. —
(Suggestion) उपन्यासः;
‘understanding a hint,’ इङ्गितकोविदः.
ROOTS:
इङ्गितंइङ्गसङ्केतआकारआकूतंमीलितंअङ्गवैकृतंभाव.सूचनासूचितंउपन्यासइङ्गितकोविद