संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय १४

श्रीवामनपुराण - अध्याय १४

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


ऋषय ऊचुः

अहिंसा सत्यमस्तेयं दानं क्षान्तिर्दमः शमः ।

अकार्पण्यं च शौचं च तपश्च रजनीचर ॥१॥

दशाङ्गो राक्षसश्रेष्ठ धर्मोऽसौ सार्ववर्णिकः ।

ब्राह्मणस्यापि विहिता चातुराश्रम्यकल्पना ॥२॥

सुकेशिरुवाच

विप्राणां चातुराश्रम्यं विस्तरान्मे तपोधनाः ।

आचक्षध्वं न मे तृप्तिः श्रृण्वतः प्रतिपद्यते ॥३॥

ऋषय ऊचुः

कृतोपनयनः सम्यग् ब्रह्मचारी गुरौ वसेत् ।

तत्र धर्मोऽस्य यस्तं च कथ्यमानं निशामय ॥४॥

स्वाध्यायोऽथाग्निशुश्रूष स्नानं भिक्षाटनं तथा ।

गुरोर्निवेद्य तच्चाद्यमनुज्ञातेन सर्वदा ॥५॥

गुरोः कर्माणि सोद्योगः सम्यक्प्रीत्युपपादनम् ।

तेनाहूतः पठेच्चैव तत्परो नान्यमानसः ॥६॥

एकं द्वौ सकलान् वापि वेदान् प्राप्य गुरोर्मुखात् ।

अनुज्ञातो वरं दत्त्वा गुरवे दक्षिणां ततः ॥७॥

गार्हस्थ्याश्रमकामस्तु गार्हस्थ्याश्रममावसेत् ।

वानप्रस्थाश्रमं वाऽपि चतुर्थं स्वेच्छयात्मनः ॥८॥

तत्रैव वा गुरोर्गेहे द्विजो निष्ठामवाप्नुयात् ।

गुरोरभावे तत्पुत्रे तच्छिष्ये तत्सुतं विना ॥९॥

शुश्रूषन् निरभिमानो ब्रह्मचर्याश्रमं वसेत् ।

एवं जयति मृत्युं स द्विजः शालकटङ्कट ॥१०॥

उपावृत्तस्ततस्तस्माद् गृहस्थाश्रमकाम्यया ।

असमानर्षिकुलजां कन्यामुद्वहेद निशाचर ॥११॥

स्वकर्मणा धनं लब्ध्वा पितृदेवातिथीनपि ।

सम्यक् संप्रीणयेद भक्त्या सदाचाररतो द्विजः ॥१२॥

सुकेशिरुवाच

सदाचारो निगदितो युष्माभिर्मम सुव्रताः ।

लक्षणं श्रोतुमिच्छामि कथयध्वं तमद्य मे ॥१३॥

ऋषय ऊचुः

सदाचारो निगदितस्तव योऽस्माभिरादरात् ।

लक्षणं तस्य वक्ष्यामस्तच्छृणुष्व निशाचर ॥१४॥

गृहस्थेन सदा कार्यमाचारपरिपालनम् ।

न ह्याचारविहीनस्य भद्रमत्र परत्र च ॥१५॥

यज्ञदानतपांसीह पुरुषस्य न भूतये ।

भवन्ति यः समुल्लङ्ह्य सदाचारं प्रवर्तते ॥१६॥

दुराचारो हि पुरुषो नेह नामुत्र नन्दते ।

कार्यो यत्नः सदाचारे आचारो हन्त्यलक्षणम् ॥१७॥

तस्य स्वरुपं वक्ष्यामः सदाचारस्य राक्षस ।

श्रृणुष्वैकिमनास्तच्च यदि श्रेयोऽभिवाञ्छसि ॥१८॥

धर्मोऽस्य मूलों धनमस्य शाखा पुष्पं च कामः फलमस्य मोक्षः ।

असौ सदाचारतरुः सुकेशिन संसेवितो येन स पुण्यभोक्ता ॥१९॥

ब्राह्ये मुहूर्ते प्रथमं विबुध्येदनुस्मरेद देववरान् महर्षीन् ।

प्राभातिकं मङ्गलमेव वाच्यं यदुक्तवान् देवपतिस्त्रिनेत्रः ॥२०॥

सुकेशिरुवाच

किं तदुक्तं सुप्रभातं शंकरेण महात्मना ।

प्रभाते यत् पठन्मर्त्यो मुच्यते पापबन्धनात् ॥२१॥

ऋषय ऊचुः

श्रूयतां राक्षसश्रेष्ठ सुप्रभातं हरोदितम् ।

श्रुत्वा स्मृत्वा पठित्वा च सर्वपापैः प्रमुच्यते ॥२२॥

ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च ।

गुरुश्च शुक्रः सह भानुजेन कुर्वन्तु सर्वे मम सुप्रभातम् ॥२३॥

भृगुर्वसिष्ठः क्रतुरङ्गिराश्च मनुः पुलस्त्यः पुलहः सगौतमः ।

रैभ्यो मरीचिश्चच्यवनो ऋषुश्च कुर्वन्तु सर्वे मम सुप्रभातम् ॥२४॥

सनत्कुमारः सनकः सनन्दनः सनातनोऽप्यासुरिपिङ्गली च ।

सप्त स्वराः सप्त रसातलाश्च कुर्वन्तु सर्वे मम सुप्रभातम् ॥२५॥

पृथ्वी सगन्धा सरसास्तथापः स्पर्शश्च वायुर्ज्वलनः सतेजाः ।

नभः सशब्दं महता सहैव यच्छन्तु सर्वे मम सुप्रभातम् ॥२६॥

सप्तार्णवाः सप्त कुलाचलाश्च सप्तर्षयो द्वीपराश्च सप्त ।

भूरादि कृत्वा भुवनानि सप्त ददन्तु सर्वे मम सुप्रभातम् ॥२७॥

इत्त्थं प्रभाते परमं पवित्रं पठेत् स्मरेद्वा श्रृणुयाच्च भक्त्या ।

दुःस्वप्ननाशोऽनघ सुप्रभातं भवेच्च सत्यं भगवत्प्रसादात् ॥२८॥

ततः समुत्थाय विचिन्तयेत धर्मं तथार्थं च विहाय शय्याम् ।

उत्थाय पश्चाद्धरितित्युदीर्य गच्छेत् तदोत्सर्गविधिं हि कर्तुम् ॥२९॥

न देवगोब्रा ह्मणवह्निमार्गे न राजमार्गे न चतुष्पथे च ।

कुर्यादथोत्सर्गमपीह गोष्ठे पूर्वापरां चैव समाश्रितो गाम् ॥३०॥

ततस्तु शौचार्थमुपाहरेन्मृदं गुदे त्रयं पाणितले च सप्त ।

तथोभयोः पञ्च चतुस्तथैकां लिङ्गे तथैकां मृदमाहरेत ॥३१॥

नान्तर्जलाद्राक्षस मूषिकस्थलाच्छौचावशिष्टा शरणात् तथान्या ।

वल्मीकमृच्चापि हि शौचनाय ग्राह्या सदाचारविदा नरेण ॥३२॥

उदडमुखः प्राड्मुखो वापि विद्वान् प्रक्षाल्य पादौ भुवि संनिविष्टः ।

समाचमेददभिरफेनिलाभिरादौ परिमृज्य मुखं द्विरद्भिः ॥३३॥

ततः स्पृशेत्खानि शिरः करेण संध्यामुपासीत ततः क्रमेण ।

केशांस्तु संशोध्य च दन्तधावनं कृत्वा तथा दर्पणदर्शनं च ॥३४॥

कृत्वा शिरः स्नानमथाङ्गिकं वा संपूज्य तोयेन पितृन् सदेवान् ।

होमंख च कृत्वालभनं शुभानां कृत्वा बहिर्निर्गमनं प्रशस्तम् ॥३५॥

दूर्वादधिसर्पिरथोदकुम्भं धेनुं सवत्सां वृषभं सुवर्णम् ।

मृद्गोमयं स स्तिकमक्षतानि लाजामधु ब्राह्मणकन्यकां च ॥३६॥

श्वेतानि पुष्पाण्यथ शोभनानि हुताशनं चन्दनमर्कबिम्बम् ।

अश्वत्थवृक्षं च समालभेत ततस्तु कुर्यान्निजजातिधर्मम् ॥३७॥

देशानुशिष्टं कुलधर्ममग्र्यं स्वगोत्रधर्मं न हि संत्यजेत ।

तेनार्थासिद्धिं समुपाचरेत नासत्प्रलापं न च सत्यहीनम् ॥३८॥

न निष्ठुरं नागमशास्त्रहीनं वाक्यं वदेत्साधुजनेन येन ।

निन्द्यो भवेन्नैव च धर्मभेदी सङ्गं न चासत्सु नरेषु कुर्यात् ॥३९॥

संध्यासु वर्ज्यं सुरतं दिवा च सर्वासु योनीषु पराबलासु ।

आगारशून्येषु महीतलेषु रजस्वलास्वेव जलेषु वीर ॥४०॥

वृथाऽटनं वृथा दानं वृथा च पशुमारणम् ।

न कर्त्तव्यं गृहस्थेन वृथा दारपरिग्रहम् ॥४१॥

वृथाऽटनान्नित्यहानिर्वृथादानाद्धनक्षयः ।

वृथा पशुघ्नः प्राप्नोति पातकं नरकप्रदम् ॥४२॥

संतत्या हानिश्लाघ्या वर्णसंकरतो भयम् ।

भेतव्यं च भवेल्लोके वृथादारपरिग्रहात् ॥४३॥

परस्वे परदारे च न कार्या बुद्धिरुत्तमैः ।

परस्वं नरकायैव परदाराश्च मृत्यवे ॥४४॥

नेक्षेत् परस्त्रियं नग्नां न सम्भाषेत तस्करान् ।

उदक्यादर्शनं स्पर्शं संभाषं च विवर्जयेत् ॥४५॥

नैकासने तथा स्थेयं सोदर्या परजायया ।

तथैव स्यान्न मातुश्च तथा स्वदुहितुस्त्वपि ॥४६॥

न च स्नायीत वै नग्नो न शयीत कदाचन ।

दिग्वाससोऽपि न तथा परिभ्रमणमिष्यते ।

भिन्नासनभाजनादीन् दूरतः परिवर्जयेत् ॥४७॥

नन्दासु नाभ्यङ्गमुपाचरेत क्षौरं च रिक्तासु जयासु मांसम् ।

पूर्णासु योषित्परिवर्जयेत भद्रासु सर्वाणि समाचरेत ॥४८॥

नाभ्यङ्गमर्के न च भूमिपुत्रे क्षौरं च शुक्रे रविजे च मांसम् ।

बुधेषु योषिन्न समाचरेत शेषेषु सर्वाणि सदैव कुर्यात् ॥४९॥

चित्रासु हस्ते श्रवणे न तैलं क्षौरं विशाखास्वभिजित्सु वर्ज्यम् ।

मूले मृगे भाद्रपदासु मांसं योषिन्मघाकृत्तिकयोत्तरासु ॥५०॥

सदैव वर्ज्यं शयनमुदक्शिरास्तथा प्रतीच्यां रजनीचरेश ।

भुञ्जीत नैवेह च दक्षिणामुखो न च प्रतीच्यामभिभोजनीयम् ॥५१॥

देवालयं चैत्यतरुं चतुष्पथं विद्याधिकं चापि गुरुं प्रदक्षिणम् ।

माल्यान्नपानं वसनानि यत्नतो नान्यैर्धृतांश्चापि हि धारयेद बुधः ॥५२॥

स्नायाच्छिरः स्नानतया च नित्यं न कारणं चैव विना निशासु ।

ग्रहोपरागे स्वजनापयाते मुक्त्वा च जन्मर्क्षगते शशाङ्के ॥५३॥

नाभ्यङ्गितं कायमुपस्पृशेच्च स्नातो न केशान् विधुनीत चापि ।

गात्राणि चैवाम्बरपाणिना च स्नातो विमृज्याद रजनीचरेश ॥५४॥

वसेच्च देशेषु सुराजकेष्जु सुसंहितेष्वेव जनेषु नित्यम् ।

अक्रोधना न्यायपरा अमत्सराः कृषीवला ह्योषधयश्च यत्र ॥५५॥

श्वापस्तु वैद्यो धनिकश्च यत्र सच्छ्रोत्रियस्तत्र वसेत नित्यम् ॥५६॥

न तेषु देशेषु वसेत बुद्धिमान् सदा नृपो दण्डरुचिस्त्वशक्तः ।

जनोऽपि नित्योत्सवबद्धवैरः सदा जिगीषुश्च निशाचरेन्द्र ॥५७॥

ऋषय ऊचुः

यच्च वर्ज्यं महाबाहो सदा धर्मस्थितैर्नरैः ।

यद भोज्यं च समुद्दिष्टं कथयिष्यामहे वयम् ॥५८॥

भोज्यमन्नं पर्युषितं स्नेहाक्तं चिरसंभृतम् ।

अस्नेहा व्रीहयः श्लक्ष्णा विकाराः पयसस्तथा ॥५९॥

तद्वद द्विदलकादीनि भोज्यानि मनुरब्रवीत् ॥६०॥

मणिरत्नप्रवालानां तद्वन्मुक्ताफलस्य च ।

शैलदारुमयानां च तृणमूलौषधान्यपि ॥६१॥

शूर्पधान्याजिनानां च संहतानां च वाससाम् ।

वल्कलानामशेषाणामम्बुना शुद्धिरिष्यते ॥६२॥

सस्नेहामथोष्णेन तिलकल्केन वारिणा ।

कार्पासिकानां वस्त्राणां शुद्धिः स्यात्सह भस्मना ॥६३॥

नागदन्तास्थिश्रृङ्गाणां तक्षणाच्छुद्धिरिष्यते ।

पुनः पाकेन भाण्डानां मृण्मयानां च मेध्यता ॥६४॥

शुचि भैक्षं कारुहस्तः पण्यं योषिन्मुखं तथा ।

रथ्यागतमविज्ञातं दासवर्गेण यत्कृतम् ॥६५॥

वाक्प्रशस्तं चिरातीतमनेकान्तरितं लघु ।

चेष्टितं बालवृद्धानां बालस्य च मुखं शुचि ॥६६॥

कर्मान्ताङ्गाशालासु स्तनंधयसुताः स्त्रियः ।

वाग्विप्रुषो द्विजेन्द्राणां संतप्ताश्चाम्बुबिन्दवः ॥६७॥

भूमिर्विशुध्यते खातदाहमार्जनगोक्रमैः ।

लेपादुल्लेखनात् सेकाद वेश्मसंमार्जनार्चनात् ॥६८॥

केशकीटावपन्नेऽन्ने गोघ्राते मक्षिकान्विते ।

मृदम्बुभस्मक्षाराणि प्रक्षेप्तव्यानि शुद्धये ॥६९॥

औदुम्बराणां चाल्मेन क्षारेण त्रपुसीसयोः ।

भस्माम्बुभिश्च कांस्यानां शुद्धिः प्लावो द्रवस्य च ॥७०॥

अमेध्याक्तस्य मृत्तोयैर्गन्धापहरणेन च ।

अन्येषामपि द्रव्याणां शुद्धिर्गन्धापहारतः ॥७१॥

मातुः प्रस्त्रवणे वत्सः शकुनिः फलपातने ।

गर्दभो भारवाहित्वे श्वा मृगग्रहणे शुचिः ॥७२॥

रथ्याकर्दमतोयानि नावः पथि तृणानि च ।

मारुतेनैव शुद्ध्यन्ति पक्वेष्टकचितानि च ॥७३॥

श्रृतं द्रोणाढकस्यान्नममेध्याभिप्लुतं भवेत् ।

अग्रमुदधृत्य संत्याज्यं शेषस्य प्रोक्षणं स्मृतम् ॥७४॥

उपवासं त्रिरात्रं वा दूषितान्नस्य भोजने ।

अज्ञाते ज्ञातपूर्वे च नैव शुद्धिर्विधीयते ॥७५॥

उदक्याश्वाननग्नांश्च सूतिकान्त्यावसायिनः ।

स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः ॥७६॥

सस्नेहमस्थि संस्पृश्य सवासाः स्नानमाचरेत् ।

आचम्यैव तु निः स्नेहं गामालभ्यार्कमीक्ष्य च ॥७७॥

न लङ्घ्येत्पुरीषासृकष्ठीवनोर्द्वर्त्तनानि च ।

गृहादुच्छिष्टविण्मूत्रे पादाम्भांसि क्षिपेद बहिः ॥७८॥

पञ्चपिण्डाननुद्धृत्य न स्नायात् परवारिणि ।

स्नायीत देवखातेषु सरोह्नदसरित्सु च ॥७९॥

नोद्यानादौ विकालेषु प्राज्ञस्तिष्ठेत् कदाचन ।

नालपेज्जनविद्विष्टं वीरहीनां तथा स्त्रियम् ॥८०॥

देवतापितृसच्छास्त्रयज्ञवेददिनिन्दकैः ।

कृत्वा तु स्पर्शमालापं शुद्ध्यते कर्मावलोकनात् ॥८१॥

अभोज्याः सूतिकाषण्ढमार्जाराखुश्वकुक्कुटाः ।

पतितापविद्धनग्नाश्चाण्डालाधमाश्च ये ॥८२॥

सुकेशिरुवाच

भवद्भिः कीर्तिताऽभोज्या य एते सूतिकादयः ।

अमीषां श्रोतुमिच्छासि तत्त्वतो लक्षणानि हि ॥८३॥

ऋषय ऊचुः

ब्राह्मणी ब्राह्मणस्यैव याऽवरोधत्वमागता ।

तावुभौ सूतिकेत्युक्तौ तयोरन्नं विगर्हितम् ॥८४॥

न जुहोत्युचिते काले न स्नाति न ददाति च ।

पितृदेवार्चनाद्धीनः स षण्ढः परिगीयते ॥८५॥

दम्भार्थं जपते यश्च तप्यते यजते तथा ।

न परत्रार्थमुद्युक्तो स मार्जारः प्रकीर्तितः ॥८६॥

विभवे सति नैवात्ति न ददाति जुहोति च ।

तमाहुराखुं तस्यान्नं भुक्त्वा कृच्छ्रेण शुद्ध्यति ॥८७॥

यः परेषां हि मर्माणि निकृन्तन्निव भाषते ।

नित्यं परगुणद्वेषो स श्वान इति कथ्यते ॥८८॥

सभागतानां यः सभ्यः पक्षपातं समाश्रयेत् ।

तमाहुः कुक्कुटं देवास्तस्याप्यन्नं विगर्हितम् ॥८९॥

स्वधर्मं यः समुत्सृज्य परधर्मं समाश्रयेत् ।

अनापदि स विद्वद्भिः पतितः परिकीर्त्यते ॥९०॥

देवत्यागी पितृत्यागी गुरुभक्त्यरतस्तथा ।

गोब्राह्नणस्त्रीवधकृदपविद्धः स कीर्त्यते ॥९१॥

येषां कुले न वेदोऽस्ति न शास्त्रं नैव च व्रतम् ।

ते नग्नाः कीर्तिताः सदभिस्तेषामन्नं विगर्हितम् ॥९२॥

आशार्तानामदाता च दातुश्च प्रतिषेधकः ।

शरणागतं यस्त्यजति स चाण्डालोऽधमो नरः ॥९३॥

यो बान्धवैः परित्यक्तः साधुभिर्ब्राह्मणैरपि ।

कुण्डाशीयश्च तस्यान्नं भुक्त्वा चान्द्रायणं चरेत् ॥९४॥

यो नित्यकर्मणो हानिं कुर्यान्नैमित्तिकस्य च ।

भुक्त्वान्नं तस्य शुद्ध्येत त्रिरात्रोपोषितो नरः ॥९५॥

गणकस्य निषादस्य गणिकाभिषजोस्तथा ।

कदर्यस्यापि शुद्ध्येत त्रिरात्रोपोषितो नरः ॥९६॥

नित्यस्य कर्मणो हानिः केवलं मृतजन्मसु ।

न तु नैमित्तिकोच्छेदः कर्तव्यो हि कथंचन ॥९७॥

जाते पुत्रे पितुः स्नानं सचैलस्य विधीयते ।

मृते च सर्वबन्धूनामित्याह भगवान् भृगुः ॥९८॥

प्रेताय सलिलं देयं बहिर्दग्ध्वा तु गौत्रजैः ।

प्रथमेऽह्नि चतुर्थे वा सप्तमे वाऽस्थिसंचयम् ॥९९॥

ऊर्ध्वं संचयनात्तेषामङ्गस्पर्शो विधीयते ।

सौदकैस्तु क्रिया कार्या संशुद्धैस्तु सपिण्डजैः ॥१००॥

विषोद्वन्धनशस्त्राम्बुवह्निपातमृतेषु च ।

बाले प्रव्राजि संन्यासे देशान्तरमृते तथा ॥१०१॥

सद्यः शौचं भवेद्वीर तच्चाप्युक्तं चतुर्विधम् ।

गर्भस्त्रावे तदेवोक्तं पूर्णकालेन चेतरे ॥१०२॥

ब्राह्मणानामहोरात्रं क्षत्रियाणां दिनत्रयम् ।

षड्रात्रं चैव वैश्यानां शूद्राणां द्वादशाह्निकम् ॥१०३॥

दशद्वादशमासार्द्धमाससंख्यैर्दिनैश्च तैः ।

स्वाः स्वाः कर्मक्रियाः कुर्यु सर्वे वर्णायथाक्रमम् ॥१०४॥

प्रेतमुद्दिश्य कर्त्तव्यमेकोद्दिष्टं विधानतः ।

सपिण्डीकरणं कार्यं प्रेते आवत्सरान्तरे ॥१०५॥

ततः पितृत्वमापन्ने दर्शपूर्णादिभिः शुभैः ।

प्रीणनं तस्य कर्त्तव्यं यथा श्रुतिनिदर्शनात् ॥१०६॥

पितुरर्थं समुद्दिश्य भूमिदानादिकं स्वयम् ।

कुर्यात्तेनास्य किंचिद यच्चास्य दयितं गृहे ।

तत्तद गुणवते देयं तदेवाक्षयमिच्छता ॥१०८॥

अध्येतवा त्रयी नित्यं भाव्यं च विदुषा सद ।

धर्मतो धनमाहार्यं यष्टव्यं चापि शक्तितः ॥१०९॥

यच्चापि कुर्वतो नात्मा जुगुम्सामेति राक्षस ।

तत कर्त्तव्यमशङ्केन यन्न गोप्यं महाजने ॥११०॥

एवमाचरतो लोके पुरुषस्य गृहे सतः ।

धर्मार्थकामसंप्राप्तिं परत्रेह च शोभनम् ॥१११॥

एष तूद्देशतः प्रोक्तो गृहस्थाश्रम उत्तमः ।

वानप्रस्थाश्रमं धर्मं प्रवक्ष्यामोऽवधार्यताम् ॥११२॥

अपत्यसंततिं दृष्ट्वा प्राज्ञो देहस्य चानतिम् ।

वानप्रस्थाश्रमं गच्छेदात्मनः शुद्धिकारणम् ॥११३॥

तत्रारण्योपभोगैश्च तपोभिश्चात्मकर्षणम् ।

भूमौ शय्या ब्रह्मचर्य पितृदेवातिथिक्रिया ॥११४॥

होमस्त्रिषवणं स्नानं जटावल्कलधारणम् ।

वन्यस्नेहनिषेवित्वं वानप्रस्थविधिस्त्वयुम् ॥११५॥

सर्वसङ्गपरित्यागो ब्रह्मचर्यममानिता ।

जितेन्द्रियत्वमावासे नैकस्मिन् वसतिश्चिरम् ॥११६॥

अनारम्भस्तथाहारो भैक्षान्नं नातिकोपिता ।

आत्मज्ञानावबोधेच्छा तथा चात्मावबोधनम् ॥११७॥

चतुर्थे त्वाश्रमे धर्मा अस्माभिस्ते प्रकीर्तिताः ।

वर्णधर्माणि चान्यानि निशामय निशाचर ॥११८॥

गार्हस्थं ब्रह्मचर्यं च वानप्रस्थं श्रयाश्रमाः ।

क्षत्रियस्यापि कथिता ये चाचारा द्विजस्य हि ॥११९॥

वैखानसत्वं गार्हस्थ्यमाश्रमद्वितयं विशः ।

गार्हस्थ्यमुत्तमं त्वेकं शूद्रस्य क्षणदाचर ॥१२०॥

स्वानि वर्णाश्रमोक्तानि धर्माणीह न हापयेत् ।

यो हापयति तस्यासौ परिकुप्यति भास्करः ॥१२१॥

कुपितः कुलनाशाय ईश्वरो रोगवृद्धये ।

भानुर्वै यतते तस्य नरस्य क्षणदाचर ॥१२२॥

तस्मात् स्वधर्मं न हि संत्यजेत न हापयेच्चापि हि नात्मवंशम् ।

यः संत्यजेच्चापि निजं हि धर्मं तस्मै प्रकुप्येत दिवाकरस्तु ॥१२३॥

पुलस्त्य उवाच

इत्येवमुक्तो मुनिभिः सुकेशी प्रणम्य तान् ब्रह्मनिधीन् महर्षीन् ।

जगाम चोत्पत्य पुरं स्वकीयं मुहुर्मुहुर्धर्ममवेक्षमाणः ॥१२४॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP