Dictionaries | References

स्नायुः

   
Script: Devanagari

स्नायुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  दृढस्य तन्तुमययोजकस्य ऊतकस्य सा निबन्धिका या अस्थिनि उपास्थिनि च अन्यैः संरचनाभिः युज्यते।   Ex. स्नायोः घर्षणात् सन्धिषु पीडा उद्भवति।
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
urdرباط , ہڈیوں کوجوڑنے والی نس , لگامینٹ
 noun  शरीरस्था मांसस्य ग्रन्थिः येन अवयवानां सञ्चलनं भवति।   Ex. ऊतिभ्यः पेशी जायते।
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : कण्डरा

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP