Dictionaries | References
r

receive

   
Script: Latin

receive

   मिळणे
   घेणे
   (to greet, to welcome) स्वागत करणे

receive

लोकप्रशासन  | English  Marathi |   | 
   मिळणे
   घेणे, प्राप्त होणे

receive

अर्थशास्त्र | English  Marathi |   | 
   मिळणे
   घेणे, प्राप्त होणे

receive

न्यायव्यवहार  | English  Marathi |   | 
   मिळणे
   घेणे, स्वीकारणे
   दाखल करून घेणे

receive

वित्तीय  | English  Marathi |   | 
   ग्रहण करणे

receive

भूगोल  | English  Marathi |   | 
   ग्रहण करणे

receive

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Receive,v. t.आ-दा 3 A, प्रति-इष् 6 P, ग्रह् 9 U, प्रति-परि-°, प्रति-आ-पद् 4 A, स्वीकृ 8 U, अंगीकृ.
ROOTS:
आदाप्रतिइष्ग्रह्प्रतिपरि°प्रतिआपद्स्वीकृअंगीकृ
   2आप् 5 P, अधिगम् 1 P, लभ् 1 A; See
ROOTS:
आप्अधिगम्लभ्
   Get. 3प्रविश् c.; See
ROOTS:
प्रविश्
   Admit 4 (A guest) प्रत्युद्-गम्-व्रज् 1 P, प्रत्युद्-इ-या 2 P, सं-मन् c., सं-भू c., सत्कृ, 6 A, स्वागतं वद् 1 P or व्याहृ 1 P.
ROOTS:
प्रत्युद्गम्व्रज्प्रत्युद्इयासंमन्संभूसत्कृस्वागतंवद्व्याहृ
   5 आ-धा 3 U, ग्रह्, आ-दा, धृ 1 P, 10.
ROOTS:
आधाग्रह्आदाधृ
   -ed, a.आदत्त, आत्त, गृहीत, लब्ध, सत्कृत, सं- -भावित, &c.
ROOTS:
आदत्तआत्तगृहीतलब्धसत्कृतसंभावित
   2लोकप्रसिद्ध, अभिमत, प्र- -चलित, अभ्युपेत; ‘r. practice’ लोकाचारः, प्रचलितो व्यवहारः; ‘r. doctrine’ आम्नायः, संप्रदायः.
ROOTS:
लोकप्रसिद्धअभिमतप्रचलितअभ्युपेतलोकाचारप्रचलितोव्यवहारआम्नायसंप्रदाय
   -er, -Recipient,s.प्रतिग्राहकः, परि-प्रति-ग्राहिन्, ग्रहीतृ, आदातृ all m.प्रती- -च्छकः
ROOTS:
प्रतिग्राहकपरिप्रतिग्राहिन्ग्रहीतृआदातृप्रतीच्छक
   2आशयः, आधारः, भाजनं, नि-आ- -धानं.
ROOTS:
आशयआधारभाजनंनिआधानं
   -Receipt,s.आदानं, ग्रहणं, प्राप्तिf.
ROOTS:
आदानंग्रहणंप्राप्ति
   2 आयः, लाभः, उदयः, फलं, आगमः, आदायः.
ROOTS:
आयलाभउदयफलंआगमआदाय
   3स्वीकारपत्रं, अभ्युपगमलेखः, प्रतिग्रहपत्रं- -लेखः; ‘or the creditor shall give a r. in his own hand’ धनी वोपगतं दद्यात् (धनं) स्वहस्तपरिचिह्नितं (Y. II. 93).
ROOTS:
स्वीकारपत्रंअभ्युपगमलेखप्रतिग्रहपत्रंलेखधनीवोपगतंदद्यात्धनंस्वहस्तपरिचिह्नितं
   4 (Recipe) योगः, कल्पः, संस्कारलेखः.
ROOTS:
योगकल्पसंस्कारलेख
   -Receptacle, s.आधारः, आ-नि-धानं, भाजनं, आशयः, पात्रं, निधिः, आश्रयः, आस्पदं, पदं; ‘r. of bile’ पित्ताशयः; आमाशयः, &c.
ROOTS:
आधारआनिधानंभाजनंआशयपात्रंनिधिआश्रयआस्पदंपदंपित्ताशयआमाशय
   -Reception,s. परि-प्रति-ग्रहः, आदानं, ग्रहणं, स्वी-अंगी-कारः, प्रवेशः-शनं.
ROOTS:
परिप्रतिग्रहआदानंग्रहणंस्वीअंगीकारप्रवेशशनं
   2संभावना, उपचारः, प्रत्युद्गमः, सत्कारः, संमानः, आदरः.
ROOTS:
संभावनाउपचारप्रत्युद्गमसत्कारसंमानआदर

receive

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To RECEIVE , v. a.
(Take, get, obtain) आदा (c. 3. -ददाति -दत्ते -दातुं), उपादा, ग्रह् (c. 9. गृह्लाति, गृह्लीते, ग्रहीतुं), प्रतिग्रह्, अभिग्रह्,सम्प्रग्रह्, संग्रह्, आप् (c. 5. आप्नोति, आप्तुं), प्राप्, अवाप्, लभ् (c. 1. लभते, लब्धुं), उपलभ्, प्रतीष् (c. 6. -इच्छति -एषितुं), प्रतिपद् (c. 4. -पद्यते -पत्तुं), आपद्, अभिपद्, समापद्. —
(Allow) स्वीकृ, अङ्गीकृ,ग्रह्, अनुग्रह्. —
(Admit) प्रविश् in caus. , आविश्, ग्रह्. —
(Hold, contain) धा, आधा, आदा. —
(Entertain a guest) सत्कृ, आतिथ्यंकृ, सत्कारं कृ, सम्भू (c. 10. -भावयति -यितुं), सम्भावनं कृ, आदरं कृ,स्वागतं कृ or वद्.
ROOTS:
आदाददातिदत्तेदातुंउपादाग्रह्गृह्लातिगृह्लीतेग्रहीतुंप्रतिग्रह्अभिग्रह्सम्प्रग्रह्संग्रह्आप्आप्नोतिआप्तुंप्राप्अवाप्लभ्लभतेलब्धुंउपलभ्प्रतीष्इच्छतिएषितुंप्रतिपद्पद्यतेपत्तुंआपद्अभिपद्समापद्स्वीकृअङ्गीकृअनुग्रह्प्रविश्आविश्धाआधासत्कृआतिथ्यंकृसत्कारंसम्भूभावयतियितुंसम्भावनंआदरंस्वागतंवद्

Related Words

receive   automatic send receive   eligible to receive payment   फळण   पोंचलणें   पोचलणें   गंडूषपात्र   संभाविणें   वांकती   अडपन्हळी   पाणेरा   प्रतिवन्द्   आदापनम्   चौथाई अंमल   प्रतिवी   उपहस्तय   कर्णव्यध   सचस्य   असत्कृ   महारशिसोळा   महारहराटी   पोंढें   प्रतिप्रग्रह्   प्रातिलम्भिक   करकलश   कुळचा   दुखवणें   दुखावणें   ढोणगें   नाकेदार   आस्तुभ्   सम्प्रतिग्रह्   संस्काराधिकारिन्   असंस्कार्य   चीय   लवंगणें   ब्रह्मग्राहिन्   मान्य करणें   यात्राडब्बी   पडद   पिण्डसम्बन्धिन्   प्रतिगृभाय   लम्भुक   पुरी ताजीम   आदायिन्   वाससज्जा   सम्परिग्रह्   अष्   आधित्सु   करकोष   ऋष   कोंढ्या   कुडचा   सम्प्रतिपादन   अष   आंधळा कारभार   अन्तराधा   अभिसत्कृ   recipe   hospitably   ancient lights   रातनबाव   महिनेभरू   मांदिरें   रतनबाव   फळणें   धर्मपेटी   पेंढें   प्रतिकॢप्   प्रतिसंग्रह्   transfer earings   करपुट   ओजणें   खडी ताजीम   कुडता   वासकसज्जा   सम्प्रग्रह्   profit sharing   वापा   वृक्तबर्हिस्   समुपलभ्   संकरापात्रकृत्या   वजणें   दावन्   थापझिरा   धकावणें   प्रग्रह्   प्रतिभज्   प्रशास्य   decanter   अनुबन्ध्य   प्रतीष्   कोंड्या   अंकडी   वासकसज्जिका   समुपादा   संलभ्   दवरणें   लचकणें   देवबा   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP