संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः १८

सौरपुराणं - अध्यायः १८

सौरपुराणं व्यासकृतम् ।


सूत उवाच -
वदेन्नैवाप्रियं वाक्यं नानृतं न च मर्मभित् ।
न हिंस्यात्सर्वभूतानि न वेदनां च कुत्सनम् ॥१॥
ईश्वरः सर्वभूतानां साक्षी यः सर्वकर्मणाम् ।
स्मरआण्न्मोक्षदः शंभुस्तस्य निन्दां विवर्जयेत् ॥२॥
शास्त्रेषु दृश्यते शुद्धिर्महापातकिनामपि ।
निन्दकानां महेशस्यं शुद्धिर्न खलु दृश्यते ॥३॥
जलं तृणं वा शाकं वा मृदं वा काष्ठमेव वा ।
परस्यापहरञ्जन्तुर्नरकं प्रतिपद्यते ॥४॥
नित्ययाचर्नको न स्याद्याचितं नैव याचयेत् ॥५॥
ग्रहीतव्यानि पुष्पाणि देवार्चनविधौ द्विजैः ।
नैकस्मादेव नियतमननुज्ञाय केवलम् ॥६॥
तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेब्दुधः ।
धर्मार्थं केवलं विप्रोविप्रो ह्यन्यथा पतितो भवेत् ॥७॥
तिलमुद्गयवादीनां मुष्टिर्गाह्या यदि स्थितैः ।
क्षुधातैर्नान्यदा विप्रैर्धर्मविद्भिरिति स्थितिः ॥८॥
अन्रुतात्पारदार्याच्च तथाऽभक्ष्यस्य भक्षणात् ।
अश्रौतधर्मचरआण्त्क्षिप्रं नश्यति वै कुलम् ॥९॥
ज्ञानवृद्धस्तपोवुद्धो वयोवृद्ध इति त्रयः ।
पूर्वः पूर्वा‍ऽ‍भिवाद्यः स्यात्पूर्वाभावे परः परः ॥१०॥
त्रिपुण्ड्रधारी सततं ब्राह्मणः सर्वकर्मसु ।
भस्मनैवाग्निहोत्रस्य शिवाग्निजनितेन वा ॥११॥
न मूर्खैः सह संवासः पतितैर्न कदाचन ।
वेदनिन्दारतैर्नैव न चापीश्वरनिन्दकैः ॥१२॥
पैशुन्यं शुष्कवैराणि विवादं वर्जयेत्सदा ।
धयन्तीं गां परक्षेत्रे न चाऽऽचक्षीत कस्यचित् ॥१३॥
बहुभिर्नः विरोधं च कुर्यान्न कृतिभिरतथा ।
तिथिं पक्षस्य न ब्रूयान्नक्षत्राणि न निर्दिशेत् ॥१४॥
न पापं पापिनां ब्रूयात्तथाऽपापमपापिनाम् ।
सत्येन तुल्यदोषी स्यादसत्येन द्विदोषभाक् ॥१५॥
यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदनात् ।
तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशंसिनाम् ॥१६॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
दृष्टं विरोधनं वृद्धैर्नारित मिथ्याभिशंसिनि ॥१७॥
मानं मदं तथा शोकं द्वेषं च परिवर्जयेत् ।
* ( रविवार इत्यादि भूतल इत्यन्तं श्लोकद्वयं कखगघजसंज्ञितपुस्तकेषु नास्ति । )
* रविवारे न कुवर्ति भृष्टभरवभक्षणम् ॥१८॥
धनकामो जनः सत्यं नात्र कार्या विचारणा ।
रविवारे तु लवणं वर्ज्यं भोजनपात्रके ॥१९॥
तथा तैलोषमर्दं च धनकामेन भूतले ।
न कुर्यात्कस्याचित्पीडां सुतं शिष्यं च ताडयेत् ॥२०॥
न नदीषु नदीं ब्रूयात्पर्वतेषु च पर्वतम् ।
प्रवासे भोजने चापि न त्यजेत्सहयायिनम् ॥२१॥
शिरोभ्यङ्गावशिष्टेन तैलेनाङ्गं न लेपयेत् ।
न सर्पशस्रैः क्रीडते स्वानि खानि न संस्पृशेत् ॥२२॥
न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः ।
न लौकिकेः स्तवैर्देवांस्तोषयेब्दाह्यजैरपि ॥२३॥
न दन्तैर्नखरोमाणि च्छिन्द्यात्सुप्तं न बोधयेत् ।
न बालातपमासेवेत्प्रेतधूमं विवर्जयेत् ॥२४॥
नाशुद्धोऽग्नि परिचरेन्न देवान्कीर्तयेदृषीन् ।
न वामहस्तेनोद्धृव्य पिबे त्वत्क्रे वा जलम् ॥२५॥
करेणैकेन यद्वारि पीतं तन्मदिरासमम् ।
विश्वेश्वरमुमाकान्तं विश्वान्तर्यामिणं विभुम ॥२६॥
न ब्रह्माद्यैः समं ब्रूयाच्छक्तिभिर्न च पार्वतीम् ।
बूयाद्यदि समं शंभुं ब्रह्मविष्ण्वादिभिः सुरैः ॥२७॥
यः कश्चित्तमसाऽऽविष्टः कदाचिन्नैव तं स्पृशेत् ।
सर्वस्मादधिकं ब्रूयाद्भगवन्तमुमापतिम् ॥२८॥
तथा देवी च गिरिजां द्विजैः श्रेयोर्थिभिः सदा ।
परस्त्रियं न भाषेत नायाज्यं यजयेद्द्विजाः ॥२९॥
न देवायतनं गच्छेत्कदाचिच्चाप्रदक्षिणम् ।
न निन्देद्योगिनः सिद्धान्व्रतिनो नो यतींस्तथा ॥३०॥
न चाऽऽक्रामेद्गुरोश्छायां न तथाऽऽज्ञां गुरोः सदा ।
वक्ष्यमाणेन विधिना स्नानं कुर्यात्समाहितः ॥३१॥
* (अत्र खनित्वा च शलाकयेत्य्रपेक्षितमिति प्रतिभाति । )
भूमिं व्याहृतिभिः स्पृष्ट्वाः* खनमानं द्यु चाशया । ?
उद्धृताऽसीति संगृह्य गन्धद्वारेति गोमयम् ॥३२॥
अपाघमित्यपामार्गं दूर्वां संगृह्य दूर्वया ।
जलतीरं समासाद्य शुचौ देशे समाहितः ॥३३॥
आदित्या इति संप्रोक्ष्य कूलं तीर्थस्य सुव्रतः ।
शुचौदेशे प्रतिष्ठाप्य गायत्र्या प्रोक्षयेत्ततः ॥३४॥
भागद्वयं स तां पश्चादेकं दिक्षु विसर्जयेत् ।
यत इन्द्रादिमन्त्रैश्च चतुर्भिस्तु यथाक्रमम् ॥३५॥
अवगाह्य जले पश्चात्तीरे चैवोपविश्य च ।
अवशिष्ठेन भागेन मन्त्रैश्चाऽऽलेपयेत्क्रमात् ॥३६॥
अक्षीभ्यामितिमन्त्रेण मुखमालेपयेद्बुधः ।
ग्रीवाभ्यामिति च ग्रीवा तल्लिङ्गेन तथा भुजौ ॥३७॥
+ ( उक्त्वाऽथ हृदयमित्यादि हिरण्यशृङ्गमित्यन्तं घङचछजसंज्ञितेषु पुस्तकेषु नास्ति । )
शरीरं यज्ञमुक्त्वाऽथ+हृदयं परिलेपयेत् ।
नाभिमानन्दनन्देति शिष्टं मूर्ध्नि विनिक्षिपेत् ॥३८॥
मूर्धानमितिमन्त्रेण तिलदूर्वाक्षतादिकम् ।
जपेच्छुद्धमतिः पश्चात्सूक्तं चैवाघमर्षणम् ॥३९॥
द्विपदांच जपेद्देवीं सर्वपापप्रणाशनीम् ।
इदं तु वारुणं स्नानं मन्त्रस्नानमथोच्यते ॥४०॥
आग्नेयं भस्मना स्नानं वायव्यं रजसा गवाम् ।
दिव्यमातपवर्षेण तत्तु कार्यमनन्तरम् ॥४१॥
आर्द्रेण वाससा चान्यन्मानसं शिवचिन्तनम् ।
स्नानानां चैव सर्वेषां मानसं स्नानमुत्तमम् ॥४२॥
स्नात्वाऽथाऽऽचभ्य चिधिवत्तर्पयेच्च सुरान्पितॄन् ।
पुनराचम्य विधिना मार्जनं च समाचरेत् ॥४३॥
दद्याज्जलाञ्जलिं पश्चात्सवित्रे रुद्ररूपिणे ।
ततो दर्भासने स्थित्वा गायत्रीं प्रजपेद्द्विजः ॥४४॥
त्रैवर्णिकानां सर्वेषां गायत्री परमा गतिः ।
यद्गायत्र्याः परं तत्त्वं देवदेवो महेश्वरः ॥४५॥
इति ज्ञात्वा जपेद्विद्वान्गायत्र्याः फलमश्रुते ।
यो ह्यन्यथा तु मनुते गायत्रीं शिवरूपिणीम् ॥४६॥
पच्यते स महाघोरे नरके कल्पसंख्यया ।
पादाश्चत्वारो गायत्र्या वेदाश्चत्वार एव ते ॥४७॥
विरञ्चिविष्णुरुद्रेशाः पादानां देवताः क्रमात् ।
एवं ज्ञात्वा विधानेन गायत्रीं वेदमातरम् ॥४८॥
जपेन्माहेश्वरं ज्योतिर्नित्यमेव प्रकाशते ।
उपतिष्ठेदथाऽऽदित्यं रुद्ररूपिणमव्ययम् ॥४९॥
भक्तैः स्तोत्रैश्च मन्त्रैश्च वेदेतिहाससंभवैः ।
पावमानानि सूक्तानि ब्रह्मयज्ञप्रसिद्धये ॥५०॥
जपेत्समाहितो भूत्वा रुद्रांश्चैव विशेषतः ।
मौनेनाऽऽगत्य भवनं पूजयेच्छिवमव्ययम् ॥५१॥
षडक्षरेण मन्त्रेण मानस्तोक्या तथैव च ।
षडक्षरात्परो मन्त्रो वेदेषु च चतुर्ष्व्पि ॥५२॥
नास्तीत्युवाच भगवान्देवदेवः स्वयं रविः ।
पत्रैः पुष्पैः फलैर्वाऽपि दूर्वाभिरुद्रकैरपि ॥५३॥
नासंपूज्य महादेव भुञ्जीत ब्राह्मणः सदा ।
ब्राह्मणक्षत्त्रियविशां कर्मिणां योगिनामपि ॥५४॥
गतिर्विश्वेश्वरो देवो भवो नान्य इति श्रुतिः ।
कुर्यात्पञ्चमहायज्ञान्गृहस्थः श्रद्धयाऽन्वितः ॥५५॥
पञ्चयज्ञपरित्यागादाश्रमादवहीयते ।
देवयज्ञो भूतयज्ञ पितृयज्ञस्तथाऽपरः ॥५६॥
मानुषो ब्रह्मयज्ञश्च पञ्च यज्ञाः प्रकीर्तिताः ।
कर्तव्यो वैश्वदेवस्तु देवयज‘ज उदीरितः ॥५७॥
हृतशेषेण भूतेभ्यो बलिं भूतमखं विदुः ।
विप्रं तु भोजयेदेकं पितॄनुद्दिश्य यत्नतः ॥५८॥
नित्यश्राद्धं तदुद्दिष्टं पितृयज्ञः प्रचक्षते ।
यथाशक्त्यन्नमुद्धृत्य प्रदद्याद्ब्राह्मणाय वै ॥५९॥
अतिथिं पूजयेद्भक्त्या शिवभावसमन्वितः ।
सोऽतिथिं स्वर्गसोपानमिति देवोऽब्रवीद्रविः ॥६०॥
प्रदद्याद्व्रतकारं वा भिक्षां च भवभावतः ।
अक्षयं तत्फलं प्राहुर्भवभावो हि दुर्लभः ॥६१॥
वेदाभ्यासरतो नित्यं तद्विचाररतो भवेत् ।
ब्रह्मयज्ञः समुद्दिष्टो ब्रह्मलोकफलप्रदः ॥६२॥
एतान्कृत्वैव सततं भुञ्जीताऽऽश्रमधर्माभिः ।
अन्यथा यो हि भुङ्क्तेऽन्नं प्रेत्य शूकरतां व्रजेत् ॥६३॥
यदि विश्वेश्वरे स्थाणौ भक्तिरेकैव निश्चला ।
किं तैः पञ्चमहायज्ञैरन्यैर्वा विविधैर्मखैः ॥६४॥८३६॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे द्विजधर्म कथनं नामाष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP