संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ३२

श्रीवामनपुराण - अध्याय ३२

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


ऋषय ऊचुः

कथमेषा समुत्पन्ना नदीनामुत्तमा नदी ।

सरस्वती महाभागा कुरुक्षेत्रप्रवाहिनी ॥१॥

कथं सरः समासाद्य कृत्वा तीर्थानि पार्श्वतः ।

प्रयाता पश्चिमामाशां दृश्यादृश्यगतिः शुभा ।

एतद विस्तरतो ब्रूहि तीर्थवंशं सनातनम् ॥२॥

लोमहर्षण उवाच

प्लक्षवृक्षात् समुद्भूता सरिच्छ्रेष्ठा सनातनी ।

सर्वपापक्षयकरी स्मरणादेव नित्यशः ॥३॥

सैषा शैलसहस्त्राणि विदार्य च महानदी ।

प्रविष्टा पुण्यतोयौघा वनं द्वैतमिति स्मृतम् ॥४॥

तस्मिन् प्लक्षे स्थितां दृष्टवा मार्कण्डेयो महामुनिः ।

प्रणिपत्य तदा मूर्ध्ना तुष्टावाथ सरस्वतीम् ॥५॥

त्वं देवि सर्वलोकानां माता देवारणिः शुभा ।

सदसद देवि सर्वलोकानां माता देवारणिः शुभा ।

सदसद देवि यत्किंचिन्मोक्षदाय्यर्थवत् पदम् ॥६॥

तत सर्वं त्वयि संयोगि योगिवद देवि संस्थितम् ।

अक्षरं परमं देवि यत्र सर्वं प्रतिष्ठितम् ।

अक्षरं परमं ब्रह्म विश्वं चैतत् क्षरात्मकम् ॥७॥

दारुण्यवस्थितो वह्निर्भूमौ गन्धो यथा ध्रुवम् ।

तथा त्वयि स्थितं ब्रह्म जगच्चेदमशेषतः ॥८॥

ॐकाराक्षरसंस्थानं यत तद देवि स्थिरास्थिरम् ।

तत्र मात्रात्रयं सर्वमस्ति यद देवि नास्ति च ॥९॥

त्रयो लोकास्त्रयो वेदास्त्रैविद्यं पावकत्रयम् ।

त्रीणि ज्योतीषि वर्गाश्च त्रयो धर्मादयस्तथा ॥१०॥

त्रयो गुणास्त्रयो वर्णास्त्रयो देवास्तथा क्रमात् ।

त्रैधातवस्तथावस्थाः पितरश्चैवमादयः ॥११॥

एतन्मात्रात्रयं देवि तव रुपं सरस्वति ।

विभिन्नदर्शनामाद्यां ब्रह्मणो हि सनातनीम् ॥१२॥

सोमसंस्था हविः संस्था पाकसंस्था सनातनी ।

तास्त्वदुच्चारणाद देवि क्रियन्ते ब्रह्मवादिभिः ॥१३॥

अनिर्देश्यपदं त्वेतदर्द्धमात्राश्रितं परम् ।

अविकार्यक्षयं दिव्यं परिणामविवर्जितम् ॥१४॥

तवैतत परमं रुपं यन्न शक्यं मयोदितुम् ।

न चास्येन न वा जिह्वाताल्वोष्ठादिभिरुच्यते ॥१५॥

स विष्णुः स वृषो ब्रह्मा चन्द्रार्कज्योतिरेव च ।

विश्वावासं विश्वरुपं विश्वात्मानमनीश्वरम् ॥१६॥

सांख्यसिद्धान्तवेदोक्तं बहुशाखास्थिरीकृतम् ।

अनादिमध्यनिधनं सदसच्च सदेव तु ॥१७॥

एकं त्वनेकधाप्येकभाववेदसमाश्रितम् ।

अनाख्यं षडगुणाख्यं च ब्रह्वाख्यं त्रिगुणाश्रयम् ॥१८॥

नानाशक्तिविभावज्ञं नानाशक्तिविभावकम् ।

सुखात् सुखं महत्सौख्यं रुपं तत्त्वगुणात्मकम् ॥१९॥

एवं देवि त्वया व्याप्तं सकलं निष्कलं च यत ।

अद्वैतावस्थितं ब्रह्म यच्च द्वैते व्यवस्थितम् ॥२०॥

येऽथां नित्या ये विनश्यन्ति चान्ये येऽर्थाः स्थूला ये तथा सन्ति सूक्ष्माः ।

ये वा भूमौ येऽन्तरिक्षेऽन्यतो वा तेषां देवि त्वत्त एवोपलब्धिः ॥२१॥

यद्वा मूर्तं यदमूर्तं समस्तं यद्वा भूतेष्वेकमेकं च किंचित् ।

यच्च द्वैते व्यस्तभूतं च लक्ष्यं तत्सम्बद्धं त्वत्स्वरैर्व्यञ्जनैश्च ॥२२॥

एवं स्तुता तदा देवी विष्णोर्जिह्वा सरस्वती ।

प्रत्युवाच महात्मानं मार्कण्डेयं महामुनिम् ।

यत्र त्वं नेष्यसे विप्र तत्र यास्याम्यतन्द्रिता ॥२३॥

मार्कण्डेय उवाच

आद्यं ब्रह्मसरः पुण्यं ततो रामहदः स्मृतः ।

कुरुणा ऋषिणा कृष्टं कुरुक्षेत्रं ततः स्मृतम् ।

तस्य मध्येन वै गाढं पुण्या पुण्यजलावहा ॥२४॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP