Dictionaries | References

भेषजविज्ञानम्

   
Script: Devanagari

भेषजविज्ञानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तत् विज्ञानं यस्मिन् औषधानां विषये अध्ययनं भवति ।   Ex. सा अग्रे भेशजविज्ञानं पठितुम् इच्छति ।
ONTOLOGY:
प्राकृतिक विज्ञान (Natural Sciences)विषय ज्ञान (Logos)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP