Dictionaries | References

अवटुः

   
Script: Devanagari

अवटुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  ग्रीवायां स्वरयन्त्रस्य अधोभागस्य एवं श्वासप्रणाल्याः उपरिभागस्य च पार्श्वद्वये वर्तमानः अन्तःस्रावी ग्रन्थिः।   Ex. अवटुः थाइरॉक्सीन इति ट्राइ आयडोथाइरोनीन इति च स्रवं स्रावयति।
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benথাইরয়েড গ্রন্থী
kasتھایرایِڑ گٕلیٛنڑ , تھایرایِڑ
malതൈറോയിഡ് ഗ്രന്ഥി
oriଥାଇରଏଡ଼୍‌ ଗ୍ରନ୍ଥି
panਥਾਈਰਾਇਡ ਗ੍ਰੰਥੀ
tamதைராய்டு முடிச்சு
telధైరాయిడ్ గ్రంధి
urdغدّہ درقیہ , تھائی رائیڈ
 noun  एकः वृक्षः ।   Ex. अवटोः उल्लेखः कोषे अस्ति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP