Dictionaries | References

बन्धनम्

   
Script: Devanagari

बन्धनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  हिन्दुविवाहविधिविशेषः, यस्मिन् वरस्य उत्तरीयम् वध्वाः अंशुकेन सह सन्धीयते।   Ex. ब्राह्मणेन वधूवरयोः बन्धनस्य विधिः सम्पन्नतां नीतः।
ONTOLOGY:
सामाजिक कार्य (Social)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  धारणस्य क्रिया।   Ex. यदा तस्य बन्धनं शिथिलं जातं तदा मत्स्यः जले उदप्लवत्।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  ग्रन्थस्य रक्षणार्थे कृतः निग्रहः।   Ex. अस्य ग्रन्थस्य बन्धनं कुरु।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : आसेधः, संधिः, कण्डरा, काराबन्धनम्, परासेधः, शृङ्खला, पट्टः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP