संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्|
सप्तत्रिंशी पद्धतिः

भिक्षाटनकाव्यम् - सप्तत्रिंशी पद्धतिः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


दीर्घां निशां शमयितुं विरहे हरेण
निद्राप्रसक्तिरहितस्य वधूजनस्य ।
नानाविधानि चरितानि सखीं प्रकृत्य
जातानि यानि कथयाम्यहमद्य तानि ॥१॥

आहूत एव न समीपमुपैति भिक्षां
गृह्णाति नैव मुहु'""म्बयते तथापि ।
यत्ते चिरादनुसृतोऽपि न चाभिमुख्यं
भिक्षु मृगाक्षि वद कोऽयमदृष्टपूर्वम् ॥२॥

भिक्षाप्रदानसमये न मया तदानी-
मालिङ्गितोऽभवदहं पुनरद्य दूये ।
चिन्तामणिं करतलस्थमुपेक्षयोर्व्या-
सद्यो निपात्य मृगये तमितस्ततोऽपि ॥३॥

भिक्षातिसर्जनमिषादहमिन्दुमौले
वक्षःस्थलेन मम योजयितुं प्रवृत्ता।
अत्रान्तरे श्वसितमूर्जितमुत्ससर्ज
हारो हरस्य सखि भाग्यविपर्ययेण ॥४॥

भिक्षां ददात्यभवती(?)मुदिते शिवेन
तां दातुमोदनमयीं मयि सोऽद्य मायाम् ।
यत्तस्य गर्भित
"ररहःप्रवृत्त-
मन्दस्मितं सखि न ते हृदयादपैति ॥५॥

गात्रं विकर्षितमभूद्गिरिशानवाप्त्या
वार्धास्रमीक्षणमदर्शनतः शिवस्य ।
लब्ध्वा शिवं सततमाहितसंनिधानं
संतप्यते सखि कथं हृदयं मदीयम् ॥६॥

यद्यागमिष्यति मदीयगृहोपकण्ठं
भिक्षाटनाय गिरिशः समनन्तरेऽपि ।
तस्योपगृहनविधिर्भवितव्य एव
दातुं प्रदानसमये स्ववशो हि भिक्षुः ॥७॥

नाट्ये कृतश्रममिवास्य पदं गतेन
देहीति दीनपदमप्यनुषक्तरागम् ।
पत्रावलम्व्यहिकरः करणप्रवीणः
प्रायेण कोऽपि नट एष न भिक्षुरेषः ॥८॥

इक्षुर्धनुर्मधुकरावलिरेव मौर्वी
शस्त्राणि पञ्च नवपुष्पमयानि कस्य ।
लोकत्रयं विजयते मदनस्तथापि
.........मयाय निजधैर्यमतन्त्रमेतत् ॥९॥

पुष्पायुधो गि(रि]शनेत्रहुताशनेन
प्राग्भस्मसात्कृत इति स्म कथा वृथैव ।
आलिङ्गिताननममुष्य तयोपदिष्टो
मन्ये वियोगिजनदाहविधिप्रकाशः ॥१०॥

बद्धा जटा नयनमप्यसमं चितैस्त-
न्नीतं वपुश्च भसितैरतिधूसरत्वम् ।
एवं य... 'नोह... भैक्षचारे
कान्तीविगूहितमहो विबभूव शंभुः ॥११॥

तां पार्वतीं मनसि मे परमेश्वरेण
यो येन योजयितुमक्षमतां प्रपेदे ।
तेनैव मां शमयितुं यतते मुधैव
कामोऽपि कामुकवदेव विवेकहीनः ॥१२॥

वीथ्यां तथा पुरत एव जनस्य शंभुं
कण्ठे ग्रहीतुमभयं विहितोद्यमेव ।
लज्जा रुरोध सखि मां सहसा किमन्य-
त्स्त्रीवात्र साप्यभवदेव हि मे सपत्नी ॥१३॥

स्त्रीजातिमात्रहृदयार्तिकके वृषाङ्के
कंदर्पदौत्यमनुतिष्ठति केवलस्याः(१) ।
क्रीडाशुकः शरणमन्यतमो ममायं
लोके पुनः फलितमात्रवचान(?) दूतः ॥१४॥

साक्षात्पुरस्थितमपोह्य वृषाङ्कमद्य
चित्रे निवेश्य परिरम्भणमाचरन्ती ।
भित्त्वा विहारसरसी परिवृद्धपूरां
वाञ्छामि गाहितुमहं मृगतृष्णिकायाम् ॥१५॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये रजनीयापनोक्तिपद्धतिः सप्तत्रिंशत् ।

N/A

References : N/A
Last Updated : September 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP