पदकांड - भूयोद्रव्यसमुद्देशः

संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.


संसर्गरूपात् संभूताः संविद्रूपाद् अपोद्धृताः ।
शास्त्रे विभक्ता वाक्यार्थात् प्रकृतिप्रत्ययार्थवत् ॥१॥

निमित्तभूताः साधुत्वे शास्त्राद् अनुमितात्मकाः ।
के चित् पदार्था वक्ष्यन्ते संक्शेपेण यथागमम् ॥२॥

वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते ।
द्रव्यम् इत्य् उच्यते सो ऽर्तो भेद्यत्वेन विवक्शितः ॥३॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP