Dictionaries | References

ग्रन्थिः

   
Script: Devanagari

ग्रन्थिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शरीरे तत्स्थानां द्रव्याणां एकस्मिन् एव स्थाने एकत्रीभूत्वा उद्भूतः शोथः।   Ex. तस्य हस्ते बहवः ग्रन्थयः सन्ति।
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯇꯦꯛꯇ ꯀꯥꯏꯗꯅ
urdغدود , گنٹھ , گانٹھ
 noun  शरीरे वर्तमानः सः पिण्डः यस्मात् शरीरोपयोगिरसाः उत्पद्यन्ते।   Ex. शरीरे नैके ग्रन्थयः सन्ति।
HYPONYMY:
बहिःस्रावि ग्रन्थिः कोशिका स्रावि ग्रन्थिः उरोधिष्ठग्रन्थिः लालाग्रन्थिः पाचकग्रन्थिः अवटुः अग्न्याशयम् अन्तःस्रावि ग्रन्थिः अण्डग्रन्थिः
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯇꯥꯡꯗ꯭ꯂꯩꯕ꯭ꯁꯗꯣꯡ꯭ꯃꯤ
urdغدود , غدہ , گلٹی
 noun  परिवीतानां परस्परेषु अतिश्लिष्टानां वा रज्ज्वादीनां बन्धनम्।   Ex. वस्त्रस्य ग्रन्थिः अतीव दृढः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  क्षुपनामविशेषः ।   Ex. ग्रन्थिः इति नैकेषां क्षुपाणां तथा च कन्दानां नाम अस्ति
   see : संधिः, सन्धिः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP