उत्तरकांडम् - काव्य ८५१ ते ९००

उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


एवमुक्त्वा सदा रा ध्यः श्वोभूते मुनिभिः सह
तं जनौघं निवृत्यागात्पर्णशालां महामुनेः. ॥८५१॥
कुशीलवै श्रोतु म नाः सोऽब्रवीद्राघवः सुतौ
गीयतामविशंकाभ्यामिति वाल्मीकिसंनिधौ. ॥८५२॥
तेषूपविष्टेषु ज गत्पूजितेषु महात्मसु
भविष्यदुत्तरं काव्यं जगतुस्तौ कुशीलवौ. ॥८५३॥
श्रुत्वा रहस्यं प्र य तैर्मुनिभिः सह राघवः
ततो विसर्जयामास सर्वान् यज्ञागतान्नृपान्. ॥८५४॥
यज्ञावसाने स्व ज नैः सहितः सकलैरपि
एकाकिनमिवात्मानं मेने जनकजां विना. ॥८५५॥
यदा वियुक्तः प्रि य या तया सद्गुणसंपदा
बभूव तत्स्मृतिस्तस्य सुधीरस्यापि कंपदा. ॥८५६॥
बभूव दुःखभा रा र्तः सीतां स्मृत्वा क्षणे क्षणे
रामः शून्यं जगन्मेने न शांतिं मनसागमत्. ॥८५७॥
सर्वान्विसृज्य प्र म दां हृदि कृत्वानुजैः सह
प्रविवेश ततोऽयोध्यां रामो राजीवलोचनः. ॥८५८॥
न सीतायाः परां श्री मान् वव्रे भार्यां रघूत्तमः
यज्ञे यज्ञे च पत्न्यर्थं सैवाभूत्कांचनी प्रभोः. ॥८५९॥
धर्मेण राघवो रा ज्यं चकार स महायशाः
दशवर्षसहस्राणि वाजिमेधानथाकरोत्. ॥८६०॥
चक्रेऽत्यद्भुत सा म र्थ्यस्ततो दशरथात्मजः
वाजपेयान्दशगुणांस्तथा बह्वाप्तदक्षिणान्. ॥८६१॥
अग्निष्टोमैश्च ते ज स्वी सोऽतिरात्रैश्च राघवः
ईजे क्रतुभिरन्यैश्च श्रीमान् बहुसुवर्णकैः ॥८६२॥
सदैव धर्मे प्र य तमानस्यैवं धरापतेः
स कालो व्यत्ययात्तस्य राघवस्य महात्मनः. ॥८६३॥
वानरास्तं महा रा जमृक्षा रात्रिंचराश्च ये
सदानुरंजयंत्याज्ञानिरता रघुनंदनम्. ॥८६४॥
वृष्टिर्बभूव स म ये नाकाले निधनं तदा
हृष्टपुष्टजनाकीर्णं पुरं जनपदास्तथा. ॥८६५॥
अथ ता मातरो ज ग्मुः स्वर्गं रामस्य सुव्रताः
पुत्रपौत्रैः परिवृताः प्रापुर्दशरथं पतिम्. ॥८६६॥
तासां चकार सु य शाः स्वयं धर्म्याः क्रियाः प्रभुः
ता उद्दिश्य ब्राह्मणेभ्यो ददौ दानानि वत्सलः. ॥८६७॥
युधाजिताथ द्वि ज पो गार्ग्यो निजपुरोहितः
दत्त्वायुतं हयान्नानावस्त्रवत्रधनं बहु. ॥८६८॥
संप्रेषितस्तं प्रि य कृत् राघवो भ्रातृभिः सह
प्रत्युद्गम्य क्रोशमात्रं पूजयामास सादरम्. ॥८६९॥
संपूज्य तमृषिं राजा तद्धनं प्रतिगृह्य च
पृष्ट्वाथ कुशलं सर्वं मातुलस्य युधाजितः. ॥८७०॥
‘ किमाह मातुलो म ह्यं यदर्थं त्वमिहागतः
तत्सर्वं भगवन् ! ब्रूहि ’ स श्रीमानित्युवाच तम्. ॥८७१॥
गार्ग्यःप्राह, ‘ तव श्री मान्मातुलस्त्वाह राघव ?
सिंधोर्नदस्योभयतः पार्श्वेऽयं विषयो महान्. ॥८७२॥
शैलूषस्य सुता रा ज्ञो गंधर्वाणां महाबलाः
तिस्रः कोठ्य इमं देशं रक्षंति रणकोविदाः. ॥८७३॥
तान्निर्जित्य रणे म त्तान् गंधर्वनगरं च तत्
निवेशय पुरे द्वे स्वे देशोऽयमतिशोभनः. ’ ॥८७४॥
तमाह बाढं रा ज र्षिस्तक्षपुष्कलनामकौ
भरतस्यात्मजौ वीरौ तं देशं विचरिष्यतः. ’ ॥८७५॥
एवमुक्त्वा पुण्य य शाः कुमारावभ्यषिच्य तौ
प्रेषयामास भरतं महत्या सेनया सह. ॥८७६॥
मातुलेन सहा रा त्तद्गंधर्वनगरं ततः
सप्तरात्रं महायुद्धं भरतस्तैः सहाकरोत्. ॥८७७॥
ततस्तेषु महा म न्युर्भरतो राघवानुजः
संवर्तमस्त्रं मत्तेषु गंधर्वेष्यभ्यचोदयत्. ॥८७८॥
कालपाशसिता ज ग्मुर्विलयं सर्व एव ते
क्षणेनाभिहतास्तेन तिस्रः कोट्यो महात्मना. ॥८७९॥
नानायुधधरा य त्ता गंधर्वा भस्मसात्कृताः
तद्युद्धं तादृशं घोरं न स्मरंति दिवौकसः ॥८८०॥
ततो रामस्यानु ज न्मा तस्मिन् देशे पुरे वरे
निवेशयामास तयोः स्थापयामास नंदनौ. ॥८८१॥
तक्षस्य धर्मन्या य प्रज्ञवरस्य महामतेः
अलका धनदस्येव पुरी तक्षशिला मता. ॥८८२॥
पुष्कलस्यापि वी रा णां धीराणां संमतस्थितेः
पुष्कलावतमत्याढ्यं नगरं नगरंजितम्. ॥८८३॥
निवेश्य सद्रत्र म ये पुरेऽब्दैः पंचभिस्ततः
पुनरायान्महाबाहुरयोध्यां राघवानुजः. ॥८८४॥
आगते भरते श्री मान् रामः सौमित्रिमब्रवीत्,
‘ अंगदश्चंद्रकेतुश्च तव पुत्राविमावहम्. ॥८८५॥
अभिषेक्ष्यामि वी रा द्य देशः साधु विलोक्यताम्. ’
अब्रवीद्भरतो ‘ देशो रम्यः कारुपथं प्रभो ! ’ ॥८८६॥
गुरुवाक्यसमं म त्वा भरतस्य वचः प्रभुः
लक्ष्मणं प्राह, ‘ गच्छ त्वं कुरु तत्र पुरद्वयम्. ’ ॥८८७॥
स गुरूक्तः स्वात्म ज योश्चकार द्वे पुरौ शुभे
अंगदस्यांगदीयाख्या पुरी परमशोभना. ॥८८८॥
चंद्रकेतोश्चाश्च य दा सतां साधुगुणैर्युता
चंद्रकांतामिधा रम्या गम्या जातु न या द्विषाम्. ॥८८९॥
रामाभिषिक्तं स्वं रा काकांतकांतप्रभुं सुतम्
अंगदं स्थापयित्वागादयोध्यां लक्ष्मणोऽब्दतः. ॥८९०॥
भरतोपि तथा म ल्लं चंद्रकेतुं महाबलम्
निवेश्य राज्ये साकेतमगात्संवत्सरोषितः. ॥८९१॥
उभौ रामांघ्रिभ ज ने सौमित्रिभरतौ रतौ
कालं गतमपि स्नेहान्न विजानीत एव तौ. ॥८९२॥
पौरकार्येषु प्र य तमानानां धर्मचारिणाम्
एवं वर्षसहस्त्राणि दश तेषामयुस्तदा. ॥८९३॥
अथ काले गते ज स्य निदेशेन महात्मनः
कालस्तापसरूपेण राजद्वारमुपागमत्. ॥८९४॥
‘ दूतोऽहं तस्य भो ! य स्य महर्षेरमितं बलम्
रामं दिदृक्षुरायातः कार्येणे’त्याह तत्र सः ॥८९५॥
तच्छ्रुत्वा लक्ष्मणो रा ज्ञे न्यवेदयत ‘ तापसः
दूतस्त्वां द्रष्टुमायातस्तं त्वं पश्य रघूत्तम ! ’ ॥८९६॥
रामः प्रोवाच, ‘ सु म ते ! वत्स ! मत्सविधं द्रुतम्
प्रवेश्यतां मुनिस्तात ! महौजा द्वारि मास्तु सः. ॥८९७॥
सौमित्रिणा ततः श्री मांस्तापसः स प्रवेशितः
अभिगम्य रघुश्रेष्ठं वर्धस्वेत्याह सादरम्. ॥८९८॥
सत्कृत्याह मुनिं रा जा, ‘ यस्य दूतस्त्वमागतः
तस्य संदेशवाक्यानि समग्राणि निवेदय. ’ ॥८९९॥
एवमुक्तः स स म यं तापसः प्राह, ‘ राघव !
रहस्येतत्प्रवक्तव्यं किंचान्यदपि भूपते ! ॥९००॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP