संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ३८

श्रीवामनपुराण - अध्याय ३८

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


ऋषय ऊचुः

कथं मङ्कणकः सिद्धः कस्माज्जातो महानृषिः ।

नृत्यमानस्तु देवेन किमर्थं स निवारितः ॥१॥

लोमहर्षण उवाच

कश्यपस्य सुतो जज्ञे मानसो मङ्कणो मुनिः ।

स्त्रानं कर्तुं व्यवसितो गृहीत्वा वल्कलं द्विजः ॥२॥

तत्र गता ह्यप्सरसो रम्भाद्याः प्रियदर्शनाः ।

स्त्रायन्ति रुचिराः स्त्रिग्धास्तेन सार्धमनिन्दिताः ॥३॥

ततो मुनेस्तदा क्षोभाद्रेतः स्कन्नं यदम्भसि ।

तद्रेतः स तु जग्राह कलशे वै महातपाः ॥४॥

सप्तधा प्रविभागं तु कलशस्थं जगाम ह ।

तत्रर्षयः सप्त जाता विदुर्यान् मरुतां गणान् ॥५॥

वायुवेगो वायुबलो वायुहा वायुमण्डलः ।

वायुज्वालो वायुरेतो वायुचक्रश्च वीर्यवान् ॥६॥

एते ह्यपत्यास्तस्यर्षेर्धारयन्ति चराचरम् ।

पुरा मङ्कणकः सिद्धः कुशाग्रेणेति मे श्रुतम् ॥७॥

क्षतः किल करे विप्रास्तस्य शाकरसोऽस्त्रवत् ।

स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् ॥८॥

ततः सर्वं प्रनृत्तं च स्थावरं जङ्गमं च यत् ।

प्रनृत्त च जगद दृष्ट्वा तेजसा तस्य मोहितम् ॥९॥

ब्रह्मादिभिः सुरैस्तत्र ऋषिभिश्च तपोधनैः ।

विज्ञप्तो वै महादेवो मुनेरर्थे द्विजोत्तमाः ॥१०॥

नायं नृत्येद यथा देव तथा त्वं कर्तुमर्हसि ।

ततो देवो मुनिं दृष्ट्वा हर्षाविष्टमतीव हि ॥११॥

सुराणां हितकामार्थ महादेवोऽभ्यभाषत ।

हर्षस्थानं किमर्थं च तवेदं मुनिसत्तम ।

तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम ॥१२॥

ऋषिरुवाच

किं न पश्यसि मे ब्रह्मन् कराच्छाकरसं स्त्रुतम् ।

यं दृष्ट्वाऽहं प्रनृतो वै हर्षेण महताऽन्वितः ॥१३॥

तं प्रहस्याब्रवीद देवो मुनिं रागेण मोहितम् ।

अहं न विस्मयं विप्र गच्छामीह प्रपश्यताम् ॥!४॥

एवमुक्त्वा मुनिश्रेष्ठं देवदेवो महाद्युतिः ।

अङ्गुल्यग्रेण विप्रेन्द्राः स्वाङ्गुष्ठं ताडयद भवः ॥१५॥

ततो भस्म क्षतात् तस्मान्निर्गतं हिमसन्निभम् ।

तद दृष्ट्वा व्रीडितो विप्रः पादयोः पतितोऽब्रवीत् ॥१६॥

नान्यं देवादहं मन्ये शूलपाणेर्महात्मनः ।

चराचरस्य जगतो वरस्त्वमसि शूलधृक् ॥१७॥

त्वदाश्रयाश्च दृश्यन्ते सुरा ब्रह्मादयोऽनघ ।

पूर्वस्त्वमसि देवानां कर्त्ता कारयिता महत् ॥१८॥

त्वत्प्रसादात् सुराः सर्वे मोदन्ते ह्यकुतोभयाः ।

एवं स्तुत्वा महादेवमृषिः स प्रणतोऽब्रवीत् ॥१९॥

भगवंस्त्वत्प्रसादाद्धि तपो मे न क्षयं व्रजेत् ।

ततो देवः प्रसन्नात्मा तमृषिं वाक्यमब्रवीत् ॥२०॥

ईश्वर उवाच

तपस्ते वर्धतां विप्र मत्प्रसादात् सहस्त्रधा ।

आश्रमे चेह वत्स्यामि त्वया सार्द्धमहं सदा ॥२१॥

सप्तसारस्वते स्त्रात्वा यो मामर्चिष्यते नरः ।

न तस्य दुर्लभं किंचिदिह लोके परत्र च ॥२२॥

सारस्वतं च तं लोकं गमिष्यति न संशयः ।

शिवस्य च प्रसादेन प्राप्नोति परमं पदम् ॥२३॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP