संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय १७

श्रीवामनपुराण - अध्याय १७

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


पुलस्त्य उवाच

मासि चाश्वयुजे ब्रह्मन् यदा पद्मं जगत्पतेः ।

नाभ्या निर्याति हि तदा देवेष्वेतान्यथोऽभवन् ॥१॥

कंदर्पस्य कराग्रे तु कदम्बश्चारुदर्शनः ।

तेन तस्य परा प्रीतिः कदम्बेन विवर्द्धते ॥२॥

यक्षाणामधिपस्यापि मणिभद्रस्य नारद ।

वटवृक्षः समभवत् तस्मिंस्तस्य रतिः सदा ॥३॥

महेश्वरस्य हदये धत्तूरविटपः शुभः ।

संजातः स च शर्वस्य रतिकृत् तस्य नित्यशः ॥४॥

ब्रह्मणो मध्यतो देहाज्जातो मरकतप्रभः ।

खदिरः कण्टकी श्रेयानभवद्विश्वकर्मणः ॥५॥

गिरिजायाः करतले कुन्दगुल्मस्त्वजायत ।

गणाधिपस्य कुम्भस्थो राजते सिन्धुवारकः ॥६॥

यमस्य दक्षिणे पार्श्वे पालाशो दक्षिणोत्तरे ।

कृष्णोदुम्बरको रुद्राज्जातः क्षोभकरो वृषः ॥७॥

स्कन्दस्य बन्धुजीवस्तु रवेरश्वत्थ एव च ।

कात्यायन्याः शमी जाता बिल्वो लक्ष्म्याः करेऽभवत् ॥८॥

नागानां पतये ब्रह्मञ्छरस्तम्बो व्यजायत ।

वासुकेर्विस्तृते पुच्छे पृष्ठे दूर्वा सितासिता ॥९॥

साध्यानां हदये जातो वृक्षो हरितचन्दनः ।

एवं जातेषु सर्वेषु तेन तत्र रतिर्भवेत् ॥१०॥

तत्र रम्ये शुभे काले या शुक्लैकादशी भवेत् ।

तस्यां सम्पूजयेद विष्णुं तेन खण्डोऽस्य पूर्यते ॥११॥

पुष्पैः पत्रैः फलैर्वापि गन्धवर्णरसान्वितैः ।

ओषधीभिश्च मुख्याभीर्यावत्स्याच्छरदागमः ॥१२॥

घृतं तिला ब्रीहियवा हिरण्यकनकादि यत् ।

मणिमुक्ताप्रवालानि वस्त्राणि विविधानि च ॥१३॥

रसानि स्वादुकट्वम्लकषायलवणानि च ।

तिक्तानि च निवेद्यानि तान्यखण्डानि यानि हि ॥१४॥

तत्पूजार्थं प्रदातव्यं केशवाय महात्मने ।

यदा संवत्सरं पूर्णमखण्डं भवते गृहे ॥१५॥

कृतोपवासो देवर्षे द्वितीयेऽहन्ति संयतः ।

स्नानेन तेन स्नायीत येनाखण्डं हि वत्सरम् ॥१६॥

सिद्धार्थकैस्तिलैर्वापि तेनैवोद्वर्तनं स्मृतम् ।

हविषा पद्मनाभस्य स्नानमेव समाचरेत् ।

होमे तदेव गदितं दाने शक्तिर्निजा द्विज ॥१७॥

पूजयेताथ कुसुमैः पादादारभ्य केशवम् ।

धूपयेद विविधं धूपं येन स्याद् वत्सरं परम् ॥१८॥

हिरण्यरत्नवासोभिः पूजयेत जगदगुरुम् ।

रागखाण्डवचोष्याणि हविष्याणि निवेदयेत् ॥१९॥

ततः संपूज्य देवेशं पद्मनाभं जगदगुरुम् ।

विज्ञापयेन्मुनिश्रेष्ठ मन्त्रेणानेन सुव्रत ॥२०॥

नमोऽस्तु ते पद्मनाभ पद्माधव महाद्युते ।

धर्मार्थकाममोक्षाणि त्वखण्डानि भवन्तु मे ॥२१॥

विकासिपद्मपत्राक्ष यथाऽखण्डोसि सर्वतः ।

तेन सत्येन धर्माद्या अखण्डाः सन्तु केशव ॥२२॥

एवं संवत्सरं पूर्णं सोपवासो जितेन्द्रियः ।

अखण्डं पारयेद ब्रह्मन् व्रतं वै सर्ववस्तुषु ॥२३॥

अस्मिंश्चीर्णे व्रते व्यक्तं परितुष्यन्ति देवताः ।

धर्मार्थकामम्मोक्षाद्यास्त्वक्षयाः सम्भवन्ति हि ॥२४॥

एतानि ते मयोक्तानि व्रतान्युक्तानि कामिभिः ।

प्रवक्ष्याम्यधुना त्वेतद्वैष्णवं पञ्जरं शुभम् ॥२५॥

नमो नमस्ते गोविन्द चक्रं गृह्य सुदर्शनम् ।

प्राच्यां रक्षस्व मां विष्णो त्वामहं शरणं गतः ॥२६॥

गदां कौमोदकीं गृह्य पद्मनाभामितद्युते ।

याम्यां रक्षस्व मां विष्णो त्वामहं शरणं गतः ॥२७॥

हलमादाय सौनन्दं नमस्ते पुरुषोत्तम ।

प्रतीच्यां रक्श मे विष्णो भवन्तं शरणं गतः ॥२८॥

मुसलं शातनं गृह्य पुण्डरीकाक्ष रक्ष माम् ।

उत्तरस्यां जगन्नाथ भवन्तं शरणं गतः ॥२९॥

शार्ङ्गमादाय च धनुरस्त्रं नारायणं हरे ।

नमस्ते रक्ष रक्षोघ्न ऐशान्याम शरणं गतः ॥३०॥

पाञ्चजन्यं महाशङ्खमन्तर्बोध्यं च पङ्कजम् ।

प्रगृह्य रक्ष मां विष्णो आग्नेय्यां यज्ञसूकर ॥३१॥

चर्म सूर्यशतं गृह्य खङ्गं चन्द्रमसं तथा ।

नैऋत्यां मां च रक्षस्व दिव्यमूर्ते नृकेसरिन् ॥३२॥

वैजयन्तीं प्रगृह्य त्वं श्रीवत्सं कण्ठभूषणम् ।

वायव्यां रक्ष मां देव अश्वशीर्ष नमोऽस्तु ते ॥३३॥

वैनतेयं समारुह्य अन्तरिक्षे जनार्दन ।

मां त्वं रक्षाजित सदा नमस्ते त्वपराजित ॥३४॥

विशालाक्षं समारुह्य रक्ष मां त्वं रसातले ।

अकूपार नमस्तुभ्यं महामोह नमोऽस्तु ते ॥३५॥

करशीर्षाडघ्रिपर्वेषु तथाऽष्टबाहुपञ्जरम् ।

कृत्वा रक्षस्व मां देव नमस्ते पुरुषोत्तम ॥३६॥

एतदुक्तं भगवता वैष्णवं पञ्जरं महत् ।

पुरा रक्षार्थमीशेन कात्यायन्या द्विजोत्तम ॥३७॥

नाशयामास सा यत्र दानवं महिषासुरम् ।

नमरं रक्तबीजं च तथान्यान् सुरकण्टकान् ॥३८॥

नारद उवाच

काऽसौ कात्यायनी नाम या जघ्ने महिषासुरम् ।

नमरं रक्तबीजं च तथाऽन्यान् सुरकण्टकान् ॥३९॥

कश्चासौ महिषो नाम कुले जातश्च कस्य सः ।

कश्चासौ रक्तबीजाख्यो नमरः कस्य चात्मजः ।

एतदविस्तरतस्तात यथासद वक्तुमर्हसि ॥४०॥

पुलस्त्य उवाच

श्रूयतां संप्रवक्ष्यामि कथां पापप्रणाशिनीम् ।

सर्वदा वरदा दुर्गा येयं कात्यायनी मुने ॥४१॥

पुराऽसुरवरौ रौद्री जगत्क्षोभकरावुभौ ।

रम्भश्चैव करम्भश्च द्वावास्तां सुमहाबली ॥४२॥

तावपुत्रौ च देवर्षे पुत्रार्थं तेपतुस्तपः ।

बहून् वर्षगणान दैत्यो७उ स्थितो पञ्चनदे जले ॥४३॥

तत्रैको जलमध्यस्थो द्वितीयोऽप्यग्निपञ्चमी ।

करम्भश्चैव रम्भश्च यक्षं मालवटं प्रति ॥४४॥

एकं निमग्नं सलिले ग्राहरुपेण वासवः ।

चरणाभ्यां समादाय निजघान यथेच्छया ॥४५॥

ततो भ्रातरि नष्टे च रम्भः कोपपरिप्लुतः ।

वह्नौ स्वशीर्षं संक्षिप्य होतुमैच्छन् महाबलः ॥४६॥

ततः प्रगृह्य केशेषु खङ्गं च रविसप्रभम् ।

छेत्तुकामो निजं शीर्षं वह्निना प्रतिषेधितः ॥४७॥

उक्तश्च मा दैत्यवर नाशयात्मानमात्मना ।

दुस्तरा परवध्याऽपि स्ववध्याऽप्यतिदुस्तरा ॥४८॥

यच्च प्रार्थयसे वीर तद्ददामि यथेप्सितम् ।

मा म्रियस्व मृतस्येह नष्टा भवति वै कथा ॥४९॥

ततोऽब्रवीद वचो रम्भो वरं चेन्मे ददासि हि ।

त्रैलोक्यविजयी पुत्रः स्यान्मे त्वत्तेजसाऽधिकः ॥५०॥

अजेयो दैवतैः सर्वैः पुंभिर्दैत्यैश्च पावक ।

महाबलो वायुरिव कामरुपी कृतास्त्रवित् ॥५१॥

तं प्रोवाच कविर्ब्रह्मन् बाढमेवं भविष्यति ।

यस्यां चित्तं समालम्बि करिष्यसि ततः सुतः ॥५२॥

इत्येवमुक्तो देवेन वह्निना दानवो ययौ ।

द्रष्टुं मालवटं यक्षं यक्षैश्च परिवारितम् ॥५३॥

तेषां पद्मनिधिस्तत्र वसते नान्यचेतनः ।

गजाश्च महिषाश्चाश्वा गावोऽजाविपरिप्लुताः ॥५४॥

तान् दृष्ट्वैव तदा चक्रे भावं दानवपार्थिवः ।

महिष्यां रुपयुक्तायां त्रिहायण्यां तपोधन ॥५५॥

सा समागाच्च दैत्येन्द्रं कामयन्ती तरस्विनी ।

स चापि गमनं चक्रे भवितव्यप्रचोदितः ॥५६॥

तस्यां समभवद गर्भस्तां प्रगृह्याथ दानवः ।

पातालं प्रविवेशाथ ततः स्वभवनं गतः ॥५७॥

दृष्टश्च दानवैः सर्वैः परित्यक्तश्च बन्धुभिः ।

अकार्यकारकेत्येवं भूयो मालवटं गतः ॥५८॥

साऽपि तेनैव पतिना महिषी चारुदर्शना ।

समं जगाम तत् पुण्यं यक्षमण्डलमुत्तमम् ॥५९॥

ततस्तु वसतस्तस्य श्यामा सा सुषुवे मुने ।

अजीजनत् सुतं शुभ्रं महिषं कामरुपिणम् ॥६०॥

एतामृतुमती जातां महिषोऽन्यो ददर्श ह ।

सा चाभ्यगाद दितिवरं रक्षन्ती शीलमात्मनः ॥६१॥

तमुन्नामितनासं च महिषं वीक्ष्य दानवः ।

खङ्गं निष्कृष्य तरसा महिषं समुपाद्रवत् ॥६२॥

तेनापि दैत्यस्तीक्ष्णाभ्यां श्रृङ्गाभ्यां हदि ताडितः ।

निर्भिन्नहदयो भूमौ निपपात ममार च ॥६३॥

मृते भर्तरि सा श्यामा यक्षाणां शरणं गता ।

रक्षिता गुह्यकैः साध्वी निवार्य महिषं ततः ॥६३॥

ततो निवारितो यक्षैर्हयारिर्मदनातुरः ।

निपपात सरो दिव्यं ततो दैत्योऽभवन्मृतः ॥६५॥

नमरो नाम विख्यातो महाबलपराक्रमः ।

यक्षानाश्रित्य तस्थौ च कालयन् श्वापदान् मुने ॥६६॥

स च दैत्येश्वरो यक्षैर्मालवटपुरस्सरैः ।

चितामारोपितः सा च श्यामा तं चारुहत पतिम् ॥६७॥

ततोऽग्निमध्यादुत्तस्थौ पुरुषो रौद्रदर्शनः ।

व्यद्रावयत् स तान् यक्षान् खङ्गपाणिर्भयंकरः ॥६८॥

ततो हतास्तु महिषाः सर्व एव महात्मना ।

ऋते संरक्षितारं हि महिषं रम्भनन्दन ॥६९॥

स नामतः स्मृतो दैत्यो रक्तबीजो महामुने ।

योऽजयत सर्वतो देवान् सेन्द्ररुद्रार्कमारुतान् ॥७०॥

एवं प्रभावा दनुपुंगवास्ते तेजोऽधिकस्तत्र बभौ हयारिः ।

राज्येऽभीषिक्तश्च महाऽसुरेन्द्रैर्विनिर्जितैः शम्बरतारकाद्यैः ॥७१॥

अशक्नुवद्भिः सहितैश्च देवैः सलोकपालैः सहुताशभास्करैः ।

स्थानानि त्यक्तानि शशीन्द्रभास्करैर्धर्मश्च दूरे प्रतियोजितश्च ॥७२॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP