संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः १

सौरपुराणं - अध्यायः १

सौरपुराणं व्यासकृतम् ।


यस्याऽऽज्ञया जगत्स्रष्टा विरञ्चिः पालको हरिः ।
संहर्ता कालरुद्रख्यो नमस्तस्मै पिनाकिने ॥१॥
तीर्थांनामुत्तमं तीर्थं क्षेत्राणां क्षेत्रमुत्तमम् ।
मुनीनामाश्रयो नित्यं नैमिष्यारण्यमुत्तमम् ॥२॥
शौनकाद्या महात्मानः शिवभक्ता महौजसः ।
दीर्घसत्रं प्रकुर्वन्तस्तत्रेशानस्य तुष्टये ॥३॥
तस्मिन्सत्रे महाभागो मुनीनां भाग्यगौरवात् ।
आजगाम मुनीन्द्रष्टुं सूतः पौराणिकोत्तमः ॥४॥
तं दृष्ट्वा ते महात्मानो नैमिषारण्यवासिनः ।
प्रहृष्टाः प्रष्टुमुद्युक्ताः पप्रच्छू रोमहर्षणम् ॥५॥
ऋषय ऊचुः -
कथं भगवता पूर्वमादित्येनाऽऽस्मरूपिणा ।
पुराणं कथितं सौरं तन्नो वक्तुमिहार्हसि ॥६॥
कृष्णद्वैपायनात्साक्षात्पूर्वं हि विदितं त्वया ।
त्वत्तो नास्ति परो वक्ता पुराणानां महातपः ॥७॥
सन्त्यन्ये वहवः शिष्मा अपि तस्य महात्मनः ।
तथाऽपि शिष्यवात्सल्यात्त्वं पुराणेषु योजितः ॥८॥
यान्यन्यानि पुराणानि त्वयोक्तानि महामुने ।
अलं तैः पार्वतीकान्तभक्तौ भक्तियुतं त्विदम् ॥९॥
न यज्ञैर्न तपोभिर्वा न दानैर्न व्रतैस्तथा ।
शिवभक्तिमृते यस्मान्मुक्तिर्नास्तीति शुश्रुम् ॥१०॥
देवोऽय्ण भगवान्भानुरन्तर्यामी सनातनः ।
यो ब्रूते सर्ववस्तूनां तत्त्वं ज्ञात्वैव न्यान्यथा ॥११॥
अतः श्रद्धा हि महति श्रोतुं त्वद्वदनामृतम् ।
अस्माकं वर्तते सूत रोमहर्पण सुब्रत ॥१२॥
सूत उवाच -
नत्वा सूर्यं परं धाम ऋग्युजुः सामरूपिणम् ।
त्रिसत्यं त्रिजगद्योनिं त्रिमार्गं च त्रिवत्त्वगम् ॥१३॥
पुराण्म संप्रवक्ष्यामि सौरं शिवकथाश्रयम् ।
यच्छ्रुत्वा मनुजः शीघ्रं पापकञ्चुकमुत्सृजेत् ॥१४॥
श्लोकद्वयं पठेद्यस्तु श्लोकमेकमथापि वा ।
श्रद्धावान्पापकर्माऽपि स गच्छेत्सवितुः पदम् ॥१५॥
पौराणीं वृत्तिमाश्रित्य ये जीवर्ति द्विजातयः ।
तन्मण्डलं विनिर्भिद्य तत्सायुज्यं व्रजन्ति ते ॥१६॥
वक्ता यत्र रविः साक्षाच्छ्रोता तस्य सुतो मनुः ।
माहात्म्यं कथ्यते शंभोर्नास्त्यस्मादधिकं द्विजाः ॥१७॥
इदं पुराणं वक्तव्यं धार्मिकायानसूयवे ।
द्विजाय श्रद्दधानाय शिवैकार्पितबुद्धये ॥१८॥
आसीन्मनुः सूर्यसुतो वर्तते यो महातपाः ।
स कदाचिन्महाभागः कामिकाख्यं वनं ययौ ॥१९॥
प्रतर्दनस्य नृपतेर्यज्ञे विपुलदक्षिणे ।
तत्त्वं विचारयामासुर्मिथो यत्र महर्षयः ॥२०॥
अशक्तास्ते महाभागा भृग्वाद्यास्तत्त्वनिर्णये ।
एवं स्थितेषु विप्रेषु मायया मोहितात्मसु ॥२१॥
संशयाविष्टचित्तेषु वागभूदशरीरिणी ।
तपः कुरुध्वं विप्रेन्द्रास्तपोऽज्ञाननिबर्हणम् ॥२२॥
तपसा प्राप्यते सर्वमिति ते शुश्रुवुर्गिरम् ।
श्रुत्वा तु मुनयः सर्वे भृग्वाद्या दग्धकिल्बिपाः ॥२३॥
मनुं पुरस्कृत्य ययुः क्षेत्रं वै द्वादशात्मनः ।
विश्रूतं द्वादशादित्यामिति लोकेषु तद्द्विजाः ॥२४॥
यत्र संनिहितो नित्यं भानुस्त्रिदशपूजितः ।
तेपुस्तत्र तपो घोरं तत्त्वदर्शनकाङ्क्षिणः ॥२५॥
गते वर्षसहस्त्रे तु सूर्यः प्रत्यक्षतामगात् ।
किमर्थं तप्यते वत्स सर्वश्चैतैहर्षिभिः ॥२६॥
तुष्टोऽहं तव दास्यामि यत्ते मनसि वर्तते ।
एते च मुनयः सर्वे तपसा दग्धकिल्विषाः ॥२७॥
पश्यन्तु मा परं देवं विश्वान्तर्यामिणं विभुम् ॥२८॥
सूत उवाच -
इति दृष्ट्वा रविं साक्षाप्रत्यक्षं पुरतः स्थिरम् ।
मेने कृतार्थमात्मानं मनुर्वैवस्वतस्तदा ॥२९॥
आत्मन्यात्मानमाधाय सर्वभावेन संयमी ।
स्तुतिं चकार स मनुर्मुनिभिः सह सुव्रतः ॥३०॥
मनुरुवाच -
नमो नमो वरेण्याय वरदायांशुमालिने ।
ज्योतिर्मय नमस्तुभ्यमनन्तायाजिताय ते ॥३१॥
त्रिलोकचक्षुषे तुभ्यं त्रिगुणायामृताय च ।
नमो धर्माय हंसाय जगज्जननहेतवे ॥३२॥
नरनारीशररीराय नमो मीढुष्टमाय ते ।
प्रज्ञानायाखिलेशाय सप्ताश्वाय त्रिमूर्तये ॥३३॥
नमो व्याहृतिरूपाय त्रिलक्षायाऽऽशुगामिने ।
हर्यश्वाय नमस्तुभ्यं नमो हरितवाहवे ॥३४॥
एकलक्षविलक्षाय बहुलक्षाय दण्डिने ।
एकसंस्थद्विसंस्थाय बहुसंस्थाय ते नमः ॥३५॥
शक्तित्रयाय शुक्लाय रवये परमेष्ठिने ।
त्वं शिवस्त्वं हरिर्देव त्वं ब्रह्मा त्वं दिवस्पतिः ॥३६॥
त्वमोंकारो वषट्कारः स्वधा स्वाहा त्वमेव हि ।
त्वामृते परमात्मानं न तत्पश्यामि दैवतम् ॥३७॥
एवं स्तुत्वा मनुः प्राह भगवन्तं त्रयीमयम् ।
मुनिभिः सह धर्मात्मा सम्यग्दर्शनकाङ्क्षिभिः ॥३८॥
मनुरुवाच -
किं तच्छ्रेयस्करं तत्त्वं वेदान्तेषु प्रतिष्ठितम् ।
कस्माद्विश्वमिदं जातं कस्मिन्वा लयमेष्यति ॥३९॥
कस्य ब्रह्मादयो देवा वशे तिष्ठन्ति सर्वदा ।
तदेकमथवाऽनेकमुभयं वा वद प्रभो ॥४०॥
केन वा ज्ञायते सम्यगयमश्व इतीतिवत् ।
ज्ञाते तस्मिंस्तु किं रूपं तस्य ज्ञानं किमात्मकम् ॥४१॥
चरितं तस्य किं तात किं तीर्थं तदधिष्ठितम् ।
केषामनुग्रहस्तस्य तीर्थे निवसतां प्रभो ॥४२॥
लक्षणं च पुराणानां व्रतानां च क्रमो यथा ।
वर्णानामाश्रमाणां च वर्णाचारविधिः कथम् ॥४३॥
श्राद्धं कथं वा क्रियते प्रायश्चित्तविधिः कथम् ।
एतत्सर्वं हि भगवन्पृष्टं वक्तुमिहार्हसि ॥४४॥
एवं मनोर्वचः श्रुत्वा भगवान्भास्करो द्विजाः ।
यत्पृष्टं तदशेषेण वक्तुं समुपचक्रमे ॥४५॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे नैमिषारण्यप्रसंशादिकथनं नाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : December 04, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP