संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय १६

श्रीवामनपुराण - अध्याय १६

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


नारद उवाच

यानेतान् भगवान् प्राह कामिभिः शशिनं प्रति ।

आराधनाय देवाभ्यां हरीशाभ्यां वदस्व तान् ॥१॥

पुलस्त्य उवाच

श्रृणुष्व कामिभिः प्रोक्तान् व्रतान् पुण्यान् कलिप्रिय ।

आराधनाय शर्वस्य केशवस्य च धीमतः ॥२॥

यदा त्वाषाढी संयाति व्रजते चोत्तरायणम् ।

तदा स्वपिति देवेशो भोगिभोगे श्रियः पतिः ॥३॥

प्रतिसुप्ते विभौ तस्मिन् देवगन्धर्वगुह्यकाः ।

देवानां मातरश्चापि प्रसुप्ताश्चाप्यनुक्रमात् ॥४॥

नारद उवाच

कथयस्व सुरादीनां शयने विधिमुत्तमम् ।

सर्वमनुक्रमेणैव पुरस्कृत्य जनार्दनम् ॥५॥

पुलस्त्य उवाच

मिथुनाभिगते सूर्ये शुक्लपक्षे तपोधन ।

एकादश्यां जगत्स्वामी शयनं परिकल्पयेत् ॥६॥

शेषाहिभोगपर्यङ्कं कृत्वा सम्पूज्य केशवम् ।

कृत्वोपवीतकं चैव सम्यक्सम्पूज्य वै द्विजान् ॥७॥

अनुज्ञां ब्राह्मणेभ्यश्च द्वादश्यां प्रयतः शुचिः ।

लब्ध्वा पीताम्बरधरः स्वस्तिनिद्रां समानयेत् ॥८॥

त्रयोदश्यां ततः कामः स्वपते शयने शुभे ।

कदम्बानां सुगन्धानां कुसुमैः परिकल्पिते ॥९॥

चतुर्दश्यां ततो यक्षाः स्वपन्ति सुखशीतले ।

सौवर्णपङ्कजकृते सुखास्तीर्णोपधनके ॥१०॥

पौर्णमास्यामुमानाथः स्वपते चर्मसंस्तरे ।

वैयाघ्रे च जटाभारं समुद्रग्रन्थ्यान्यचर्मणा ॥११॥

ततो दिवाकरो राशिं संप्रयाति च कर्कटम् ।

ततोऽमराणां रजनी भवति दक्षिणायनम् ॥१२॥

ब्रह्मा प्रतिपदि तथा नीलोत्पलमयेऽनघ ।

तल्पे स्वपिति लोकानां दर्शयन् मार्गमुत्तमम् ॥१३॥

विश्वकर्मा द्वितीयायां तृतीयायां गिरेः सुता ।

विनायकश्चतुर्थ्यां तु पञ्चम्यामपि धर्मराट् ॥१४॥

षष्ठ्यां स्कन्दः प्रस्वपिति सप्तम्यां भगवान् रविः ।

कात्यायनी तथाष्टम्यां नवम्यां कमलालया ॥१५॥

दशम्यां भुजगेन्द्राश्च स्वपन्ते वायुभोजनाः ।

एकादश्यां तु कृष्णायां साध्या ब्रह्मन् स्वपन्ति च ॥१६॥

एष क्रमस्ते गदितो नभादौ स्वपने मुने ।

स्वपत्सु तत्र देवेषु प्रावृट्कालः समाययौ ॥१७॥

कङ्काः समं बलाकाभिरारोहन्ति नभोत्तमान् ।

वायसाश्चापि कुर्वन्ति नीडानि ऋषिपुंगव ।

वायसाश्च स्वपन्त्येते ऋतौ गर्भभरालसाः ॥१८॥

यस्यां तिथ्यां प्रस्वपिति विश्वकर्मा प्रजापतिः ।

द्वितीया सा शुभा पुण्या अशून्यशयनोदिता ॥१९॥

तस्यां तिथावर्च्य हरि श्रीवत्साङ्ग्कं चतुर्भुजम् ।

पर्यङ्कस्थं समं लक्ष्या गन्धपुष्पादिभिर्मुने ॥२०॥

ततो देवाय शय्यायां फलानि प्रक्षिपेत क्रमात् ।

सुरभीणि निवेद्येत्थं विज्ञाप्यो मधुसूदनः ॥२१॥

यथा हि लक्ष्म्या न वियुज्यसे त्वं त्रिविक्रमानन्त जगान्निवास ।

तथा त्वशून्यं शयनं सदैव अस्माकमेवेह तव प्रसादात् ॥२२॥

यथा त्वशून्यंख तव देव तल्पं समं हि लक्ष्म्या वरदाच्युतेश ।

सत्येन तेनामितवीर्य विष्णो गार्हस्थ्यनाशो मम नास्तु देव ॥२३॥

इत्युच्चार्य प्रणम्येशं प्रसाद्य च पुनः पुनः ।

नक्तं भुञ्जीत देवर्षे तैलक्षारविवर्जितम् ॥२४॥

द्वितीयेऽह्नि द्विजाग्र्याय फलान् दद्याद विचक्षणः ।

लक्ष्मीधरः प्रीयतां मे इत्युच्चार्य निवेदयेत् ॥२५॥

अनेन तु विधानेन चातुर्मास्यव्रतं चरेत् ।

यावद वृश्चिकराशिस्थः प्रतिभाति दिवाकरः ॥२६॥

ततो विबुध्यन्ति सुराः क्रमशः क्रमशो मुने ।

तुलास्थेऽर्के हरिः कामः शिवः पश्चाद्विबुध्यते ॥२७॥

तत्र दानं द्वितीयायां मूर्तिर्लक्ष्मीधरस्य तु ।

सशय्यास्तरणोपेता यथा विभवमात्मनः ॥२८॥

एष व्रतस्तु प्रथमः प्रोक्तस्तव महामुने ।

यस्मिंश्चीर्णे वियोगस्तु न भवेदिह कस्यचित ॥२९॥

नभस्ये मासि च तथा या स्यात्कृष्णाष्टमी शुभा ।

युक्ता मृगशिरेणैव सा तु कालाष्टमी स्मृता ॥३०॥

तस्यां सर्वेषु लिङ्गेषु तिथौ स्वपिति शंकरः ।

वसते संनिधाने तु तत्र पूजाऽक्षया स्मृता ॥३१॥

तत्र स्नायीत वै विद्वान् गोमूत्रेण जलेन च ।

स्नातः संपूजयेत् पुष्पैर्धत्तूरस्य त्रिलोचनम् ॥३२॥

धूपं केसरनिर्यासं नैवेद्यं मधुसर्पिषी ।

प्रीयतां मे विरुपाक्षस्त्वित्युच्चार्य च दक्षिणाम् ॥३३॥

तद्वदाश्चयुजे मासि उपवासी जितेन्द्रियः ।

नवम्यां गोमयस्नानं कुर्यात्पूजां तु पङ्कजैः ।

धूपयेत् सर्जनिर्यासं नैवेद्यं मधुमोदकैः ॥३४॥

कृतोपवासस्त्वष्टम्यां नवम्यां स्नानमाचरेत् ।

प्रीयतां मे हिरण्याक्षो दक्षिण सतिला स्मृता ॥३५॥

कार्तिके पयसा स्नानं करवीरेण चार्चनम् ।

धूपं श्रीवासनिर्यासं नैवेद्यं मधुपायसम् ॥३६॥

सनैवेद्यं च रजतं दातव्यं दानमग्रजे ।

प्रीयतां भगवान् स्थाणुरिति वाच्यमनिष्ठुरम् ॥३७॥

कृत्वोपवासमष्टम्यां नवम्यां स्नानमाचरेत् ।

मासि मार्गशिर स्नानं दध्नार्चा भद्रया स्मृता ॥३८॥

धूपं श्रीवृक्षनिर्यासं नैवेद्यं मधुनोदनम् ।

संनिवेद्या रक्तशालिर्दक्षिणा परिकीर्तिता ।

नमोऽस्तु प्रीयतां शर स्त्विति वाच्यं च पण्डितैः ॥३९॥

पौषे स्नानं च हविषा पूजा स्यात्तगरैः शुभैः ।

धूपो मधुकनिर्यासो नैवेद्यं मधु शष्कुली ॥४०॥

समुद्गा दक्षिणा प्रोक्ता प्रीणनाय जगद्गुरोः ।

वाच्यं नमस्ते देवेश त्र्यम्बकेति प्रकीर्तयेत् ॥४१॥

माघे कुशोदकस्नानं मृगमदेन चार्चनम् ।

धूपः कदम्बनिर्यासो नैवेद्यं सतिलोदनम् ॥४२॥

पयोभक्तं सनैवेद्यं सरुक्मं प्रतिपादयेत् ।

प्रीयतां मे महादेव उमापतिरितीरयेत् ॥४३॥

एवमेव समुद्दिष्टं षडभिर्मासैस्तु पारणम् ।

पारणान्ते त्रिनेत्रस्य स्नपनं कारयेत्क्रमात् ॥४४॥

गोरोचनायाः सहिता गुडेन देवं समालभ्य च पूजयेत ।

प्रीयस्व दीनोऽस्मि भवन्तमीश मच्छोकनाशं प्रकुरुष्व योग्यम् ॥४५॥

ततस्तु फाल्गुने मासि कृष्णाष्टम्यां यतव्रत ।

उपवासं समुदितं कर्तव्यं द्विजसत्तम ॥४६॥

द्वितीयेऽह्नि ततः स्नानं पञ्चगव्येन कारयेत् ।

पूजयेत्कुन्दकुसुमैर्धूपयेच्चन्दनं त्वपि ॥४७॥

नैवेद्यं सघृतं दद्यात् ताम्रपात्रे गुडोदनम् ।

दक्षिणां च द्विजातिभ्यो नैवेद्यसहितां मुने ।

वासोयुगं प्रीणयेच्च रुद्रमुच्चार्य नामतः ॥४८॥

चैत्रे चोदुम्बरफलैः स्नानं मन्दारकार्चनम् ।

गुग्गुलं महिषाख्यं च घृताक्तं धूपयेद बुधः ॥४९॥

समोदकं तथा सर्पिः प्रीणनं विनिवेदयेत् ।

दक्षिणा च सनैवेद्यं मृगाजिनमुदाहतम् ॥५०॥

नाट्येश्वर नमस्तेऽस्तु इदमुच्चार्य नारद ।

प्रीणनं देवनाथाय कुर्याच्छ्रद्धासमवन्वितः ॥५१॥

वैशाखे स्नानमुदितं सुगन्धकुसुमाम्भसा ।

पूजनं शंकरस्योक्तं चूतमञ्जरिभिर्विभो ॥५२॥

धूपं सर्जाज्ययुक्तं च नैवेद्यं सफलं घृतम् ।

नामजप्यमपीशस्य कालघ्नेति विपश्चिता ॥५३॥

जलकुम्भान् सनैवेद्यान् ब्राह्मणाय निवेदयेत् ।

सोपवीतान् सहान्नाद्यांस्तच्चित्तैस्तत्परायणैः ॥५४॥

ज्येष्ठे स्नानं चामलकैः पूजार्ककुसुमैस्तथा ।

धूपयेत्तत्त्रिनेत्रं च आयत्यां पुष्टिकारकम् ॥५५॥

सक्तूंश्च सघृतान् देवे दध्नाक्तान् विनिवेदयेत् ।

उपानद्युगलं छत्रं दानं दद्याच्च भक्तिमान् ॥५६॥

नमस्ते भगनेत्रघ्न पूष्णो दशननाशन ।

इदमुच्चारयेदभक्त्या प्रीणनाय जगत्पतेः ॥५७॥

आषाढे स्नानमुदितं श्रीफलैरर्चनं तथा ।

धत्तूरकुसुमैः शुक्लैर्धूपयेत् सिल्हकं तथा ॥५८॥

नैवेद्याः सघृताः पूपाः दक्षिणा सघृता यवाः ।

नमस्ते दक्षयज्ञघ्न इदमुच्चैरुदीरयेत् ॥५९॥

श्रावणे मृगभोज्येन स्ननं कृत्वाऽर्चयेद्धरम् ।

श्रीवृक्षपत्रैः सफलैर्धूपं दद्यात् तथागुरुम् ॥६०॥

नैवेद्यं सघृतं दद्याद दधि पूपान् समोदकान् ।

दध्योदनं सकृसरं माषधानाः सशष्कुलीः ॥६१॥

दक्षिणां श्वेतवृषभं धेनुं च कपिलां शुभाम् ।

कनकं रक्तवसनं प्रदद्याद ब्राह्मणाय हि ।

गङ्गाधरेति जप्तव्यं नाम शंभोश्च पण्डितैः ॥६२॥

अमीभिः षडभिरपरैर्मासैः पारणमुत्तमम् ।

एवं संवत्सरं पूर्णं सम्पूज्य वृषभध्वजम् ।

अक्षयाँल्लभते कामान् महेश्वरवचो यथा ॥६३॥

इदमुक्तं व्रतं पुण्यं सर्वाक्षयकरं शुभम् ।

स्वयं रुद्रेण देवर्षे तत्तथा न तदन्यथा ॥६४॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP