Dictionaries | References

शून्यकन्दुकः

   
Script: Devanagari

शून्यकन्दुकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वल्लकन्दुके निर्धारितरखायाः अग्रे गत्वा प्रक्षिप्तः कन्दुकः ।   Ex. निर्णायकेन मुरलीधरस्य प्रथमं कन्दुकं शून्यकन्दुकः इति निर्देशितम् ।
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
Wordnet:
benনো বল
gujનો બૉલ
kanನೋ ಬಾಲ್
oriନୋ ବଲ୍‌
panਨੋ ਬਾਲ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP