संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
प्रथमेष्टकापटलः

अंशुमत्काश्यपागमः - प्रथमेष्टकापटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण शृणुष्व प्रथमेष्टकाम् ।
प्रासादे मण्टपे साले गोपुरे च तथैव च ॥१॥

सदने परिवाराणां विन्यसेत् प्रथमेष्टकाम् ।
स्निग्धं चैवा तथाऽस्निग्धं द्विविधं भूमिलक्षणम् ॥२॥

चिक्कणा शर्कराढ्या च त्वशक्यं खननक्रियाः ।
या सा स्निग्धा मही ख्याता तनुवालुकसंयुता ॥३॥

पुरुषांजलि मात्रे तु दृष्टतोयसमन्विता ।
अक्लेशात्खननीयं तत् सुस्निग्धा स मही स्मृता ॥४॥

प्रासादस्य तु विस्तारात् द्विहस्ताधिक विस्तृतम् ।
हस्तमात्रं खनेद्विप्रा सुस्निग्धं तु महीतलम् ॥५॥

यावताजलदृष्टं तु तावता स्निग्धकं खनेत् ।
अवटं वालुकैः स्थूलैः पूरयित्वा जलान्वितम् ॥६॥

पूरयित्वा स्थलं पश्चात् जलेन समतां कुरु ।
मुसलैर्हस्तपादैश्च स्निग्धं कृत्वा बृहच्छिलैः ॥७॥

एवमाधारमानं तु त्वधिकामवटं कुरु ।
मानसूत्राणि सूत्राणि पातयेत्तत्र देशिकः ॥८॥

प्रथमं मानसूत्रं तु विन्यासं तु द्वितीयकम् ।
तृतीयाधिष्ठसीमा च चतुर्थोपपीठसीमका ॥९॥

पंचमं होमसूत्रं तु षष्ठं प्रकृति सूत्रकम् ।
एवं क्रमेण विन्यस्य सूत्रषट्कं द्विजोत्तम ॥१०॥

तस्योत्तरे प्रपां कृत्वा नवहस्तप्रमाणतः ।
षोडशस्तम्भ संयुक्तं वितानध्वजभूषितम् ॥११॥

तोरणैर्दर्भमाल्यैश्च मुक्तादामैरलं कृतम् ।
मण्टपस्य त्रिभागैकं वेदिकायास्तु विस्तरम् ॥१२॥

हस्तमात्रसमुत्सेधं दर्पणोदरसंनिभम् ।
परितस्त्वग्निकुण्डानि महाशासु प्रकल्पयेत् ॥१३॥

वेदाश्रं च धनुर्वृत्तं अब्जमिन्द्रादिषु क्रमात् ।
हस्तमात्रप्रविस्तारं घातं चैव त्रिमेखलाम् ॥१४॥

गोमयालेपनं कृत्वा प्रोक्षयेत्पंचगव्यकैः ।
पिष्टचूर्णैरलंकृत्य ततो वै विप्रभोजनम् ॥१५॥

कृत्वोच्छिष्टं समुद्वास्य वास्तुहोमं ततः परम् ।
पर्यग्निकरणं कृत्वा प्रोक्षयेत्तु कुशांभसा ॥१६॥

स्थण्डिलं वेदिकायां तु चाष्टद्रोणैश्च शालिभिः ।
तदर्धैस्तंडुलैश्चैव तदर्धैश्च तिलैरपि ॥१७॥

स्थंडिलं कल्पयेद्विद्वान् दर्भैः पुष्पैः परिस्तरेत् ।
शिलाहर्म्ये शिलाभिस्तु दारुभिर्दारुहर्म्यके ॥१८॥

आद्येष्टका तु कर्तव्या विपरीतं तु नाचरेत् ।
पुंलिंगाभिश्शिलाभिस्तु कारयेत्प्रथमेष्टकाम् ॥१९॥

द्वारबन्धस्तु कर्तव्यः स्त्रीशिलाभिर्विशेषतः ।
नपुंसकोपलेनैव मूर्धेष्टकां द्विजोत्तम ! ॥२०॥

नुपंसकोपलेनैव भित्तिं कुर्याद्दृढीकृताम् ।
यथालाभशिलाभिर्वा भित्तिस्तम्भादयो(दिकं) भवेत् ॥२१॥

वस्वंगुलं समारभ्ये द्विद्व्यंगुलविवर्धनात् ।
अष्टत्रिंशांगुला यावत् आयामं तु कला भवेत् ॥२२॥

आयामार्धं विशालं स्यात् विशालार्धं घनं भवेत् ।
मानांगुलेन कर्तव्यं अन्यमानं न कारयेत् ॥२३॥

नवांगुलं समारभ्य द्विद्व्यंगुल विवर्धनात् ।
एकोन चत्वारिंशान्तं भेदभोजांगुलेन तु ॥२४॥

विस्तारं च घनं पश्चात् तत्संख्या चैव षोडश ।
एकादि षोडशान्तानां भूमीनां क्रमशोच्यते ॥२५॥

मूर्धेष्टकासुपुंसादिरेखाभिस्तु परीक्षयेत् ।
अयुग्मं ऋजुरेखा च पुंलिंगाय प्रकीर्तिता ॥२६॥

युग्मरेखा स चक्रा च स्त्रीलिंगाय प्रकीर्तिता ।
युग्मरेखा सयुग्मं वा कर्णिका सा नपुंसका ॥२७॥

रेखाबिन्दुकलंकादि लूतपातसमन्वितम् ।
वर्जितानि प्रयत्नेन दोषहीनं तु संग्रहेत् ॥२८॥

ईषदुन्नतमूलस्य नतमग्रमुदाहृतम् ।
ऊर्ध्वभागमुखं ख्यातं अपरं भूपतांशकम् ॥२९॥

अश्मानं भूगतं चाग्रं ऊर्ध्वं चापरमुच्यते ।
प्रागुदक्स्थकमैशान्यं शीर्षं वै परिकीर्तितम् ॥३०॥

मूलं तदितरज्ज्ञातं प्रमाणं त्विष्टकासमम् ।
गव्यैर्गन्धोदकैः स्नाप्य पूर्वरात्राधिवासयेत् ॥३१॥

शिवद्विजकुलोत्पन्नः शिवदीक्षासमन्वितः ।
सर्वलक्षणसंपन्नो वेदाचाररतः शुचिः ॥३२॥

आपोवहनकं स्नानं भस्मस्नानं च कारयेत् ।
नवाम्बरधरोष्णीषाः सोत्तरीयानुलेपनः ॥३३॥

गन्धमाल्यैरलंकृत्य सकलीकृतविग्रहः ।
पंचांगभूषणैर्भूष्य क्षालयेत्प्रथमेष्टकाः ॥३४॥

हैमैः कार्पाससूत्रैर्वा बध्वा प्रतिसरं हृदा ।
स्थंडिले कर्णिकाबाह्ये महाशासु निधापयेत् ॥३५॥

लकारं प्राग्दिशो भागे वकारं याम्य गोचरे ।
रकारं वारुणे देशे यकारं सौम्यगोचरे ॥३६॥

शालिपिष्टेन संलिख्य प्रत्येकं वस्त्रवेष्टितम् ।
पूर्वाग्रं सौम्य याम्ये तु शेषौ द्वौ चोत्तराग्रकौ ॥३७॥

स्थापयेत्तु समभ्यर्च्य पृथिव्याद्यात्मकं क्रमात् ।
नवसंख्यानवान्कुंभान् ससूत्रान्वस्त्रवेष्टितान् ॥३८॥

ससूत्रान्सापिधानांश्च नानागन्धाम्बुपूरितान् ।
हेमपंकजसंयुक्तान् मध्यादिक्रमशो न्यसेत् ॥३९॥

कुंभमध्ये तु सादाख्यं परितो लोकपालकान् ।
तत्तन्मन्त्रं न्यसेत्कुम्भे ध्यात्वा गन्धादिभिर्यजेत् ॥४०॥

नैवेद्यं दापयेद्धीमान् ततो होमं समाचरेत् ।
अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत् ॥४१॥

पलाशौ दुम्बराश्वत्थ वटमिन्द्रादिषु क्रमात् ।
समिधस्सद्यमंत्रेण मूलेनाज्यं तु होमयेत् ॥४२॥

चरुहोममघोरेण नेत्रेणैव तिलं तथा ।
सर्षपं कवचेनैव प्रत्येकाष्टशताहुतिः ॥४३॥

द्रव्यं प्रति विशेषेण व्याहृत्याहुतिमाचरेत् ।
एवं जागरणं रात्रौ प्रभाते देशिकोत्तमः ॥४४॥

आपोवगाहनादीनि प्रागिवैव समाचरेत् ।
इष्टकाः कलशाग्निं च पूजयेत्तु विशेषतः ॥४५॥

जयादिरभ्यातानं च राष्ट्रभृच्चैव होमयेत् ।
स्विष्टमग्नेति मंत्रेण पूर्णाहुतिमथाचरेत् ॥४६॥

स्थापकः स्थपतिं पूज्य वस्त्रहेमांगुलीयकैः ।
मुहूर्ते समनुप्राप्ते द्वारं नीत्वाऽथ देशिकः ॥४७॥

द्वारस्य दक्षिणे चांघ्रिमूले भित्त्यन्तरालके ।
इष्टकां वा शिलां वा तु स्थापयेद्देशिकोत्तमः ॥४८॥

प्रासादमण्टपानां च निर्गमस्य प्रदक्षिणे ।
सालानां गोपुराणां च प्रवेशस्य प्रदक्षिणे ॥४९॥

अभ्यन्तरे तु भित्तेस्तु गोपुराणां निधापयेत् ।
अग्रमग्रं तथैशान्यां मूलमूलं च नैर्-ऋते ॥५०॥

अग्रमूलसमायुक्तं अग्नौ वा वायुगोचरे ।
पंचब्रह्म समुच्चार्य पूर्वादिक्रमशो न्यसेत् ॥५१॥

तन्मध्ये विन्यसेद्रत्नान् हेमपंकजसंयुतम् ।
पंचमृद्भिः समालिप्य कुंभस्थाद्भिः प्रपूरयेत् ॥५२॥

शोभनं दक्षिणावर्तं वामावर्तमशोभनम् ।
वामावर्ते भवेत्सम्यक् शान्तिहोमं समाचरेत् ॥५३॥

यागोपकरणं सर्वं आचार्याय प्रदापयेत् ॥५३॥

इत्यंशुमान्काश्यपे प्रथमेष्टकापटलः (चतुर्थः) ॥४ ॥

N/A

References : N/A
Last Updated : October 14, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP