Dictionaries | References
p

peacock

   
Script: Devanagari

peacock

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
kasمور
telనెమలి , మయూరము , శిఖి , నమిలి , నెమిలి , నాగారి , నీలగ్రీవము , కలవాపి
urdبرہا , برہی , شکھادھار , دمدار , پونچھ والا

peacock

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Peacock,s.मयूरः, नीलकंठः, शिखंडिन्m., शिखी, बर्ही, बर्हिणः, शिखावलः, केकी, भुजंग- -भुक्, कलापी, मेघनादानुलासी, प्रचलाकी; ‘p.' s tailशिखंडः, बर्हः, पिच्छं, कलापः; ‘p.' s creatशिखा, चूडा;eye in the tailचंद्रकः; मेचकः; ‘p.' s cryकेका.
   -Peafowl,s.मयूरः-री, मयूरजातिf.
ROOTS:
मयूररीमयूरजाति
   -Peahen,s.मयूरी, शिखंडिनी, बर्हिणी.
ROOTS:
मयूरीशिखंडिनीबर्हिणी

peacock

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   PEACOCK , s.मयूरः, वर्हिणः, वर्हीm.(न्), शिखीm.(न्), शिखावलःशिखण्डीm.(न्), शिखाधारः -धरः, कलापीm., नीलकण्ठः, श्यामकण्ठः,शुक्लापाङ्गः, सितापाङ्गः, भुजङ्गभुक्m.(ज्), भुजङ्गभोजीm., भुजङ्गहाm.(न्), भुजगाभोजीm., भुजगदारणः, भुजगान्तकः, भुजगाशनः, सर्पाशनः,केकीm.(न्), नर्त्तकः, नर्त्तनप्रियः, मेघानन्दीm., मेघसुहृद्m., मेघना-दानुलासीm.(न्), वर्षामदः, चित्रमेखलः, चित्रपिच्छकः, कुमारवाहीm.(न्), राजसारसः, कान्तपक्षीm., शुक्रभुक्m.(ज्), शापठिकः, दार्व्वण्डः;
flock of peacocks,’ साधृतं;
‘peacock's tail,’ वर्हः -र्हं, शिखण्डः-ण्डीm., पिच्छं, कलापः, शिखिपुच्छं;
his crest,’ शिखा, चूडा, शेखरं,शिखिशेखरं, शिखिशिखा;
his train,’ वर्हभारः;
eye in his tail,’ चन्द्रकः, मेचकः, गूषणा;
his cry,’ केका, मयूरनादः, मयूरशब्दः.
ROOTS:
मयूरवर्हिणवर्ही(न्)शिखीशिखावलशिखण्डीशिखाधारधरकलापीनीलकण्ठश्यामकण्ठशुक्लापाङ्गसितापाङ्गभुजङ्गभुक्(ज्)भुजङ्गभोजीभुजङ्गहाभुजगाभोजीभुजगदारणभुजगान्तकभुजगाशनसर्पाशनकेकीनर्त्तकनर्त्तनप्रियमेघानन्दीमेघसुहृद्मेघनादानुलासीवर्षामदचित्रमेखलचित्रपिच्छककुमारवाहीराजसारसकान्तपक्षीशुक्रभुक्शापठिकदार्व्वण्डसाधृतंवर्हर्हंशिखण्डण्डीपिच्छंकलापशिखिपुच्छंशिखाचूडाशेखरंशिखिशेखरंशिखिशिखावर्हभारचन्द्रकमेचकगूषणाकेकामयूरनादमयूरशब्द

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP