संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
प्रासादवास्तुलक्षणपटलः

अंशुमत्काश्यपागमः - प्रासादवास्तुलक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण प्रासादे वास्तुलक्षणम् ।
प्रासादस्य विशाले तु नवभाग विभाजिते ॥१॥

प्रागग्रं दशसूत्रं स्यात् उदगग्रं तथैव च ।
एवं नवनवांशे तु ब्रह्मा मध्ये नवांशभुक् ॥२॥

मरीचिः पूर्वभागे तु विवस्वान्दक्षिणे तथा ।
मित्रः पश्चिमभागे तु उत्तरे पृथिवीधरः ॥३॥

ब्रह्माणं च निरीक्ष्यैव स्थित्वा षट्पदभागिनः ।
आपश्चैवापवत्सश्च त्वैशान्यां दिशि संस्थितौ ॥४॥

सवित्रश्चैव सावित्रो ह्याग्नेय्यां दिशि संस्थितौ ।
इन्द्र इन्द्रजयश्चैव नैर्-ऋत्यां दिशि संस्थितौ ॥५॥

रुद्रो रुद्रजयश्चैव वायव्यां दिशि संस्थितौ ।
एते द्विपदभोक्तार अर्धमर्धद्वयं तथा ॥६॥

ईशानश्चैव पर्जन्यो जयन्तश्च महेन्द्रकः ।
आदित्यस्सत्यकश्चैव भ्रंशश्चैवान्तरिक्षकः ॥७॥

अग्निः पूषा च वितथो राक्षसश्च यमस्तथा ।
गन्धर्वो भृंगराजश्च मृगश्चैव तु दक्षिणे ॥८॥

निर्-ऋती चैव दौवारी सुग्रीवः पुष्पदन्तकः ।
वरुणः शोषरोगौ च पापयक्ष्मा च पश्चिमे ॥९॥

वायुर्नागस्तथा मुख्यो भल्लाटस्सोम एव च ।
ऋगादितिद्युतिश्चैव बाह्ये त्वेकांशभागिनः ॥१०॥

चरकी च विदारी च पूतना पापराक्षसी ।
ईशानादिषु कोणेषु बाह्यस्थाः पदवर्जिताः ॥११॥

पूर्वादिषु चतुर्दिक्षु स्कन्दो वैचार्यमा तथा ।
विजृम्भो बलिपिंछश्च पूर्ववत्पदवर्जिताः ॥१२॥

एते चैकोन पंचाशद् देवताः परिकीर्तिताः ।
विंशत्सूत्रैस्तु ते सर्वे बध्वा वै वास्तुमूर्तिनाम् ॥१३॥

अधोमुखान्शयित्वा तु उद्धृताः पीठधस्थिताः ।
वास्तुमूर्तिः कथं देव ! बध्वा तं शाययेत्कथम् ॥१४॥

देवासुरमहायुद्धं वर्तते तु यदा तदा ।
असुराणां हितार्थाय शुक्रः प्रत्यादिहत्तपः ॥१५॥

ततस्तपसिसंभूतो भूताकारं महाबलम् ।
अप्रबुद्धिस्तु तं भूतं देवैर्युद्धं प्रवर्तते ॥१६॥

सर्वदेवायुधैर्देवोवाधं चैव न शक्यते ।
सर्वदेवाश्च तं भूतं शयनं तु ह्यधोमुखम् ॥१७॥

विंशत्सूत्रैश्च तं भूतं बध्वा संपीड्य संस्थितः ।
समाप वास्तु पुरुषो वास्तुमूर्तिं तमुच्यते ॥१८॥

तन्मूर्त्याधोमुखं ह्येवं सर्वेषां दुःखमावहेत् ।
यत्र यद्वास्तु विन्यासं तत्सर्वं वास्तुमूर्तिमान् ॥१९॥

तदुद्धृतनिवृत्त्यर्थं सर्वदुःखनिवारणम् ।
सर्व ऋद्धिकरार्थं तु वास्तुहोमबलिं कुरु ॥२०॥

ब्रह्मादिदेवतानां तु तृप्ति होमबलिं द्विजः ।
तासां तृप्तिं कृते वास्तु पुरुषाच्च न बाध्यते ॥२१॥

तस्मात्सर्वप्रयत्नेन ब्रह्मादीनां बलिं ददेत् ।
वास्तुहोमश्च कर्तव्यो ब्रह्मादीनां स्वनामतः ॥२२॥

ईशाने तु शिरो न्येव पादौ निर्-ऋतिगोचरौ ।
आग्नेय्यां वायुदिग्भागे कोर्परौ जानुशायिनौ ॥२३॥

मूर्तिगेहस्थिता देवा स्वीशानो शिरसन्धितः ।
नेत्रस्थाने च पर्जन्यो जयन्तश्च त्रिकं भृगः ॥२४॥

आपः कृकादिकोर्ध्वे तु आपवत्सस्तथैव च ।
नाभिसूत्रे परब्रह्म बीजेत्विन्द्रस्तथैव च ॥२५॥

लिंगे त्विन्द्रजयश्चैव पादयोर्निर्-ऋतिस्तथा ।
समरी पृथिवी चैव स्तनसूत्रपदे स्थितौ ॥२६॥

विवस्वतः कुक्षिपार्श्वे * * * विवरे स्थितौ ।
ऊर्ध्वहस्ततले चैव सवितारं प्रकल्पयेत् ॥२७॥

ऊरुप्रकोष्ठमध्ये च सावित्रं तु निधापयेत् ।
रुद्रोरुद्रजयश्चैव वामपार्श्वे तु पूर्ववत् ॥२८॥

महेन्द्राद्यन्तरिक्षान्ताः सर्वावयसंस्थिताः ।
तज्जानुकोर्परे विप्र त्वग्निमूर्तिं निधापयेत् ॥२९ ।

नामादि ऋगपर्यन्तं जंघाया दक्षिणे न्यसेत् ।
दौवारिपापयक्ष्मान्ताः जंघाया दक्षिणेन्तरे ॥३०॥

वामकूर्पर जानूर्ध्वे वायुमूर्तिं निधापयेत् ।
नागादि ऋगपर्यन्ता वामबाह्वौ च संस्थिताः ॥३१॥

चरक्याद्याश्चतुष्कोणे कर्णसूत्राग्रके स्थिताः ।
एते स्वधोमुखा वास्तुमूर्तिदेव द्विजोत्तम ॥३२॥

प्रागिवैव बलिं दद्यात् वास्तु संकल्पयेद्द्विजः ।
प्रासादवास्तु चैवं हि वास्तु होमं ततः परम् ॥३३॥

इत्यंशुमान्काश्यपे प्रासादवास्तुलक्षणपटलः (द्वितीयः) ॥२ ॥

N/A

References : N/A
Last Updated : October 14, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP