संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ८४

श्रीवामनपुराण - अध्याय ८४

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


नारद उवाच

यान् जप्यान् भगवद्भक्त्या प्रह्लादो दानवोऽजपत् ।

गजेन्द्रमोक्षणादींस्तु चतुरस्तान् वदस्व मे ॥१॥

पुलस्त्य उवाच

श्रृणुष्व कथयिष्यामि जप्यानेतांस्तपोधन ।

दुःस्वप्ननाशो भवति यैरुक्तैः संश्रुतैः स्मृतैः ॥२॥

गजेन्द्रमोक्षणं त्वादौ श्रृणुष्व तदनन्तरम् ।

सारस्वतं ततः पुण्यौ पापप्रशमनौ स्तवौ ॥३॥

सर्वरत्नमयः श्रीमांस्त्रिकूटो नाम पर्वतः ।

सुतः पर्वतराजस्य सुमेरोर्भास्करद्युतेः ॥४॥

क्षीरोदजलवीच्यग्रैर्धौतामलशिलातलः ।

उत्थितः सागरं भित्त्वा देवर्षिगणसेवितः ॥५॥

अप्सरोभिः परिवृतः श्रीमान् प्रस्त्रवणाकुलः ।

गन्धर्वैः किन्नरैर्यक्षैः सिद्धचारणपन्नगैः ॥६॥

विद्याधरैः सपत्नीकैः संयतैश्च तपस्विभिः ।

वृकद्वीपिगजेन्द्रैश्च वृतगात्रो विराजते ॥७॥

पुन्नागैः कर्णिकारैश्च बिल्वामलकपाटलैः ।

चूतनीपकदम्बैश्च चन्दनागुरुचम्पकैः ॥८॥

शालैस्तालैस्तमालैश्च सरलार्जुनपर्पटैः ।

तथान्यैर्विविधैर्वृक्षैः सर्वतः समलड्कृतः ॥९॥

नानाधात्वङ्कितैः श्रृङ्गैः प्रस्त्रवद्भिः समन्ततः ।

शोभितो रुचिरप्रख्यैस्त्रिभिर्विस्तीर्णसानुभिः ॥१०॥

मृगैः शाखामृगैः सिहैर्मातङ्गैश्च सदामदैः ।

जीवंजीवकसंघुष्टैश्चकोरशिखिनादितैः ॥११॥

तस्यैकं काञ्चनं श्रृङ्गं सेवते यं दिवाकरः ।

नानापुष्पसमाकीर्णं नानागन्धादिवासितम् ॥१२॥

द्वितीयं राजतं श्रृङ्गं सेवते यं निशाकरः ।

पाण्डुराम्बुदसंकाशं तुषारचयसंनिभम् ॥१३॥

वज्रेन्द्रनीलवैडूर्यतेजोभिर्भासयन् दिशः ।

तृतीयं ब्रह्मसदनं प्रकृष्टं श्रृङ्गमुत्तमम् ॥१४॥

न तत् कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ।

नातप्ततपसो लोके ये च पापकृतो जनाः ॥१५॥

तस्य सानुमतः पृष्ठे सरः काञ्चनपङ्कजम् ।

कारण्डवसमाकीर्णं राजहंसोपशोभितम् ॥१६॥

कुमुदोत्पलकह्लारैः पुण्डरीकैश्च मण्डितम् ।

कमलैः शतपत्रैश्च काञ्चनैः समलङ्कृतम् ॥१७॥

पत्रैर्मरकतप्रख्यैः पुष्पैः काञ्चनसंनिभैः ।

गुल्मैः कीचकवेणूनां समन्तात् परिवेष्टितम् ॥१८॥

तस्मिन् सरसि दुष्टात्मा विरुपोऽन्तर्जलेशयः ।

आसीद् ग्राहो गजेन्द्राणां रिपुराकेकरेक्षणः ॥१९॥

अथ दन्तोज्ज्वलमुखः कदाचिद गजयूथपः ।

मदस्रावी जलाकाङ्क्षी पादचारीव पर्वतः ॥२०॥

वासयन्मदगन्धेन गिरिमैरावतोपमः ।

गजो ह्यञ्जनसंकाशो मदाच्चलितलोचनः ॥२१॥

तृषितः पातुकामोऽसौ अवतीर्णश्च तज्जलम् ।

सलीलः पङ्कजवने यूथमध्यगतश्चरन् ॥२२॥

गृहीतस्तेन रौद्रेण ग्राहेणाव्यक्तमूर्तिना ।

पश्यन्तीनां करेणूनां क्रोशन्तीनां च दारुणम् ॥२३॥

ह्नियते पङ्कजवने ग्राहेणातिबलीयसा ।

वारुणैः संयतः पाशैर्निष्प्रयत्नगतिः कृतः ॥२४॥

वेष्ट्यमानः सुघोरैस्तु पाशैर्नागो दृढैस्तथा ।

विस्फूर्य च यथाशक्ति विक्रोशंश्च महारवान् ॥२५॥

व्यथितः स निरुत्साहो गृहीतो घोरकर्मणा ।

परमापदमापन्नो मनसाऽचिन्तयद्धरिम् ॥२६॥

स तु नागवरः श्रीमान् नारायणपरायणः ।

तमेव शरणं देवं गतः सर्वात्मना तदा ॥२७॥

एकात्मा निगृहीतात्मा विशुद्धेनान्तरात्मना ।

जन्मजन्मान्तराभ्यासाद भक्तिमान् गरुडध्वजे ॥२८॥

नान्यं देवं महादेवात् पूजयामास केशवात् ।

मथितामृतफेनाभं शङ्खचक्रगदाधरम् ॥२९॥

सहस्त्रशुभनामानमादिदेवमजं विभुम् ।

प्रगृह्य पुष्कराग्रेण काञ्चनं कमलोत्तमम् ।

आपद्विमोक्षमन्विच्छन् गजः स्तोत्रमुदीरयत् ॥३०॥

गजेन्द्र उवाच

ॐ नमो मूलप्रकृतये अजिताय महात्मने ।

अनाश्रिताय देवाय निः स्पृहाय नमोऽस्तु ते ॥३१॥

नम आद्याय बीजाय आर्षेयाय प्रवर्तिने ।

अनन्तराय चैकाय अव्यक्ताय नमो नमः ॥३२॥

नमो गुह्याय गूढाय गुणाय गुणवर्तिने ।

अप्रतर्क्याप्रमेयाय अतुलाय नमो नमः ॥३३॥

नमः शिवाय शान्ताय निश्चिन्ताय यशस्विने ।

सनातनाय पूर्वाय पुराणाय नमो नमः ॥३४॥

नमो देवाधिदेवाय स्वभावाय नमो नमः ।

नमो जगत्प्रतिष्ठाय गोविन्दाय नमो नमः ॥३५॥

नमोऽस्तु पद्मनाभय नमो योगोद्भवाय च ।

विश्वेश्वराय देवाय शिवाय हरये नमः ॥३६॥

नमोऽस्तु तस्मै देवाय निर्गुणाय गुणात्मने ।

नारायणाय विश्वाय देवानां परमात्मने ॥३७॥

नमो नमः कारणवामनाय नारायणायामितविक्रमाय ।

श्रीशार्ङ्गचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥३८॥

गुह्याय वेदनिलयाय महोदराय सिंहाय दैत्यनिधनाय चतुर्भुजाय ।

ब्रह्मेन्द्ररुद्रमुनिचारणसंस्तुताय देवोत्तमाय वरदाय नमोऽच्युताय ॥३९॥

नागेन्द्रदेहशयनासनसुप्रियाय गोक्षीरहेमशुकनीलघनोपमाय ।

पीताम्बराय मधुकैटभनाशनाय विश्वाय चारुमुकुटाय नमोऽजराय ॥४०॥

नाभिप्रजातकमलस्थचतुर्मुखाय क्षीरोदकार्णवनिकेतयशोधराय ।

नानाविचित्रमुकुटाङ्गदभूषणाय सर्वेश्वराय वरदाय नमो वराय ॥४१॥

भक्तिप्रियाय वरदीप्तिसुदर्शनाय फुल्लारविन्दविपुलायतलोचनाय ।

देवेन्द्रविघ्नशमनोद्यतपौरुषाय योगेश्वराय विरजाय नमो वराय ॥४२॥

ब्रह्मायनाय त्रिदशायनाय लोकाधिनाथाय भवापनाय ।

नारायणायात्महितायनाय महावराहाय नमस्करोमि ॥४३॥

कूटस्थमव्यक्तमचिन्त्यरुपं नारायणं कारणमादिदेवम् ।

युगान्तशेषं पुरुषं पुराणं तं देवदेवं शरणं प्रपद्ये ॥४४॥

योगेश्वरं चारुविचित्रमौलिमज्ञेयमग्र्यं प्रकृतेः परस्थम् ।

क्षेत्रमात्मप्रभवं वरेण्यं तं वासुदेवं शरणं प्रपद्ये ॥४५॥

अदृश्यमव्यक्तमचिन्त्यमव्ययं महर्षयो ब्रह्ममयं सनातनम् ।

वदन्ति यं वै पुरुषं सनातनं तं देवगुह्यं शरणं प्रपद्ये ॥४६॥

यदक्षरं ब्रह्म वदन्ति सर्वगं निशम्य यं मृत्युमुखात् प्रमुच्यते ।

तमीश्वरं तृप्तमनुत्तमैर्गुणैः परायणं विष्णुमुपैमि शाश्वतम् ॥४७॥

कार्यं क्रिया कारणमप्रमेयं हिरण्यबाहुं वरपद्मनाभम् ।

महाबलं वेदनिधिं सुरेशं व्रजामि विष्णुं शरणं जनार्दनम् ॥४८॥

किरीटकेयूरमहार्हनिष्कैर्मण्युत्तमालड्कृतसर्वगात्रम् ।

पीताम्बरं काञ्चनभक्तिचित्रं मालाधरं केशवमभ्युपैमि ॥४९॥

भवोद्भवं वेदविदां वरिष्ठं योगात्मनां सांख्यविदां वरिष्ठम् ।

आदित्यरुद्राश्विवसुप्रभावं प्रभुं प्रपद्येऽच्युतमात्मवन्तम् ॥५०॥

श्रीवत्साङ्कं महादेवं देवगुह्यमनौपमम् ।

प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम् ॥५१॥

प्रभवं सर्वभूतानां निर्गुणं परमेश्वरम् ।

प्रपद्ये मुक्तसङ्गानां यतीनां परमां गतिम् ॥५२॥

भगवन्नं गुणाध्यक्षमक्षरं पुष्करेक्षणम् ।

शरण्यं शरणं भक्त्या प्रपद्ये भक्तवत्सलम् ॥५३॥

त्रिविक्रमं त्रिलोकेशं सर्वेषां प्रपितामहम् ।

योगात्मानं महात्मानं प्रपद्येऽहं जनार्दनम् ॥५४॥

आदिदेवमजं शम्भुं व्यक्ताव्यक्तं सनातनम् ।

नारायणमणीयांसं प्रपद्ये ब्राह्मणप्रियम् ॥५५॥

नमो वराय देवाय नमः सर्वसहाय च ।

प्रपद्ये देवदेवेशमणीयांसमणोः सदा ॥५६॥

एकाय लोकतत्त्वाय परतः परमात्मने ।

नमः सहस्त्रशिरसे अनन्ताप महात्मने ॥५७॥

त्वामेव परमं देवमृषयो वेदपारगाः ।

कीर्तयन्ति च यं सर्वे ब्रह्मादीनां परायणम् ॥५८॥

नमस्ते पुण्डरीकाक्ष भक्तानामभयप्रद ।

सुब्रह्नण्य नमस्तेऽस्तु त्राहि मां शरणागतम् ॥५९॥

पुलस्त्य उवाच

भक्तिं तस्यानुसंचिन्त्य नागस्यामोघसम्भवः ।

प्रीतिमानभवद् विष्णुः शङ्खचक्रगदाधरः ॥६०॥

सान्निध्यं कल्पयामास तस्मिन् सरसि केशवः ।

गरुडस्थो जगत्स्वामी लोकाधारस्तपोधनः ॥६१॥

ग्राहग्रस्तं गजेन्द्रं तं तं च ग्राहं जलाशयात् ।

उज्जहाराप्रमेयात्मा तरसा मधुसूदनः ॥६२॥

स्थलस्थं दारयामास ग्राहं चक्रेण माधवः ।

मोक्षयामास नागेन्द्रं पाशेभ्यः शरणागतम् ॥६३॥

स हि देवलशापेन हूहूर्गन्धर्वसत्तमः ।

ग्राहत्वमगमत् कृष्णाद् वधं प्राप्य दिवंगतः ॥६४॥

गजोऽपि विष्णुना स्पृष्टो जातो दिव्यवपुः पुमान् ।

आपद्विमुक्तौ युगपद् गजगन्धर्वसत्तमौ ॥६५॥

प्रीतिमान् पुण्डरीकाक्षः शरणागतवत्सलः ।

अभवत् त्वथ देवेशस्ताभ्यां चैव प्रपूजितः ॥६६॥

इदं च भगवान् योगी गजेन्द्रं शरणागतम् ।

प्रोवाच मुनिशार्दूल मधुरं मधुसूदनः ॥६७॥

श्रीभगवानुवाच

ये मां त्वां च सरश्चैव ग्राहस्य च विदारणम् ।

गुल्मकीचकरेणूनां रुपं मेरोः सुतस्य च ॥६८॥

अश्वत्थं भास्करं गङ्गां नैमिषारण्यमेव च ।

संस्मरिष्यन्ति मनुजाः प्रयताः स्थिरबुद्धयः ॥६९॥

कीर्तायिष्यन्ति भक्त्या च श्रोष्यन्ति च शुचिव्रताः ।

दुः स्वप्नो नश्यते तेषां सुस्वप्नश्च भविष्यति ॥७०॥

मात्स्यं कौर्मञ्च वाराहं वामनं तार्क्ष्यमेव च ।

नारसिंहं च नागेन्द्रं सृष्टिप्रलयकारकम् ॥७१॥

एतानि प्रातरुत्थाय संस्मरिष्यन्ति ये नराः ।

सर्वपापैः प्रमुच्यन्ते पुण्यं लोकमवाप्नुयुः ॥७२॥

पुलस्त्य उवाच

एवमुक्त्वा हषीकेशो गजेन्द्रं गरुडध्वजः ।

स्पर्शयामास हस्तेन गजं गन्धर्वमेव च ॥७३॥

ततो दिव्यवपुर्भूत्वा गजेन्द्रो मधुसूदनम् ।

जगाम शरणं विप्र नारायणपरायणः ॥७४॥

ततो नारायणः श्रीमान् मोक्षयित्वा गजोत्तमम् ।

पापबन्धाच्च शापाच्च ग्राहं चाद्भुतकर्मकृत् ॥७५॥

ऋषिभिः स्तूयमानश्च देवगुह्यपरायणैः ।

गतः स भगवान् विष्णुर्दुर्विज्ञेयगतिः प्रभुः ॥७६॥

गजेन्द्रमोक्षणं दृष्ट्वा देवाः शक्रपुरोगमाः ।

ववन्दिरे महात्मानं प्रभुं नारायणं हरिम् ॥७७॥

महर्षयश्चारणाश्च दृष्ट्वा गजविमोक्षणम् ।

विस्मयोत्फुल्लनयनाः संस्तुवन्ति जनार्दनम् ॥७८॥

प्रजापतिपतिर्ब्रह्मा चक्रपाणिविचेष्टितम् ।

गजेन्द्रमोक्षणं दृष्ट्वा इदं वचनमब्रवीत् ॥७९॥

य इदं श्रृणुयान्नित्यं प्रातरुत्थाय मानवः ।

प्राप्नुयात् परमां सिद्धिं दुः स्वप्नस्तस्य नश्यति ॥८०॥

गजेन्द्रमोक्षणं पुण्यं सर्वपापप्रणाशनम् ।

कथितेन स्मृतेनाथ श्रुतेन च तपोधन ।

गजेन्द्रमोक्षणेनेह सद्यः पापात् प्रमुच्यते ॥८१॥

एतत्पवित्रं परमं सुपुण्यं संकीर्तनीयं चरितं मुरारेः ।

यस्मिन् किलोक्ते बहुपापबन्धनात् लभ्येत मोक्षो द्विरदेन यद्वत् ॥८२॥

अजं वरेण्यं वरपद्मनाभं नारायणं ब्रह्मनिधिं सुरेशम् ।

तं देवगुह्यं पुरुषं पुराणं वन्दाम्यहं लोकपतिं वरेण्यम् ॥८३॥

एतत् तवोक्तं प्रवरं स्तवानां स्तवं मुरारेर्वरनागकीर्तनम् ।

यं कीर्त्य संश्रुत्य तथा विचिन्त्य पापापनोदं पुरुषो लभेत ॥८४॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP