एका दीर्घा ग्रन्थिः या आमाशयस्य पृष्ठभागे अनुप्रस्थरूपेण वा स्थिता अस्ति तथा च यस्याः पाचकरसादयः निर्वहन्ति।
Ex. अग्न्याशयात् निर्गतः पाचकरसः पाचने साहाय्यकः भवति।
ONTOLOGY:
शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmঅগ্ন্যাশয়
bdआमायथु
benঅগ্ন্যাশয়
gujસ્વાદુપિંડ
hinअग्न्याशय
kanಮೇದೋಜೀರಕ ಗ್ರಂಥಿ
kokअग्नाशय
malആഗ്നേയഗ്രന്ഥി
mniꯄꯥꯟꯀꯔ꯭ꯤꯌꯥꯁ
nepअग्न्याशय
oriଅଗ୍ନାଶୟ
tamகணையம்
telక్లోమగ్రంథి
urdلبلبہ