पदकांड - वृत्तिसमुद्देशः ४

संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.


अविद्यमानब्राह्मण्यो यादृशो ब्राह्मणो भवेत् ।
अङ्गीकृतोपमानेन तथान्यो ऽर्थो ऽभिधीयते  ॥३०१॥

अवृष्टयो यथा वर्सा नीहाराभ्रसमावृताः ।
तद्रूपत्वात् स हेमन्त इत्य् अभिन्नः प्रतीयते  ॥३०२॥

अपरे ब्राह्मणादीनां सर्वेषां जातिवाचिनाम् ।
द्रव्यस्यान्यपदार्थत्वे नञा योगं प्रचक्षते  ॥३०३॥

न चैवंविषयः कश् चिद् बहुव्रीहिः प्रकल्पते ।
अगुर् अश्व इति व्याप्तिर् नञ्समासेन यस्य न  ॥३०४॥

द्वन्द्वैकदेशिनोर् उक्ता परवल्लिङ्गता यतः ।
अवर्षासु ततो ऽसिद्धिर् इष्टयोर् लिङ्गसंख्ययोः  ॥३०५॥

विशेषणं ब्राह्मणादि क्रियासंबन्धिनो ऽसतः ।
यदा विषयभिन्नं तत् तदासत्त्वम् प्रतीयते  ॥३०६॥

ब्राह्मणत्वेन चासत्त्वाद् उच्यते सत् तद् अन्यथा ।
असद् इत्य् अपि सत्त्वेन सतः सत्ता निवर्त्यते  ॥३०७॥

समन्यद्रव्यवृत्तित्वान् निमित्तानुविधायिनः ।
अयोगो लिङ्गसंख्याभ्यां स्याद् वा सामान्यधर्मता  ॥३०८॥

प्राग् असत्त्वाभिधायित्वं समासे द्रव्यवाचिता ।
निमित्तानुविधानं च न सर्वत्र स्वभावतः  ॥३०९॥

निमित्तानुविधाने च क्रियायोगो न कल्पते ।
तथा चाव्यपदेश्यत्वाद् उपादानम् अनर्थकम्  ॥३१०॥

असत्सामान्यवृत्तिर् वा विशेषैः क्षत्रियादिभिः ।
प्रयुक्तैर् आश्रयैर् भिन्नो याति तल्लिङ्गसंख्यताम्  ॥३११॥

प्राग् आश्रयो हि भेदाय प्रधाने ऽभ्यन्तरीकृतः ।
पुनः प्रत्यवमर्शेन विभक्त इव दृश्यते  ॥३१२॥

समासे श्रूयते स्वार्थो येन तद्वांस् तदाश्रयः ।
द्रव्यं तु लिङ्गसंख्यावद् असताभ्यन्तरीकृतम्  ॥३१३॥

एकार्थविषयौ शब्दौ तस्मिन्न् अन्यार्थवर्तिनौ ।
असतैव तु भेदानां सर्वेषाम् उपसंग्रहः  ॥३१४॥

ते क्षत्रियादिभिर् वाच्या वाच्या वा सर्वनामभिः ।
यान्तीवान्यपदार्थत्वं नञो रूपाविकल्पनात्  ॥३१५॥

विशेषस्याप्रयोगे तु लिङ्गसंख्ये न सिध्यतः ।
अवर्षादिषु दोसश् च हेमन्तो ऽन्याश्रयो यतः  ॥३१६॥

आकृतिः सर्वशब्दानां यदा वाच्या प्रतीयते ।
एकत्वाद् एकशब्दत्वं न्याय्यं तस्याश् च वर्ण्यते  ॥३१७॥

आविष्टलिङ्गता तस्यां स्याद् ग्राम्यपगुसङ्घवत् ।
द्रव्यभेदे ऽपि चैकत्वात् तत्रैकवचनं भवेत्  ॥३१८॥

आश्रयाणां हि लिङ्गैः सा नियतैर् एव युज्यते ।
तथा च युक्तवद्भावे प्रतिषेधो निरर्थकः  ॥३१९॥

सर्वत्राविष्टलिङ्गत्वं लोकलिङ्गपरिग्रहे ।
विरोधित्वात् प्रसज्येत नाश्रितं तच् च लौकिकम्  ॥३२०॥

सामान्यम् आकृतिर् भावो जातिर् इत्य् अत्र लौकिकम् ।
लिङ्गं न संभवत्य् एव तेनान्यत् परिगृह्यते  ॥३२१॥

प्रवृत्तिर् इति सामान्यं लक्षणं तस्य कथ्यते ।
आविर्भावस् तिरोभावः स्थितिश् चेत्य् अथ भिद्यते  ॥३२२॥

प्रवृत्तिमन्तः सर्वे ऽर्थास् तिसृभिश् च प्रवृत्तिभिः ।
सततं न वियुज्यन्ते वाचश् चैवात्र संभवः  ॥३२३॥

यश् चाप्रवृत्तिधर्मार्थश् चितिरूपेण गृह्यते ।
अनुयातीव सो ऽन्येषां प्रवृत्तीर् विश्वगाश्रयाः  ॥३२४॥

तेनास्य चितिरूपं च चितिकालश् च भिद्यते ।
तस्य स्वरूपभेदस् तु न कश् चिद् अपि विद्यते  ॥३२५॥

अचेतनेषु चैतन्यं संक्रान्तम् इव दृश्यते ।
प्रतिबिम्बकधर्मेण यत् तच् छब्दनिबन्धनम्  ॥३२६॥

अवस्था तादृशी नास्ति या लिङ्गेन न युज्यते ।
क्व चित् तु शब्दसंस्कारो लिङ्गस्यानाश्रये सति  ॥३२७॥

कृत्तद्धिताभिधेयानां भावानां न विरुध्यते ।
शास्त्रे लिङ्गं गुणावस्था तथा चाकृतिर् इष्यते  ॥३२८॥

लिङ्गं प्रति न भेदो ऽस्ति द्रव्यपक्षे ऽपि कश् चन ।
तस्मात् सप्त विकल्पा ये सैवात्राविष्टलिङ्गता  ॥३२९॥

वचने नियमः शास्त्राद् द्रव्यस्याभ्युपगम्यते ।
यतस् तद् आकृतौ शास्त्रम् अन्यथैव समर्थ्यते  ॥३३०॥

वर्तते यो बहुष्व् अर्थो ऽभेदे तस्य विवक्षिते ।
स्वाश्रयैर् व्यपदिष्टस्य शास्त्रे वचनम् उच्यते  ॥३३१॥

यदा त्व् आश्रयभेदेन भेद एव प्रतीयते ।
आकृतेर् द्रव्यपक्षेन तदा भेदो न विद्यते  ॥३३२॥

अभेदे त्व् एकशब्दत्वाच् छास्त्राच् च वचने सति ।
एकशेषो न वक्तव्यो वचनानां च संभवः  ॥३३३॥

ननु चानभिधेयत्वे द्रव्यस्य तदपाश्रयः ।
आकृतेर् उपकारो ऽयं द्रव्याभावान् न कल्पते  ॥३३४॥

व्यपदेशो ऽभिधेयेन न शास्त्रे कश् चिद् आश्रितः ।
द्रव्यं नाम पदार्थो यो न च स प्रतिषिध्यते  ॥३३५॥

गुणभावो ऽभिधेयत्वं प्रति द्रव्यस्य नाश्रितः ।
उपकारि गुणः शेषः परार्थ इति कल्पना  ॥३३६॥

द्रव्ये न गुणभावो ऽस्ति विनाद्रव्याभिधायिताम् ।
आकृतौ वा प्रधानत्वम् अत एवं समर्थ्यते  ॥३३७॥

कैश् चिद् गुणप्रधानत्वं नामाख्यातवद् इष्यते ।
न वृत्तिवत् परार्थस्य गुणभावस् तु वर्ण्यते  ॥३३८॥

गुणभूतस्य नानात्वाद् आकृतेर् एकशब्दता ।
सिद्धो वचनभेदश् च द्रव्यभेदसमन्वयात्  ॥३३९॥

साधनं गुणभावेन क्रियाया भेदकं यथा ।
आख्यातेष्व् एकशब्दाया जातेर् द्रव्यं तथोच्यते  ॥३४०॥

एकत्वे तुल्यरूपत्वाच् छब्दानां प्रतिपादने ।
निमित्तात् तद्वतो ऽर्थस्य विशिष्टग्रहणे सति  ॥३४१॥

सो ऽयम् इत्य् अभिसंबन्धाद् आश्रयैर् आकृतेः सह ।
प्रवृत्तौ भिन्नशब्दायां लिङ्गसंख्ये प्रसिध्यतः  ॥३४२॥

प्राक् च जात्यभिसंबन्धात् सर्वनामाभिधेयता ।
वस्तूपलक्षणं सत्त्वे प्रयुज्यन्ते त्यदादयः  ॥३४३॥

पाकौ पाका इति यथा भेदकः कैश् चिद् आश्रयः ।
इष्यते चानुपादानो धर्मो ऽसौ गुणवाचिनाम्  ॥३४४॥

आश्रयस्यानुपादाने केवलं लभते यदि ।
आधारधर्मान् सामान्यं पुरस्तात् तद् विचारितम्  ॥३४५॥

जातौ पूर्वं प्रवृत्तानां शब्दानां जातिवाचिनाम् ।
अशब्दवाच्यात् संबन्धाद् व्यक्तिर् अप्य् उपजायते  ॥३४६॥

सो ऽयम् इत्य् अभिसंबन्धाज् जातिधर्मोपचर्यते ।
द्रव्यं तदाश्रयो भेदो जातेश् चाभ्युपगम्यते  ॥३४७॥

मञ्चशब्दो यथाधेयं मञ्चेष्व् एव व्यवस्थितः ।
तत्त्वेनाह तथा जाति- शब्दो द्रव्येषु वर्तते  ॥३४८॥

तत्र जातिपदार्थत्वं तथैवाभ्युपगम्यते ।
जातिर् उत्सृष्टसंख्या तु द्रव्यात्मन्य् अनुषज्यते  ॥३४९॥

अस्येदम् इति वा यत्र सो ऽयम् इत्य् अपि वा श्रुतिः ।
वर्तते परधर्मेण तद् अन्यद् अभिधीयते  ॥३५०॥

यत् प्रधानं न तस्यास्ति स्वरूपम् अनिरूपनात् ।
गुणस्य चात्मना द्रव्यं तद्भावेनोपलक्ष्यते  ॥३५१॥

गुणस्य भेदकाले तु प्राधान्यम् उपजायते ।
संसर्गश्रुतिर् अर्थेषु साक्षाद् एव न वर्तते  ॥३५२॥

जातौ वृत्तो यदा द्रव्ये स शब्दो वर्तते पुनः ।
जातेर् एव पदार्थत्वं न तदाभ्युपगम्यते  ॥३५३॥

प्रवृत्तानां पुनर् वृत्तिर् एकत्वेनोपवर्ण्यते ।
प्रतिपत्तेर् उपायेषु न तत्त्वम् अनुगम्यते  ॥३५४॥

अपृथक्शब्दवाच्यस्य जातिर् आश्रीयते यदा ।
द्रव्यस्य सति संस्पर्शे तदा जातिपदार्थता  ॥३५५॥

द्रव्यस्य सति संस्पर्शे द्रव्यम् आश्रीयते यदा ।
वाच्यं तेनैव शब्देन तदा द्रव्यपदार्थता  ॥३५६॥

अपृथक्शब्दवाच्यापि भेदमात्रे प्रवर्तते ।
यदा संबन्धवज् जातिः सापि द्रव्यपदार्थता  ॥३५७॥

अत्यन्तभिन्नयोर् एव जातिद्रव्याभिधायिनोः ।
अवाच्यस्योपकारित्व आश्रिते तूभयार्थता  ॥३५८॥

आश्रिते त्व् आश्रयकृतं भेदम् अभ्युपगच्छता ।
पुनश् चाप्य् एकशब्दत्वं जातिशब्दे ऽनुवर्णितम्  ॥३५९॥

अनिर्जातस्य निर्ज्ञानं येन तन् मानम् उच्यते ।
प्रस्थादि तेन मेयात्मा साकल्येनावधार्यते  ॥३६०॥

अनिर्ज्ञातं प्रसिद्धेन येन तद्धर्म गम्यते ।
साकल्येनापरिज्ञानाद् उपमानं तद् उच्यते  ॥३६१॥

द्वयोः समानयोर् धर्म उपमानोपमेययोः ।
समास उपमानानां शब्दैस् तदभिधायिभिः  ॥३६२॥

आधारभेदाद् भेदो यः श्यामत्वे सो ऽविवक्षितः ।
गुणो ऽसाव् आश्रितैकत्वो भिन्नाधारः प्रतीयते  ॥३६३॥

गुणयोर् नियतो भेदो गुणजातेस् तथैकता ।
एकत्वे ऽत्यन्तभेदे वा, नोपमानस्य संभवः  ॥३६४॥

जातिमात्रव्यपेक्षायाम् उपमार्थो न कश् चन ।
श्यामत्वम् एकं गुणयोर् उभयोर् अपि वर्तते  ॥३६५॥

येनैव हेतुना श्यामा शस्त्री तत्र प्रतीयते ।
स हेतुर् देवदत्तायाः प्रत्यये न विशिष्यते  ॥३६६॥

आश्रयाद् यो गुणे भेदो जातेर् या चाविशिष्टता ।
ताभ्याम् उभाभ्यां द्रव्यात्मा सव्यापारः प्रतीयते  ॥३६७॥

सो ऽयम् एकत्वनानात्वे व्यवहारः समाश्रितः ।
भेदाभेदविमर्शेन व्यतिकीर्णेन वर्तते  ॥३६८॥

श्यामेत्य् एवाभिधियेत जातिमात्रे विवक्षिते ।
शस्त्र्यादिनाम् उपादाने तत्र नास्ति प्रयोजनम्  ॥३६९॥

अशब्दवाच्यो यो भेदः श्याममात्रे न वर्तते ।
श्यामेषु केषु चिद् वृत्तिर् यस्य सो ऽत्र व्यपेक्ष्यते  ॥३७०॥

श्यामेषु केषु चित् किं चित् किं चित् सर्वत्र वर्तते ।
सामान्यं कश् चिद् एकस्मिञ् छ्यामे भेदो व्यवस्थितः  ॥३७१॥

तथा हि सति सौरभ्ये भेदो जात्युत्पलादिषु ।
गन्धानां सति भेदे तु सादृश्यम् उपलभ्यते  ॥३७२॥

गुणानाम् आश्रयाद् भेदः स्वतो वाप्य् अनुगम्यते ।
अनिर्देश्याद् विशेषाद् वा संकराद् वा गुणान्तरैः  ॥३७३॥

उपमानं प्रसिद्धत्वात् सर्वत्र व्यतिरिच्यते ।
उपमेयत्वम् आधिक्ये साम्ये वा न निवर्तते  ॥३७४॥

अन्यैस् तु मानं जात्यादि भेद्यस्यार्थस्य वर्ण्यते ।
अनिर्ज्ञातस्वरूपो हि ज्ञेयो ऽर्थस् तेन मीयते  ॥३७५॥

मितस् तु स्वेन मानेन प्रसिद्धो यो गुणाश्रयः ।
आश्रयान्तरमानाय स्वधर्मेण प्रवर्तते  ॥३७६॥

रूपान्तरेण संस्पर्शो रूपान्तरवतां सताम् ।
भिन्नेन यस्य भेद्यानाम् उपमानं तद् उच्यते  ॥३७७॥

धर्मः समानः श्यामादिर् उपमानोपमेययोः ।
आश्रियमानप्राधान्यो धर्मेणान्येन भिद्यते  ॥३७८॥

शस्त्रीकुमार्योः सदृशः श्याम इत्य् एवम् आश्रिते ।
व्यपदेश्यम् अनेनेति निमित्तं गुणयोः स्थितम्  ॥३७९॥

यदा निमित्तैस् तद्वन्तो गच्छन्तीव तदात्मताम् ।
भेदाश्रयं तदाख्यानम् उपमानोपमेययोः  ॥३८०॥

तत्त्वासङ्गविवक्षायां येषु भेदो निवर्तते ।
लुप्तोपमानि तान्य् आहुस् तद्धर्मेण समाश्रयात्  ॥३८१॥

शस्त्र्यां प्रसिद्धं श्यामत्वं मानं सा तेन मीयते ।
अन्या श्यामा तु तद्रूपा तेनात्यन्तं न मीयते  ॥३८२॥

शस्त्रिं स्वेन गुणेनातो मिमानाम् आश्रयान्तरम् ।
असमाप्तगुणं सिद्धेर् उपमानं प्रचक्षते  ॥३८३॥

उपमेये स्थितो धर्मः श्रुतो ऽन्यत्रानुमीयते ।
श्रुतो ऽथ वोपमानस्थ उपमेये ऽनुमियते  ॥३८४॥

अधीयते ब्राह्मणवत् क्षत्रिया इति दृश्यते ।
उपमेयस्य भिन्नत्वाद् वचनं क्षत्रियाश्रयम्  ॥३८५॥

साधारणं ब्रुवन् धर्म क्व चिद् एव व्यवस्थितम् ।
सामान्यवचनः शब्द इति सूत्रे ऽपदिश्यते  ॥३८६॥

नाभेदेन न भेदेन गुणो द्विष्ठो ऽभिधीयते ।
भिन्नयोर् धर्मयोर् एकः श्रूयते ऽन्यः प्रतीयते  ॥३८७॥

नात्यन्ताय मिमीते यत् सामान्ये समवस्थितम् ।
सादृश्याद् उपमेयार्थ- समीपे परिकल्प्यते  ॥३८८॥

मानं प्रति समीपं वा सादृश्येन प्रतीयते ।
परिच्छेदाद् धि सादृश्यम् इह मानोपमानयोः  ॥३८९॥

एकजातिव्यपेक्षायां तद् एवेत्य् अवसीयते ।
भेदस्यैव व्यपेक्षायाम् अन्यद् एवेति गम्यते  ॥३९०॥

कर्मत्वं करणत्वं च भेदेनैवाश्रितं यतः ।
अत्यन्तैकत्वविषयो न स्यात् तेनात्र सम्शयः  ॥३९१॥

भेदे ऽपि तुल्यरूपत्वाच् छालीम्ं तान् इति दृश्यते ।
जात्यभेदात् स एवायम् इति भिन्नो ऽभिधीयते  ॥३९२॥

कथं ह्य् अवयवो ऽन्यस्य स्याद् अन्य इति चोच्यते ।
अत्यन्तभेदे नानात्वं यत्र तत्त्वं न विद्यते  ॥३९३॥

अभेदस्य विवक्षायाम् एकत्वं सङ्घसङ्घिनोः ।
सङ्घिनोर् न त्व् अभेदो ऽस्ति तथान्यत्वम् उदाहृतम्  ॥३९४॥

तत्राभिन्नव्यपेक्षायाम् उपमार्थो न विद्यते ।
यो हि गौर् इति विज्ञाने हेतुः सो ऽस्ति गवान्तरे  ॥३९५॥

व्यावृत्तानां विशेषाणां व्यापारे तु विवक्षिते ।
न कश् चिद् उपकारो ऽस्ति बुद्धेर् बुद्ध्यन्तरं प्रति  ॥३९६॥

किं चिद् यत्रास्ति सामान्यं यदि भेदाश् च के चन ।
गोत्वं गोष्व् अस्ति सामान्यं भेदाश् च शबलादयः  ॥३९७॥

सामान्यं श्यामतान्यैव तद् धि साधारणं द्वयोः ।
तद् एव सिद्ध्यसिद्धिभ्यां भेद इत्य् अपदिश्यते  ॥३९८॥

श्यामत्वम् एव सामान्यम् अन्येषाम् उभयोः स्थितम् ।
संपूर्नत्वात् तद् अन्यस्माद् विशेष इति गम्यते  ॥३९९॥

आकृतौ वापि सामान्ये क्व चिद् एव व्यवस्थिताः ।
श्यामादौ ये ऽवसीयन्ते विशेषास् त इहाश्रिताः  ॥४००॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP