Dictionaries | References

वेणुः

   
Script: Devanagari

वेणुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सूर्यवंशीयः राजा।   Ex. वेणुः पृथोः पिता आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  तृणजातिविशेषः- सा वनस्पति यस्यां स्थाने स्थाने ग्रन्थिः अस्ति तथाया पात्रच्छादनादिनिर्माणे उपयुज्यते।   Ex. सः उद्याने वेणुं रोपयति।
ONTOLOGY:
वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
 noun  वाद्यविशेषः- वंशनालिकया निर्मितं सुषिरवाद्यम्।   Ex. श्यामः वेणुं वादयति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : नलिका, वंशः, वंशः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP