Dictionaries | References अ अग्रे { agrē } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 अग्रे हिन्दी (hindi) WN | Hindi Hindi | | see : सामने Rate this meaning Thank you! 👍 अग्रे A Sanskrit English Dictionary | Sanskrit English | | अग्रे n. aind. in front, ahead of, in the beginning, first further on, subsequently, below (in a book)आ from - up to (), [ŚBr.] , before (in time), [AitUp. &c.] ([cf.Gk.ἄκρον]).अग्रे n. bind. (loc.) see अ॑ग्र. Rate this meaning Thank you! 👍 अग्रे The Practical Sanskrit-English Dictionary | Sanskrit English | | अग्रे [agrē] adv. In front of, before (in time or space); अग्रे यान्ति स्थस्य रेणुपदवीं...घनाः [V.1.5,2.7;] [R.2.56;] [Bh.3.36.] In the presence of, before; ममाग्रे स्तुवन्ति [H.1;] तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः [Mb.1.81.21.] At the head, ahead; बलाग्रे तिष्ठते वीरो नलः [Rām.] further on, subsequently, in the sequel; एवमग्रे वक्ष्यते, एवमग्रेऽपि द्रष्टव्यम् &c. In the beginning; at first, first; प्रतापोऽग्रे ततः शब्दः परागस्तदनंतरम् [R.4.3;] आत्मैवेदमग्र आसीत् Bṛi. Ār. [Up.4.1.1.;] [Ms.2.169.] first, in preference to others; सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि [Ms.3.12.] अतिथिभ्योऽग्र एवैतान् भोजयेत् 3.114. -Comp.-गः a leader; सेनाग्रगः [Rām.7.35.6.] -गाः going in front or before.-गूः going in front.-दिधिषुः -षूः a man (of one of the first three castes) who marries a wife married before (पुनर्भूविवाहकारी). (-षूः) f. a married woman whose elder sister is still unmarried (ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुजा । सा चाग्रेदिधिषूर्ज्ञेया पूर्वा च दिधिषूः स्मृता); ˚पतिः the husband of such a woman.-पाः [अग्रे स्थित्वा पाति, अलुक्] first to protect.-पूः [अग्रे पूयते, पू-क्विप्] purifying in one's presence; having precedence in drinking.-वनम्-णम् [वनस्याग्रं राजदन्ता˚ ˚पूर्वनिपातः; अलुक् णत्वम् P.VIII.4.4.] the border or skirt of a forest.-सर a. a. [अग्रमग्रेणाग्रे वा सरति सृ. ट. अलुक्-पुरोऽग्रतोऽग्रेषु सर्त्तेः । [P.III. 2.18.] ] going in front, taking the lead, a leader, foremost, first; निरपत्रपाणाम् अग्रेसरीकृतास्मि [K.169;] मरण˚रो भवामि [Pt.1;] [Māl.9.] first to die; मानमहतामग्रेसर: केसरी [Bh.2.29.] िकः [अग्रेसरे अग्रगतौ प्रसृतः ठन्] a servant (who precedes his master. a leader. Rate this meaning Thank you! 👍 अग्रे संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | adverb क्रियाव्यापारे स्थित्यनुसारेण समरेखम्। Ex. मार्गे चलन् अग्रे द्रष्टव्यम्। MODIFIES VERB:कृ ONTOLOGY:दिशासूचक (Direction) ➜ क्रिया विशेषण (Adverb) SYNONYM:पुरतः पुरःWordnet:asmচিধাকৈ bdथोंजोङै kanನೇರ kasسیوٚد malനേരെ mniꯆꯨꯝꯗꯔ꯭ꯤꯡ oriଆଗକୁ panਸਿੱਧਾ tamநேராக telముందు urdسامنے , سیدھا adverb अग्रे गच्छति। Ex. सः सावकाशम् अग्रे गच्छति। ALSO see:अग्रम् ONTOLOGY:man)">रीतिसूचक (Manner) ➜ क्रिया विशेषण (Adverb) SYNONYM:अग्रतः पुरतः पुरःWordnet:asmআগলৈ bdसिगाङाव gujઆગળ hinआगे kanಮುಂದೆ kasبرٛونٛٹھ kokमुखार malമുന്നോട്ട് marपुढे mniꯃꯥꯡꯂꯣꯝꯗ nepअघि oriଆଗକୁ telముందుగా urdآگے noun अत्यन्तं प्रगतिशीलायां लाभकारिण्यां वा स्थित्याम् । Ex. शिक्षिका प्रतिभान्वितान् छात्रान् अग्रे नेतुम् इच्छति । MODIFIES VERB:अस् ONTOLOGY:स्थानसूचक (Place) ➜ क्रिया विशेषण (Adverb) see : पारे, आदौ, भविष्यत्काले Related Words अग्रे अग्रे कृ ଆଗକୁ on अघि برٛونٛٹھ ಮುಂದೆ മുന്നോട്ട് beyond آگے ముందు along आगे ਅੱਗੇ समोर on the far side थोंजोङै આગળ सिधा চিধাকৈ আগলৈ मुखार पुढे முன்னால் सिगाङाव সামনে ನೇರ നേരെ நேராக ముందుగా सीधे સીધું squarely সোজা ab initio initially at first at the start سیوٚد ਸਿੱਧਾ सरळ spindle noses square अग्रदिधिषु सरिक अभिमुखी कृ आदोगर nerve endings अग्रतः antecedently felucca foreimagine शूककीटः अवसरवादिन् endwise precedently pre-occupy वाहनपथः पुरतः precogitate स्वागतिकः fore-imagine fore-judge foreordain foreshadow forespeak इत्वन् अग्रकङ्कणम् अग्रीय अग्रेगा अग्रेवन अग्रेसरिक वामावर्तिन् शून्यकन्दुकः अश्वसेना अनूपः अवरोधकम् fore-admonish fore arm foredetermine fore-determine दिधिषूपपति दीपदानम् दक्षिणावर्तिन् भेषजविज्ञानम् महाशङ्खः महाशुक्तिः नवाशीतिः निमिषः पचरागीतम् पितरिशूरः सालतरः सेनाग्रः हरितवनम् afore outmarch पुरः pro ahead fro Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP