शरीरे तत्स्थानां द्रव्याणां एकस्मिन् एव स्थाने एकत्रीभूत्वा उद्भूतः शोथः।
Ex. तस्य हस्ते बहवः ग्रन्थयः सन्ति।
ONTOLOGY:
शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
शरीरे वर्तमानः सः पिण्डः यस्मात् शरीरोपयोगिरसाः उत्पद्यन्ते।
Ex. शरीरे नैके ग्रन्थयः सन्ति।
ONTOLOGY:
शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯇꯥꯡꯗ꯭ꯂꯩꯕ꯭ꯁꯗꯣꯡ꯭ꯃꯤ
urdغدود , غدہ , گلٹی
परिवीतानां परस्परेषु अतिश्लिष्टानां वा रज्ज्वादीनां बन्धनम्।
Ex. वस्त्रस्य ग्रन्थिः अतीव दृढः।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)