संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्|
एकविंशी पद्धतिः

भिक्षाटनकाव्यम् - एकविंशी पद्धतिः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


आलोक्य मारजनितां कृपणामवस्थां
वामभ्रुवां निजगृहं पुनरागतानाम् ।
संदूयमानहृदयो हितवन्धुवर्गो
यान्यप्यवोचत वचांसि वदामि तानि ॥१॥

हा हन्त दग्धमदनस्तव पुष्पशय्या-
शेषं शरीरमकरोदसहाय एव ।
रात्रावथास्य नवकैरवगन्धबन्धु-
मन्दानिलप्रभृतयो बहवः सहायाः ॥२॥

कालानलो यदलिकाङ्क्षि(क्ष) णिरक्षितोऽभू-
त्कण्ठे च यद्गरलमर्पितमीश्वरेण ।
तत्सर्वमात्मविरहे सति बालिकानां
तापं विधातुमिति संप्रति मे वितर्कः ॥३॥

अस्या हरेण विरहादतिकर्शिताया
हस्तच्युतं वलयमेतदलब्धदेशम् ।
आस्ते पुनः स्थितिमगादयमङ्गुलीयं
स्थानाच्युतिं मम ह एव भवत्यनर्थः ॥४॥

अज्ञातमद्य तनये त्यज शोकशङ्कुं
पञ्चायुधः किमपि तत्त्वयि जातकोपः।
रागो नवश्चरणयोरनुजातजन्मा
मुक्तावली विरचिता नयनाम्बुलेशैः ॥५॥

अङ्गेष्वयं धवलिमैव यदङ्गरागो
दत्तः शिवेन सखि वृज्ज...(2)तैष पोषः ।
भैक्षं प्रदातुमनघाय यदोद्यमस्ते
तूष्णीं स्थिता सुकृतभङ्गभयादपूर्वम् ॥६॥

धत्से तदद्य मम पापमभूत्तवेत्थं
यत्संशयस्थितिरियं मदुपेक्षयैव ।
सर्वोऽपि वक्ति जन एव शिवाभिधानं
भस्मावलीं प(प्र)ति यथेप्सितमङ्गकेषु ॥७॥

तन्मे सुता विदधती परिहासपात्रे
प्रायेण कामुकजनस्य गुणोऽपि दोषः ।
धुर्धूरकं शिरसि नैव सुगन्धि पुष्पं
भस्म स्तने न तव कुङ्कुमचन्दनादि ॥८॥

यत्ने(त्ते) सुता मम किमन्यदियं वृषाङ्के
प्रेम्णा भविष्यति भुजंगमभूषणापि ।
यस्य क्षणं स्मरणमेव सुदुस्तराणां
सर्वापदामुपशमाय वदन्ति वृद्धाः ॥९॥

तत्सत्यमेव खलु यन्नवबन्धुजीव-
शोभाहरं सखि हरायनमामनन्ति ।
तस्मान्नि(द)तीव रतिमद्य दधासि तेन
शोभागतैव तव शंसयितुश्च जीवः ॥१०॥

दृष्ट्वापि तं शिवमियं पुनरेवमार्ता
प्रायेण पुण्यमपि पुण्यवतां फलाय ।
तत्पादपद्मयुगलस्मृतिमेव सर्वे
सर्वव्यपायशमनीति वदन्ति वृद्धाः ॥११॥

मेधं विना स्थितिमगान्न सरित्तथैव
बाला वृषाङ्कमिति भीतिरभूत्पुरा मे ।
(?)लोभे महालयमहो यदभूदमुप्या (पुण्य)-
प्रायैर्निजैः सह पुनर्भवनप्रवेशः ॥१२॥

यस्त्वां क्षिणोति विशिखैः स्वशरण्यभूता-
मेवं सदा सुमुखि तेन समः स मारः ।
शाखां स्वयं समधिरुह्य महीरुहस्य
यस्तां छिनत्ति निशितेन परश्वधेन ॥१३॥

यन्न्याय्यवर्त्मगमनं निपुणं त्वयासी-
लज्जा च यावदपवादभयं त्वदीयम् ।
तत्सर्वमालि कथमेकपदे न(नि)विष्टं
सर्वंकषः स खलु तत्रभवाननङ्गः ॥१४॥

बालामिमां हतमनोभव पुष्पवाणै-
र्मा विध्य संप्रति वदामि तथैव पथ्यम् ।
(?)अस्यामरस्य विरतं सवतीन्दुमौलि-
स्मर्ता न किं भवसि तेन पराजयं ते ॥१५॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये बन्धुवचनपद्धतिरेकविंशतिः ।

N/A

References : N/A
Last Updated : September 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP