संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ५५

सौरपुराणं - अध्यायः ५५

सौरपुराणं व्यासकृतम् ।


सूत उवाच -
शंकराच्च वरं लब्ध्वा देवी त्रैलोक्यपूजिता ।
उमा भगवती काली संप्राप्ता पितृमन्दिरम् ॥१॥
अपश्भद्गिरिराजस्तां चन्द्रकान्तिनिभाननाम् ।
दीपयन्तीं जगत्सर्वं विद्युत्पुञ्जसमप्रभाम् ॥२॥
अङ्के कालीं समाधाय शिरस्याध्राय च द्विजाः ।
उवाच परया प्रीत्या विश्वेशीं पर्वतेश्वरः ॥३॥
हिमालय उवाच -
तपसा तोषितः शंकरमेयात्मा सनातनः ।
कीदृशश्च बरो लब्धस्त्वया देवान्महेश्वरात् ॥४॥
देव्युवाच -
तपसाऽऽराध्य विश्वेशं गोपतिं शूलपाणिनम् ।
तमेवेशं पतिं लब्ध्वा कृतार्थाऽस्मीति मे वरः ॥५॥
भेदोऽस्ति तत्त्वतो राजन्न मे देवान्महेश्वरात् ।
सिद्धमेवाऽऽवयोरैक्यं वेदान्तार्थविचारणात् ॥६॥
यदेतद्वैश्वरं तेजस्तन्मां विद्धि नगेश्वर ।
सर्वभूतात्मकं शान्तं विश्वं यत्र प्रतिष्ठितम् ॥७॥
अहं सर्वान्तरा शक्तिर्माया मायी महेश्वरः ।
अहमेका परा शक्तिरेक एव महेश्वरः ॥८॥
नाऽऽवयोर्विद्यते राजन्भेदो वै परमाथतः ।
एकाऽहं विश्वगाऽनन्ता विश्वरूपा सनातनी ॥९॥
पिनाकपाणेर्दयिता नित्या गिरिवरोत्तम ।
ज्ञातुं न शक्ता ब्रह्माद्या मत्स्वरूपं हि तत्त्वतः ॥१०॥
इच्छाशक्तिरहं राजञ्ज्ञानशक्तिरंहे पुनः ।
क्रियाशक्तिः प्राणशक्तिः शक्तिमान्भगनेत्रहा ॥११॥
कूटस्थमचलं सूक्षं सत्यं निर्गुणमब्ययम् ।
आनन्दमक्षरं ब्रह्म तात जानीहि मत्पदम् ॥१२॥
तत्पदं ते प्रपश्यन्ति येषां भक्तिर्मयि स्थिरा ।
नान्यथा कर्मकाण्डैश्च तपोभिश्चापि दुष्करैः ॥१३॥
शिवस्य परमा शक्तिर्नित्याऽऽनन्दमयी ह्यहम् ।
ब्रह्मणो वचनाद्राजन्नभवं दक्षकन्यका ॥१४॥
शूलिनो देवदेवस्य निन्दकं परमेष्ठिनः ।
विनिन्द्य पितरं दक्षं जाताऽस्मि तव कन्यका ॥१५॥
स्वेच्छायैवावतारो मे नैव चान्यवशात्पितः ।
तस्मान्मां परमां शक्तिमिति ज्ञात्वा सुखी भव ॥१६॥
नाशयामि तवज्ञानं भवबन्धनकारणम् ।
दिव्यं ददामि ते ज्ञानं दुःखत्रयविनाशकृत् ॥१७॥
एवं देव्याः प्रसादेन हिमवान्पर्वतेश्वरः ।
लब्ध्वा माहेश्वरं ज्ञानं जीवन्मुक्तस्तदाऽभवत् ॥१८॥
अपश्यदखिलं विश्वमुमामहेश्वरात्मकम् ।
नित्यानन्दं निर्विभागमात्मानं च तदात्मकम् ॥१९॥
मानमेयादिरदितं भेपाभेदाविवर्जितम् ।
बाह्यान्यन्तरनिर्मुक्तं शुद्धं निर्गुणमव्ययम् ॥२०॥
न समीपं न दूरस्थं न स्थूलं नापि वा कृशम् ।
न दीर्घं नापि बा हृस्वं न पीतं नापि लोहितम् ॥२१॥
न नीलं न च कृष्णं न च शुक्लं नापि कर्बुरम् ।
माणिपादविनिर्मुक्तं न ( श्रौ ) त्रं न च चाक्षुपम् ॥२२॥
अनासिकमजिह्वं च मनोबुद्धिविवर्जितम् ।
बन्धमोक्षविनिर्मुक्तं बोधाबोधविवजिंतम् ॥२३॥
नाऽऽधारस्थं न नाभिस्थं न हृदिस्थं न कण्ठगम् ।
नापि नासाग्रगं विप्रा न भ्रूमध्यगतं हि तत् ॥२४॥
न नाडीत्रयमध्यस्थं द्वादशान्तगतं न च ।
नोर्णातन्तुनिभं तत्तु विद्युत्पुञ्जनिभं न च ॥२५॥
सर्वोपाधिविनिर्मुक्तं चैतन्यं सर्वगं शिवम् ।
तदेवेदमिदं विश्व तस्मादन्यन्न विद्यते ॥२६॥
अस्थाय परमां भक्तिं शिवयोः पादपङ्कजे ।
पित्रोर्हिरण्यगर्भस्य शार्ङ्गिणश्चापि सुव्रत ॥२७॥३०४५॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे माहेश्वरज्ञानकथनं नाम पञ्चपञ्चाशोऽध्यायः ॥५५॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP