Dictionaries | References

ग्रहः

   
Script: Devanagari

ग्रहः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  खगोलीयपिण्डः यः सूर्यं परितः परिभ्रमति।   Ex. पृथ्वी सूर्यमालायाः तृतीयः ग्रहः अस्ति।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
malനക്ഷത്രത്തെ ചുറ്റുന്ന പ്രകാശമില്ലാത ഗോളം
mniꯒꯔ꯭ꯍ
urdسیارہ , جرم فلکی , اجرام فلکی
 noun  धनुषः मध्यभागः ।   Ex. ग्रहे बाणं स्थापयित्वा चाल्यते ।
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
   see : ग्रहणम्, यत्नः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP