Dictionaries | References
c

cock

   
Script: Latin

cock     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
asmমুর্গী , মোর্গা , মতা মুর্গী , মতা কুকুৰা
bdदाउजोला , दाउज्ला , दाउला
benমোরগ
gujમરઘો , કૂકડો , મરઘડો , નિશાવેદી , અરુણશિખા , અરુણચૂડ , શૌંડ , વચર , રસાખન , આત્મઘોષ , તામ્રચૂડ , તામ્રશિખિ
hinमुर्गा , मुरगा , कुक्कुट , करंज , कुलंग , शिखंडी , शिखी , बरहा , बरही , रक्तवर्त्मा , रात्रिवेद , निशावेदी , यामघोष , अरुणचूड़ , अरुणशिखा , अरुनचूड़ , अरुनशिखा , शौंड , शौण्ड , रसाखन , वचर , आत्मघोष , ताम्रचूड़ , ताम्रशिखी
kasکۄکُر
kokकोंबो
malപൂവന്‍ കോഴി
marकोंबडा , कोंबडे , कुक्कुट
nepकुखुरो , भाले
oriଗଞ୍ଜା , ଅଣ୍ଡିରା କୁକୁଡା
panਮੁਰਗਾ , ਮੁਰਗ਼ਾ , ਕੁੱਕੜ
sanकुक्कुटः , चरणायुधः , नखायुधः , स्वर्णचूडः , ताम्रचूडः , ताम्रशिखी , शिखी , शिखण्डी , शिखण्डिकः , कृकवाकुः , कलविकः , कालज्ञः , उषाकरः , निशावेदी , रात्रिवेदी , यामघोषः , रसास्वनः , सुपर्णः , पूर्णकः , नियोद्धा , विष्किरः , नखरायुधः , वृताक्षः , काहलः , दक्षः , यामनादी
urdمرغا , خروس
verb  
Wordnet:
asmভাও দেখুৱা
bdथिफुदला खालाम , गगाब सगाब खालाम
gujઘમંડ કરવો , ચમકવું , મટકવું , અંગડાવું , નખરાં કરવાં
hinइतराना , चमकना , अँगराना , इठलाना , झमकना , टमकना , मटकना , अँठलाना , अंठलाना
kasڈالہٕ دِنہِ
kokमोडप , नखरे करप
malഗര്‍വ്വ് കാണിക്കുക , ഞെളിയുക
nepबरालिनु , यताउता गर्नु , यताउता हिँड्नु
oriଫୁଟାଣି ମାରିବା , ଗର୍ବରେ ଟହଲମାରିବା
telగర్వపడుట , ఒయ్యారము చూపుట

cock     

 स्त्री. तोटी

cock     

कृषिशास्त्र | English  Marathi
 पु. कोंबडा

cock     

मानसशास्त्र  | English  Marathi
 पु. कॉक
 स्त्री. तोटी

cock     

भूगोल  | English  Marathi
 स्त्री. तोटी

cock     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Cock,s.कुक्कुटः, शिखिन्m.,ताम्रचूडः, नखा- -युधः, कृकवाकुः; ‘c.’ s comb’ शिखा, चूडा; (fig.) वेषाभिमानिन्m., ‘c.-sparrow’ चटकः.
ROOTS:
कुक्कुटशिखिन्ताम्रचूडनखायुधकृकवाकुशिखाचूडावेषाभिमानिन्चटक
2प्रणाली, जलयंत्रं.
ROOTS:
प्रणालीजलयंत्रं
3पुंगवः, मुखरः, नायकः.
ROOTS:
पुंगवमुखरनायक
4तृणोत्करः; ‘wosihen c.’ वायु- -ध्वजः-ज्ञापकः; ‘c. and bull story’ मृषा- -वृथा-कथा; ‘c. crowing’ कुक्कुटरवः; प्रभात- -कालः; ‘c. tight,’ ‘c. m v b’ प्राणिद्यूतं, ताम्रचूडयुद्धं; समाह्वयः; ‘c. pit’ कुक्कुटयुद्ध- -स्थानं.
ROOTS:
तृणोत्करवायुध्वजज्ञापकमृषावृथाकथाकुक्कुटरवप्रभातकालप्राणिद्यूतंताम्रचूडयुद्धंसमाह्वयकुक्कुटयुद्धस्थानं
-Cocky,a.स्वायत्त, स्वावलंबिन्. स्वतंत्र. -v. t.उन्नम् c. (नमयति), उत्क्षिप् 6 P. उच्छ्रि 1 U. -v. i.सलीलं चर्-चल् 1 P.
ROOTS:
स्वायत्तस्वावलंबिन्.स्वतंत्रउन्नम्नमयतिउत्क्षिप्उच्छ्रिसलीलंचर्चल्
2दृप् 4 P.
ROOTS:
दृप्

cock     

A Dictionary: English and Sanskrit | English  Sanskrit
COCK , s.
(The male to the hen) कुक्कुटः, चरणायुधः, नखायुधः, स्वर्णचूडः,ताम्रचूडः, ताम्रशिखीm.(न्), शिखीm.(न्), शिखण्डीm.(न्) -ण्डिकः,कृकवाकुःm., कलविकः, कालज्ञः, उषाकलः, निशावेदीm.(न्),रात्रिवेदीm.(न्), यामघोषः, रसाखनः, सुपर्णः, पूर्णकः;
‘relating to a cock,’ कार्क्कवाकवः -वी -वं;
‘cock's comb,’ चूडा, शिखा;
‘a cock-sparrow,’ चटकः. —
(Weathercock) प्रासादशृङ्गाग्रे स्थापितंकुक्कुटाकारं वातस्कन्धलक्षणं, वायुलक्षणं, वायुध्वजः, वायुस्कन्धलक्ष्यं. —
(Spout to let out water at will) सपिधानं जलनिर्गमरन्ध्रं, प्रणाली,जलनिर्गमः, जलस्रावणयन्त्रं. —
(Notch of an arrow) वाणाग्रभागेअवच्छेदः. —
(Cock of a gun) आग्नेयनाडिसम्बन्धी सूक्ष्ममुद्गरविशेषोयद्व्रारेण अन्तःस्थचूर्णं संज्वाल्यते. —
(A leader) मुख्यः, मुखरः, पुरोगः. —
(Heap of hay) शुष्कतृणचितिःf., तृणोत्करः. —
(Form of a hat) शिरस्कसंस्कारः, शिरस्त्राकारः;
‘cock a hoop,’ जयीm.(न्), दृप्तः,दर्पध्मातः, गर्व्वोद्धतः;
‘cock and a bull story,’ वृथाकथा; शशवि-षाणधनुर् अस्य इति मृषार्थकम् आख्यानं.
ROOTS:
कुक्कुटचरणायुधनखायुधस्वर्णचूडताम्रचूडताम्रशिखी(न्)शिखीशिखण्डीण्डिककृकवाकुकलविककालज्ञउषाकलनिशावेदीरात्रिवेदीयामघोषरसाखनसुपर्णपूर्णककार्क्कवाकववीवंचूडाशिखाचटकप्रासादशृङ्गाग्रेस्थापितंकुक्कुटाकारंवातस्कन्धलक्षणंवायुलक्षणंवायुध्वजवायुस्कन्धलक्ष्यंसपिधानंजलनिर्गमरन्ध्रंप्रणालीजलनिर्गमजलस्रावणयन्त्रंवाणाग्रभागेअवच्छेदआग्नेयनाडिसम्बन्धीसूक्ष्ममुद्गरविशेषोयद्व्रारेणअन्तस्थचूर्णंसंज्वाल्यतेमुख्यमुखरपुरोगशुष्कतृणचितितृणोत्करशिरस्कसंस्कारशिरस्त्राकारजयीदृप्तदर्पध्मातगर्व्वोद्धतवृथाकथाशशविषाणधनुर्अस्यइतिमृषार्थकम्आख्यानं

To COCK , v. a.
(To set erect) उन्नम् in caus. (-नामयति -नमयति-यितुं), उच्छ्रि (c. 1. -श्रयति -यितुं), उत्क्षिप् (c. 6. -क्षिपति -क्षेप्तुं), उद्धन् (c. 2. -हन्ति -हन्तुं);
‘to cock the ears,’ कर्णौ स्तब्धीकृ;
‘the tail,’ उत्पुच्छ (nom. उत्पुच्छयते -यितुं). —
(To put hay into cocks) शुष्कतृणम् उत्करीकृ. —
(To cock a gun) आग्नेयनाडिसम्बन्धिनंपूर्व्वोक्तसूक्ष्ममुद्गरम् उन्नम् in caus. (-नमयति -यितुं).
ROOTS:
उन्नम्(नामयतिनमयतियितुं)उच्छ्रिश्रयतियितुंउत्क्षिप्क्षिपतिक्षेप्तुंउद्धन्हन्तिहन्तुंकर्णौस्तब्धीकृउत्पुच्छउत्पुच्छयतेशुष्कतृणम्उत्करीकृआग्नेयनाडिसम्बन्धिनंपूर्व्वोक्तसूक्ष्ममुद्गरम्

To COCK , v. n.कुक्कुटषत् खेलगत्या चल् (c. 1. चलति -लितुं), दृप् (c. 4. दृप्यति).
ROOTS:
कुक्कुटषत्खेलगत्याचल्चलतिलितुंदृप्दृप्यति

Related Words

game cock   heath-cock   weather-cock   wood-cock   cock   gauge cock   gland cock   foam cock   bib-cock   blow-off cock   drain cock   steam cock   stop cock   pinch cock   cock-a-hoop   cock-pit   cock-pit crowling   cock wheel   balance cock   ball cock   valve cock   screw down cock   snow cock   three-way cock   रणेस्वच्छ   घृतली   अरिणिन्   कोंबडसादीं   पुष्टिवर्द्धन   मणिकण्ठक   कलाविक   आरण्यकुक्कुट   अविष्कर   काचूक   कलज   रणायुध   नन्दीक   कलाधिक   मयूरचटक   शिरगीर   अरुणचूड   उषःकल   कुंक   कुक्कुटध्वनि   प्रातर्णादिन्   कोंबडेंआरणें   वृक्षकुक्कुट   crowing   कुक्कुटपक्षक   कुक्कुटपाद   कुक्कुटमिश्र   कुलालकुक्कुट   यामनादिन्   रुवथु   उषाकल   कुहकस्वन   दुस्सथ   निशावेदिन्   रात्रिवेदिन्   ग्रामकुक्कुट   नियोद्धृ   पुच्छिन्   वचर   cockerel   cockswain   चरणयोधिन्   कुहकस्वर   नांगाडा   प्रकाशकप्रज्ञातृ   विवृत्ताक्ष   वर्हिध्वजा   कार्कवाकव   कुर्कुट   प्रकाशकज्ञातृ   रसाखन   रात्रिवेद   शकुनिवाद   कुक्कुटक   गृहकुक्कुट   शिखण्डिक   आत्मघोष   आरवणें   ताम्रशिखिन्   उद्रथ   कुकुकु   रुदथ   विवृताक्ष   स्वर्णचूड   cockboat   आपल्याघरचा थोर   कार्क्कवाकव   उत्पुच्छय   उलट सुलट बोलणें, नाही तसे समजवणें   कुक्कुटशिख   कुक्कुभ   महायोगिन्   प्रासादकुक्कुट   त्र्याहल   कौकृत्यम्   पुष्टिवर्धन   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP