पौराणिकः वानरविशेषः यस्य वर्णनं रामायणे प्राप्यते।
Ex. शिखण्डी रामस्य सेनायाम् आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
द्रुपदस्य एकः पुत्रः य़ः मूलतया स्त्री आसीत् परन्तु अनन्तरं कामपि साधनां कृत्वा पुरुषो अभवत्
Ex. शिखण्डी भीष्मं हतवान्
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)