To INSINUATE , v. a.
(Introduce gently) शनैः शनैः or क्रमे क्रमेप्रविश् (c. 10. -वेशयति -यितुं) or निविश् or आविश्. — (Work one's self into favor by gentle means) शनैः शनैः सान्त्वादिनाor लालनादिकर्म्मणा परानुग्रहं प्राप् (c. 5. -आप्तोति -आप्तुं) or सम्पद् (c. 10. -पादयति -यितुं), परानुग्रहसम्पादनार्थं सामादिना लल् (c. 10. लालयति -यितुं) or सान्त्व् (c. 10. सान्त्वयति -यितुं) or आराध् (c. 10. -राधयति -यितुं) or अनुरञ्ज् (c. 10. -रञ्जयति -यितुं), मन्दं मन्दं लाल-नाद्युपायैः परप्रीतिं गम् (c. 1. गच्छति, गन्तुं) or अधिगम्. —
(Hint by oblique allusion) वक्रोक्त्या उद्दिश् (c. 6. -दिशति -देष्टुं) or सूच् (c. 10. सूचयति -यितुं) or उपन्यस् (c. 4. -अस्यति -असितुं) वक्रोक्तिंकृ, छेकोक्तिं कृ, छेकोक्त्या सूच्, सङ्केतं कृ अवक्षिप् (c. 6. -क्षिपति-क्षेप्तुं), उपक्षिप्.
ROOTS:
शनैक्रमेप्रविश्वेशयतियितुंनिविश्आविश्सान्त्वादिनालालनादिकर्म्मणापरानुग्रहंप्राप्आप्तोतिआप्तुंसम्पद्पादयतिपरानुग्रहसम्पादनार्थंसामादिनालल्लालयतिसान्त्व्सान्त्वयतिआराध्राधयतिअनुरञ्ज्रञ्जयतिमन्दंलालनाद्युपायैपरप्रीतिंगम्गच्छतिगन्तुंअधिगम्वक्रोक्त्याउद्दिश्दिशतिदेष्टुंसूच्सूचयतिउपन्यस्अस्यतिअसितुंवक्रोक्तिंकृछेकोक्तिंछेकोक्त्यासङ्केतंअवक्षिप्क्षिपतिक्षेप्तुंउपक्षिप्
To INSINUATE , v. n.
(Creep in) मन्दं मन्दं निविश् (c. 6. -विशति-वेष्टुं) or प्रविश् or सृप् (c. 1. सर्पति, स्रप्तुं) or उपसृप् or आगम् (c. 1. -गच्छति -गन्तुं) or अन्तर्गम्.
ROOTS:
मन्दंनिविश्विशतिवेष्टुंप्रविश्सृप्सर्पतिस्रप्तुंउपसृप्आगम्गच्छतिगन्तुंअन्तर्गम्