संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ७१

श्रीवामनपुराण - अध्याय ७१

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


नारद उवाच

मलयेऽपि महेन्द्रेण यत्कृतं ब्राह्मणर्षभ ।

निष्पादितं स्वकं कार्यं तन्मे व्याख्यातुमर्हसि ॥१॥

पुलस्त्य उवाच

श्रूयतां यन्महेन्द्रेण मलये पर्वतोत्तमे ।

कृतं लोकहितं ब्रह्मन्नात्मश्च तथा हितम् ॥२॥

अन्धासुरस्यानुचरा मयतारपुरोगमाः ।

ते निर्जिताः सुरगणैः पातालगमनोत्सुकाः ॥३॥

ददृशुर्मलयं शैलं सिद्धाध्युषितकन्दरम् ।

लतावितानसंछन्नं मत्तसत्त्वसमकुलम् ॥४॥

चन्दनैरुगाक्रान्तैः सुशीतैरभिसेवितम् ।

माधवीकुसुमामोदं ऋष्यर्चितहरं गिरिम् ॥५॥

तं दृष्ट्वा शीतलच्छायं श्रान्ता व्यायामकर्षिताः ।

मयतारपुरोगास्ते निवासं समरोचयन् ॥६॥

तेषु तत्रोपविष्टेषु प्राणतृप्तिप्रदोऽनिलः ।

विवाति शीतः शनकैर्दक्षिणो गन्धसंयुतः ॥७॥

तत्रैव च रतिं चक्रुः सर्व एव महासुराः ।

कुर्वन्तो लोकसम्पूज्ये विद्वेषं देवतागणे ॥८॥

ताञ्ज्ञात्वा शङ्करः शक्रं प्रेषयन्मलयेऽसुरान् ।

स चापि ददृशे गच्छन् पथि गोमातरं हरिः ॥९॥

तस्याः प्रदक्षिणां कृत्वा दृष्ट्वा शैलं च सुप्रभम् ।

ददृशे दानवान् सर्वान् संह्नष्टान् भोगसंयुतान् ॥१०॥

अथाजुहाव बलहा सर्वानेव महासुरान् ।

ते चाप्याययुरव्यग्रा विकिरन्तः शरोत्करान् ॥११॥

तानागतान् बाणजालैः रथस्थोऽद्भुतदर्शनः ।

छादयामास विप्रर्षे गिरीन् वृष्ट्या यथा घनः ॥१२॥

ततो बाणैरवच्छाद्य मयादीन् दानवान् हरिः ।

पाकं जघान तीक्ष्णाग्रैमार्गणैः कङ्कवाससैः ॥१३॥

तत्र नाम विभुर्लेभे शासनत्वात् शरैर्दृढैः ।

पाकशासनतां शक्रः सर्वामरपतिर्विभुः ॥१४॥

तथाऽन्यं पुरनामानं बाणासुरसुतं शरैः ।

सुपुङ्खैर्दारयामास ततोऽभूत् स पुरन्दरः ॥१५॥

हत्वेत्थं समरेऽजैषीद गोत्रभिद दानवं बलम् ।

तच्चापि विजितं ब्रह्मन् रसातलमुपागतम् ॥१६॥

एतदर्थं सहस्त्राक्षः प्रेषितो मलयाचलम् ।

त्र्यम्बकेन मुनिश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि ॥१७॥

नारद उवाच

किमर्थं दैवतपतिर्गोत्रभित् कथ्यते हरिः ।

एष मे संशयो ब्रह्मन् ह्नदि सम्परिवर्तते ॥१८॥

पुलस्त्य उवाच

श्रूयतां गोत्रभिच्छक्रः कीर्तितो हि यथा मया ।

हते हिरण्यकशिपौ यच्चकारारिमर्दनः ॥१९॥

दितिर्विनष्टपुत्रा कश्यपं प्राह नारद ।

विभो नाथोऽसि मे देहि शक्रहन्तारमात्मजम् ॥२०॥

कश्यपस्तामुवाचाथ यदि त्वमसितेक्षणे ।

शौचाचारसमायुक्ता स्थास्यसे दशतीर्दश ॥२१॥

संवत्सराणां दिव्यानां ततस्त्रैलोक्यनायकम् ।

जनयिष्यसि पुत्रं त्वं शत्रुघ्नं नान्यथा प्रिये ॥२२॥

इत्येवमुक्ता सा भर्त्रा दितिर्नियममास्थिता ।

गर्भाधानमृषिः कृत्वा जगामोदयपर्वतम् ॥२३॥

गते तस्मिन् मुनिश्रेष्ठे सहस्त्राक्षोऽपि सत्वरम् ।

तमाश्रममुपागम्य दितिं वचनमब्रवीत् ॥२४॥

करिष्याम्यनुशुश्रूषां भवत्या यदि मन्यसे ।

बाढमित्यब्रवीद देवी भाविकर्मप्रचोदिता ॥२५॥

समिदाहरणादीनि तस्याश्चके पुरन्दरः ।

विनीतात्मा च कार्यार्थी छिद्रान्वेषी भुजङ्गवत् ॥२६॥

एकदा सा तपोयुक्ता शौचे महति संस्थिता ।

दशवर्षशतान्ते तु शिरः स्त्राता तपस्विनी ॥२७॥

जानुभ्यामुपरि स्थाप्य मुक्तकेशा निजं शिरः ।

सुष्वाप केशप्रान्तैस्तु संश्लिष्टचरणाऽभवत् ॥२८॥

तमन्तरमशौचस्य ज्ञात्वा वेदः सहस्त्रदृक् ।

विवेश मातुरुदरं नासारन्ध्रेण नारद ॥२९॥

प्रविश्य जठरं क्रुद्धो दैत्यमातुः पुरन्दरः ।

ददर्शोर्ध्वमुखं बालं कटिन्यस्तकरं महत् ॥३०॥

तस्यैवास्तेऽथ ददृशे पेशीं मांसस्य वासवः ।

शुद्धस्फटिकसंकाशां कराभ्यां जगृहेऽथ ताम् ॥३१॥

ततः कोपसमाध्मातो मांसपेशीं शतक्रतुः ।

कराभ्यां मर्दयामास ततः सा कठिनाऽभवत् ॥३२॥

ऊर्ध्वेनार्धं च ववृधे त्वधोऽध ववृधे तथा ।

शतपर्वाऽथ कुलिशः संजातो मांसपेशितः ॥३३॥

तेनैव गर्भं दितिजं वज्रेण शतपर्वणा ।

चिच्छेद सप्तधा ब्रह्मन् स रुरोद च विस्वरम् ॥३४॥

ततोऽप्यबुध्यत दितिरजानाच्छक्रचेष्टितम् ।

शुश्राव वाचं पुत्रस्य रुदमानस्य नारद ॥३५॥

शक्रोऽपि प्राह मा मूढ रुदस्वेति सुघर्घरम् ।

इत्येवमुक्त्वा चैकैकं भूयश्चिच्छेद सप्तधा ॥३६॥

ते जाता मरुतो नाम देवभृत्याः शतक्रतोः ।

मातुरेवापचारेण चलन्ते ते पुरस्कृताः ॥३७॥

ततः सकुलिशः शक्रो निर्गम्य जठरात् तदा ।

दितिं कृताञ्जलिपुटः प्राह भीतस्तु शापतः ॥३८॥

ममास्ति नापराधोऽयं यच्छस्तस्तनयस्तव ।

तवैवापनयाच्छस्तस्तन्मे न क्रोद्धुमर्हसि ॥३९॥

दितिरुवाच

न तवात्रापराधोऽस्ति मन्ये दिष्टमिदं पुरा ।

सम्पूर्णे त्वपि काले वै याऽशौचत्वमुपागता ॥४०॥

पुलस्त्य उवाच

इत्येवमुक्त्वा तान् बालान् परिसान्त्व्य दितिः स्वयम् ।

देवराज्ञा सहैतांस्तु प्रेषयामास भामिनी ॥४१॥

एवं पुरा स्वानपि सोदरान् स गर्भस्थितानुज्जरितुं भयार्तः ।

बिभेद वज्रेण ततः स गोत्रभित् ख्यातो महर्षे भगवान् महेन्द्रः ॥४२॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP