-
Especial,a.
उत्तम, विशिष्ट, प्रधान, परम, मुख्य.
-
2
सविशेष, विशेष in comp.; ‘e. qualification’ विशेषगुणः.
-
adj
-
ESPECIAL , a.
(Particular) विशेषकः -का -कं, सविशेषः -षा -षं, विशेष्यः-ष्या -ष्यं, विशेष in comp., as,
‘especial duty,’ विशेषधर्म्मः. —
(Principal) उत्तमः -मा -मं, परमः -मा -मं, मुख्यः -ख्या -ख्यं, अधिकः -का -कं.
Site Search
Input language: