संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्|
अष्टाविंशी पद्धतिः

भिक्षाटनकाव्यम् - अष्टाविंशी पद्धतिः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


उद्रिक्तशंकरवियोगविषादशान्त्यै
नानाविधे सपदि बन्धुजनैः प्रवृत्ते ।
शीतक्रियाप्रकरणे वरवर्णिता(नी)नां
यद्यद्बभूव चरितं कथयामि तत्तत् ॥१॥

संचारितैश्च कदलीदलतालवृन्तै-
रुत्थापितः परिजनैः शिशिरः समीरः ।
नान्तर्ज्वरं मृगदृशां शमयांबभूवु-
र्यत्ने कृतेऽपि न फलाय दुदुःखवादः(१) ॥२॥

मालां नवोत्पलमयीं विरहोष्मितायाः
सख्या निधाय हृदये कृतमानुकूल्यम् ।
पुष्पास्त्रमोचनपरस्य मनोभवस्य
विस्रम्भणं न वनितासु कदापि कार्यम् ॥३॥

यः कल्पितः कुचतटे विरहातुरायाः
शैत्याय सान्द्रतरचन्दनपङ्कलेपः ।
अन्तः सतामधिकृतं जनयन्नयासी-
दापाकलास्यनवकर्दमलेपकक्ष्याम् ॥४॥

कस्याश्चिदीशविरहे शयनीकृतानि
पङ्केरुहाण्यपि तया सह शोकमापुः ।
अन्यार्तिनिर्वृतिमशक्नुवतां विधातु-
र्मानिष्वयं सुमनसामुचितैव वृत्तिः ॥५॥

धारागृहं विरहवह्निशमाय तन्व्या
भूयोऽपि मुग्धपरिवारजनश्चकार ।
तस्याः सदा कुचतटे पतिताम्बुधारे
धारागृहत्वमधिकुर्वति नेत्र एव ॥६॥

हारः पयोधरयुगे विहितः कयापि
विश्लेषितापजुषि नीलदृशामवापुः ।
संतापशान्तिकरणाक्षमतापवाद-
माधातुमिन्द्रमणिमूर्धनि बन्ध एव ॥७॥

विस्रम्भिता प्रियसखीवचनेषु रम्भा-
माश्लिष्यति स्म विरहोष्मशमाय काचित् ।
कस्याश्चन स्तनयुगे निशितं मृणाल-
सांनिध्यतेन(?) सुषुवेऽम्बुजमाननस्य ॥८॥

आपीतरक्तकपिशा किमु जालजिह्वा
ज्वाला किमद्य जगतः किमुत क्षयाग्नेः ।
आलोक्य काचिदतिसंदिदिहे सखीभि-
र्नीतानि शंभुविरहे नवपल्लवानि ॥९॥

हारादिभूषणविधिः सरसैर्मृणालैः
पत्रैर्नितान्तपृथुभिर्व्यजनोपयोगः ।
पद्मैश्च कल्य(ल्प) रचना विरहातुराया-
स्तत्पद्मिनीविधिरहो विरहैकशेषः ॥१०॥

कस्याश्चिदान्तरघनज्वरशान्तिहेतो-
रालीजनेन विहिते शिशिरोपचारे ।
रेजे कुचोपचितचन्दनपङ्कलग्ना
मुक्तावली बिसलतेव मुखाम्बुजस्य ॥११॥

सख्यार्पितेन कुचयोर्नवचन्दनेन
भूरिज्वला विरहिणी कुपिता क्षणेन ।
तस्यास्तु देवघनसंनहनावि(दि)लेप्तुं
काचित्कृपामृदुमना न वृथा चकार ॥१२॥

कस्याश्चिदीशविरहानलतापशान्त्यै
वाञ्छां विभोर्बहुमते भसिते वहन्त्या ।
भस्मात्मना परिणतः क्वथितोऽङ्गसङ्गा-
त्सख्या कृतः सरसचन्दनलेप एव ॥१३॥

कह्णारसारघनसारहिमादि वस्तु
यत्पठ्यते हृदयतापहरं विदग्धे ।
तत्सर्व(मेव स]मभूत्कुचयोः परस्याः
किं चौषधं गिरिशशब्दितमेव शिष्टम् ॥१४॥

जित्वा सरोजनिलयामलयागृहीतां
सौर्यं तमः कमलिनीनियतं परस्याः ।
पद्मैरकारि शयनं व्यजनं विशालैः
पत्रैर्मृणालरचितानि विभूषणानि ॥१५॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये शिशिरोपचारपद्धतिरष्टाविंशतिः ।

N/A

References : N/A
Last Updated : September 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP