Dictionaries | References

कोशिका स्रावि ग्रन्थिः

   
Script: Devanagari

कोशिका स्रावि ग्रन्थिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः ग्रन्थिः यस्याः कोशिकायाः गलनेन स्वस्य अन्तर्भागात् स्रावं निर्माति।   Ex. त्वचः स्नेहग्रन्थिः एका कोशिका स्रावि ग्रन्थिः अस्ति।
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
gujકોશિકા સ્રાવી ગ્રંથિ
hinकोशिका स्रावी ग्रंथि
kanಕೋಶಗಳ ಸ್ರಾವಿ ಗ್ರಂಥಿ
malകോശസ്രാവി ഗ്രന്ഥി
marकोशिकास्रावी ग्रंथी

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP