Dictionaries | References ग ग्रहणम् { grahaṇam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 ग्रहणम् The Practical Sanskrit-English Dictionary | Sanskrit English | | ग्रहणम् [grahaṇam] [ग्रह् भावे ल्युट्] seizing, catching, seizure; श्वा मृगग्रहणेऽशुचिः [Ms.5.13.] receiving, accepting, taking; आचारधूमग्रहणात् [R.7.27.] Mentioning, uttering; नामग्रहणम्. wearing putting on; सोत्तरच्छदमध्यास्त नेपथ्यग्रहणाय सः [R.17.21.] An eclipse; ग्रहणं चन्द्रसूर्ययोः [Y.1.218.] understanding, comprehension, knowledge; यस्य नु ग्रहणं किंचित्कर्मणोऽन्यन्न दृश्यते [Rām.2.22.21;] न परेषां ग्रहणस्य गोचराम् [N.2.95] learning, acquiring, grasping mentally, mastering; विपेर्यथावद्ग्रहणेन वाङ्- मयं नदीमुखेनेव समुद्रमाविशत् [R.3.28.] taking up of sound, echo; अद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः [Me.46.] The hand. An organ of sense. A prisoner, captive. taking by the hand, marrying; तद्दारग्रहणे यत्नं सन्तत्यां च मनः कुरु [Mb.1.13.26.] taking captive, imprisonment; न दोषो ग्रहणे तस्याः [Ks.91.37.] Gaining, obtaining, purchasing. Choosing. taking or drawing up. attraction. containing, enclosing. undertaking, undergoing. service; अजस्य जन्मोत्पथनाशनाय कर्माण्यकर्तुर्ग्रहणाय पुंसाम् [Bhāg.3.1.44.] Mentioning with praise, respecting; प्रमाणं सर्वभूतेषु गत्वा च ग्रहणं महत् [Mb.12.15.1.] acceptation, meaning. assent, agreement. inviting, calling, addressing; name; अलसग्रहणं प्राप्तो दुर्मेधावी तथोच्यते [Mb.12.266.6.] -Comp.-अन्तः close of study. Rate this meaning Thank you! 👍 ग्रहणम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun ग्राहस्य क्रिया। Ex. ये मत्स्यानां ग्रहणं करिष्यन्ति तैः अर्थदण्डः दातव्यः। ONTOLOGY:शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:ग्रहः धृतिः प्रग्रहणम् समाहारः प्रग्राहः संग्रहः ग्रसनम्Wordnet:asmধৰোঁতা benধরার কাজ gujપકડ hinपकड़ाई malപിടിത്തക്കാര് marपकडणी nepपकडाइ panਮੱਛੀ ਫੜਣਾ urdپکڑائی , دھرائی see : स्वीकारः, भूतसंचारः, बन्धनम्, इन्द्रियम् Related Words ग्रहणम् पकडणी ধরার কাজ ধৰোঁতা ਮੱਛੀ ਫੜਣਾ പിടിത്തക്കാര് sense organ sensory receptor receptor पकडाइ पकड़ाई પકડ acceptance acceptation adoption espousal رَٹُن हमनाय ଧରିବା धरप समाहारः प्रग्राहः आतपस्नानम् विपर्यासः खण्डग्रहणम् अंशग्रहणम् प्रत्यवायः स्वहरणम् धृतिः पाणिग्रहणम् पालग्रहण प्रग्रहणम् ग्रसनम् ग्रहः संग्रहः उद्धृत बृहत्संहिता कृत् आक्रान्त गल मध्य प्रयोग विग्रह कर दूर હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 ০০০ ૦૦૦ ୦୦୦ 00000 ০০০০০ 0000000 00000000000 00000000000000000 000 பில்லியன் 000 மனித ஆண்டுகள் 1 १ ১ ੧ ૧ ୧ 1/16 ರೂಪಾಯಿ 1/20 1/3 ૧।। 10 १० ১০ ੧੦ ૧૦ ୧୦ ൧൦ 100 ۱٠٠ १०० ১০০ ੧੦੦ Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP