संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ५५

श्रीवामनपुराण - अध्याय ५५

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


पुलस्त्य उवाच

कश्यपस्य दनुर्नाम भार्यासीद द्विजसत्तम ।

तस्याः पुत्रत्रयं चासीत् सहस्त्राक्षाद् बलाधिकम् ॥१॥

ज्येष्ठः शुम्भ इति ख्यातो निशुम्भश्चापरोऽसुरः ।

तृतीयो नमुचिर्नाम महाबलसमन्वितः ॥२॥

योऽसौ नमुचिरित्येवं ख्यातो दनुसुतोऽसुरः ।

तं हन्तुमिच्छति हरिः प्रगृह्य कुलिशं करे ॥३॥

त्रिदिवेशं समायान्तं नमुचिस्तद्भयादथ ।

प्रविवेश रथं भानोस्ततो नाशकदच्युतः ॥४॥

शक्रस्तेनाथ समयं चक्रे सह महात्मना ।

अवध्यत्वं वरं प्रादाच्छस्त्रैरस्त्रैश्च नारद ॥५॥

ततोऽवध्यत्वमाज्ञाय शस्त्रादस्त्राच्च नारद ।

संत्यज्य भास्कररथं पातालमुपयादथ ॥६॥

स निमज्जन्नपि जले सामुद्रं फेनमुत्तमम् ।

ददृशे दानवपतिस्तं प्रगृह्येदमब्रवीत् ॥७॥

यदुक्तं देवपतिना वासवेन वचोऽस्तु तत् ।

अयं स्पृशतु मां फेनः कराभ्यां गृह्य दानवः ॥८॥

मुखनासाक्षिकर्णादीन् सम्ममार्ज्ज यथेच्छया ।

तस्मिञ्छक्रोऽसृजद् वज्रमन्तर्हितमपीश्वरः ॥९॥

तेनासौ भग्ननासास्यः पपात च ममार च ।

समये च तथा नष्टे ब्रह्महत्याऽस्पृशद्धरिम् ॥१०॥

स वै तीर्थं समासाद्य स्त्रातः पापादमुच्यत ।

ततोऽस्य भ्रातरौ वीरौ क्रुद्धौ शुम्भनिशुम्भकौ ॥११॥

उद्योगं सुमहत्कृत्वा सुरान् बाधितुमागतौ ।

सुरास्तेऽपि सहस्त्राक्षं पुरस्कृत्य विनिर्ययुः ॥१२॥

जितास्त्वाक्रम्य दैत्याभ्यां सबलाः सपदानुगाः ।

शक्रस्याहत्य च गजं याम्यं च महिषं बलात् ॥१३॥

वरुणस्य मणिच्छत्रं गदां वै मारुतस्य च ।

निधयः पद्मशङ्खाद्या हतास्त्वाक्रम्य दानवैः ॥१४॥

तैलोक्यं वशगं चास्ते ताभ्यां नरद सर्वतः ।

तदाजग्मुर्मही पृष्ठं ददृशुस्ते महासुरम् ॥१५॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP