Dictionaries | References

ग्रहणम्

   { grahaṇam }
Script: Devanagari

ग्रहणम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
ग्रहणम् [grahaṇam]   [ग्रह् भावे ल्युट्]
   seizing, catching, seizure; श्वा मृगग्रहणेऽशुचिः [Ms.5.13.]
   receiving, accepting, taking; आचारधूमग्रहणात् [R.7.27.]
   Mentioning, uttering; नामग्रहणम्.
   wearing putting on; सोत्तरच्छदमध्यास्त नेपथ्यग्रहणाय सः [R.17.21.]
   An eclipse; ग्रहणं चन्द्रसूर्ययोः [Y.1.218.]
   understanding, comprehension, knowledge; यस्य नु ग्रहणं किंचित्कर्मणोऽन्यन्न दृश्यते [Rām.2.22.21;] न परेषां ग्रहणस्य गोचराम् [N.2.95]
   learning, acquiring, grasping mentally, mastering; विपेर्यथावद्ग्रहणेन वाङ्- मयं नदीमुखेनेव समुद्रमाविशत् [R.3.28.]
   taking up of sound, echo; अद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः [Me.46.]
   The hand.
   An organ of sense.
   A prisoner, captive.
   taking by the hand, marrying; तद्दारग्रहणे यत्नं सन्तत्यां च मनः कुरु [Mb.1.13.26.]
   taking captive, imprisonment; न दोषो ग्रहणे तस्याः [Ks.91.37.]
   Gaining, obtaining, purchasing.
   Choosing.
   taking or drawing up.
   attraction.
   containing, enclosing.
   undertaking, undergoing.
   service; अजस्य जन्मोत्पथनाशनाय कर्माण्यकर्तुर्ग्रहणाय पुंसाम् [Bhāg.3.1.44.]
   Mentioning with praise, respecting; प्रमाणं सर्वभूतेषु गत्वा च ग्रहणं महत् [Mb.12.15.1.]
   acceptation, meaning.
   assent, agreement.
   inviting, calling, addressing; name; अलसग्रहणं प्राप्तो दुर्मेधावी तथोच्यते [Mb.12.266.6.] -Comp.
-अन्तः   close of study.

ग्रहणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  ग्राहस्य क्रिया।   Ex. ये मत्स्यानां ग्रहणं करिष्यन्ति तैः अर्थदण्डः दातव्यः।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : स्वीकारः, भूतसंचारः, बन्धनम्, इन्द्रियम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP