संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ७६

श्रीवामनपुराण - अध्याय ७६

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


पुलस्त्य उवाच

गते त्रैलोक्यराज्ये तु दानवेषु पुरन्दरः ।

जगाम ब्रह्मसदनं सह देवैः शचीपतिः ॥१॥

तत्रापश्यत स देवेशं ब्रह्माणं कमलोद्भवम् ।

ऋषिभिः सार्धमासीनं पितरं स्वं च कश्यपम् ॥२॥

ततो ननाम शिरसा शक्रः सुरगणैः सह ।

ब्रह्माणं कश्यपं चैव तांश्च सर्वांस्तपोधनान् ।३॥

प्रोवाचेन्द्रः सुरैः सार्धं देवनाथं पितामहम् ।

पितामह हतं राज्यं बलिना बलिना मम ॥४॥

ब्रह्मा प्रोवाच शक्रैतद भुज्यते स्वकृतं फलम् ।

शक्रः पप्रच्छ भो ब्रूहि किं मया दुष्कृतं कृतम् ॥५॥

कश्यपोऽप्याह देवेशं भ्रूणहत्या कृता त्वया ।

दित्युदरात् त्वया गर्भः कृत्तो वै बहुधा बलात् ॥६॥

पितरं प्राह देवेन्द्रः स मातुर्दोषतो विभो ।

कृन्तन्म प्राप्तवान् गर्भो यदशौचा हि साभवत् ॥७॥

ततोऽब्रवीत् कश्यपस्तु मातुर्दोषः स दासताम् ।

गतस्ततो विनिहतो दासोऽपि कुलिशेन भो ॥८॥

तच्छुत्वा कश्यपवचः प्राह शक्रः पितामहम् ।

विनाशं पाप्पनो ब्रूहि प्रायश्चित्तं विभो मम ॥९॥

ब्रह्मा प्रोवाच देवेशं वसिष्ठः कश्यपस्तथा ।

हितं सर्वस्य जगतः शक्रस्यापि विशेषतः ॥१०॥

शङ्खचक्रगदापाणिर्माधवः पुरुषोत्तमः ।

तं प्रपद्यस्व शरणं स ते श्रेयो विधास्यति ॥११॥

सहस्त्राक्षोऽपि वचनं गुरुणां स निशम्य वै ।

प्रोवाच स्वल्पकालेन कस्मिन् प्राप्यो बहूदयः ।

तमूचुर्देवता मर्त्ये स्वल्पकाले महोदयः ॥१२॥

इत्येवमुक्तः सुरराड् विरिञ्चिना मरीचिपुत्रेण च कश्यपेन ।

तथैव मित्रावरुणात्मजेन वेगान्महीपृष्ठमवाप्य तस्थौ ॥१३॥

कालिञ्जरस्योत्तरतः सुपुण्यस्तथा हिमाद्रेरपि दक्षिणस्थः ।

कुशस्थलात् पूर्वत एव विश्रुतो वसोः पुरात् पश्चिमतोऽवतस्थे ॥१४॥

पूर्वं गयेन नृवरेण यत्र यष्टोऽश्वमेधः शतकृत्सदक्षिणः ।

मनुष्यमेधः शतकृत्सहस्त्रकृन् नरेन्द्रसुयश्च सहस्त्रकृद वै ॥१५॥

तथा पुरा दुर्यजनः सुरासुरैह ख्यातो महामेध इति प्रसिद्धः ।

यत्रास्य चक्रे भगवान् मुरारिः वास्तव्यमव्यक्ततनुः खमूर्तिमत् ।

ख्यातिं जगामाथ गदाधरेति महाघवृक्षस्य शितः कुठारः ॥१६॥

यस्मिन् द्विजेन्द्राः श्रुतिशास्त्रबर्जिताः समत्वमायान्ति पितामहेन ।

सकृत् पितृन् यत्र च सम्प्रपूज्य भक्त्या त्वनन्येन हि चेतसैव ।

फलं महामेधमखस्य मानवा लभन्त्यनन्त्यं भगवत्प्रसादात् ॥१७॥

महानदी यत्र सुरर्षिकन्या जलापदेशाद्धिमशैलमेत्य ।

चक्रे जगत्पापविनष्टिमग्र्यां संदर्शनप्राशनमज्जनेन ॥१८॥

तत्र शक्रः समभ्येत्य महानद्यास्तटेऽद्भुते ।

आराधनाय देवस्य कृत्वाश्रममवस्थितः ॥१९॥

प्रातः स्त्रायी त्वधः शायी एकभुक्तस्त्वयाचितः ।

तपस्तेपे सहस्त्राक्षः स्तुवन् देवं गदाधरम् ॥२०॥

तस्यैवं तप्यतः सम्यग्जितसर्वेन्द्रियस्य हि ।

कामक्रोधविहीनस्य साग्रः संवत्सरो गतः ॥२१॥

ततो गदाधरः प्रीतो वासवं प्राह नारद ।

गच्छ प्रीतोऽस्मि भवतो मुक्तपापोऽसि साम्प्रतम् ॥२२॥

निजं राज्यं च देवेश प्राप्स्यसे नचिरादिव ।

यतिष्यामि तथा शक्र भावि श्रेयो यथा तव ॥२३॥

इत्येवमुक्तोऽथ गदाधरेण विसर्जितः स्त्राप्य मनोहरायाम् ।

स्त्रातस्य देवस्य तदैनसो नरास्तं प्रोचुरस्माननुशासयस्व ॥२४॥

प्रोवाच तान् भीषणकर्मकारान् नाम्ना पुलिन्दान् मम पापसम्भवाः ।

वसध्वमेवान्तरमद्रिमुख्ययोर्हिमाद्रिकालिञ्जरयोः पुलिन्दाः ॥२५॥

इत्येवमुक्त्वा सुरराट् पुलिन्दान् विमुक्तपापोऽमरसिद्धयक्षैः ।

सम्पूज्यमानोऽनुजगाम चाश्रमं मातुस्तदा धर्मनिवासमीडयम् ॥२६॥

दृष्टाऽदितिं मूर्ध्नि कृताञ्जलिस्तु विनम्रमौलिः समुपाजगाम ।

प्रणम्य पादौ कमलोदराभौ निवेदयामास तपस्तदात्मनः ॥२७॥

पप्रच्छ सा कारणमीश्वरं तमाघ्नाय चालिङ्घ्य सहाश्रुदृष्ट्या ।

स चाचचक्षे बलिना रणे जय तदात्मनो देवगणैश्च सार्धम् ॥२८॥

श्रुत्वैव सा शोकपरिप्लुताङ्गी ज्ञात्वा जितं दैत्यसुतैः सुत तम् ।

दुःखान्विता देवमनाद्यमीडयं जगाम विष्णुं शरणं वरेण्यम् ॥२९॥

नारद उवाच

कस्मिन् जनित्री सुरसत्तमानां स्थाने हषीकेशमन्तमाद्यम् ।

चराचरस्य प्रभवं पुराणमाराधयामास शुभे वद त्वम् ॥३०॥

पुलस्त्य उवाच

सुरारणिः शक्रमवेक्ष्य दीनं पराजितं दानवनायकेन ।

सितेऽथ पक्षे मकरर्क्षगेऽर्के घृतार्चिषः स्यादथ सप्तमेऽह्नि ॥३१॥

दृष्टैव देवं त्रिदशाधिपं तं महोदये शक्रदिशाधिरुढम् ।

निराशना संयतवाक् सुचित्ता तदोपतस्थे शरणं सुरेन्द्रम् ॥३२॥

अदितिरुवाच

जयस्व दिव्याम्बुजकोशचौर जयस्व संसारतरोः कुठार ।

जयस्व पापेन्धनजातवेदस्तमौघसंरोध नमो नमस्ते ॥३३॥

नमोऽस्तु ते भास्कर दिव्यमूर्ते त्रैलोक्यलक्ष्मीतिलकाय ते नमः ।

त्वं कारणं सर्वचराचरस्य नाथोऽसि मां पालय विश्वमूर्ते ॥३४॥

त्वया जगन्नाथ जगन्मयेन नाथेन शक्रो निजराज्यहानिम् ।

अवाप्तवाञ् शत्रुपराभवं च ततो भवन्तं शरणं प्रपन्ना ॥३५॥

इत्येवमुक्त्वा सुरपूजितं सा आलिख्य रक्तेन हि चन्दनेन ।

सम्पूजयित्वा करवीरपुष्पैः संधूप्य धूपैः कणमर्कभोज्यम् ॥३६॥

निवेद्य चैवाज्ययुतं महार्हमन्नं महेन्द्रस्य हिताय देवी ।

स्तवेन पुण्येन च संस्तुवन्ती स्थिता निराहारमथोपवासम् ॥३७॥

ततो द्वितीयेऽह्नि कृतप्रणामा स्त्रात्वा विधानेन च पूजयित्वा ।

दत्त्वा द्विजेभः कणकं तिलाज्यं ततोऽग्रतः सा प्रयता बभूव ॥३८॥

ततः प्रीतोऽभवद भानुर्घृतार्चिः सूर्यमण्डलात् ।

विनिः सृत्याग्रतः स्थित्वा इदं वचनमब्रवीत् ॥३९॥

व्रतेनानेन सुप्रीतस्तवाहं दक्षनन्दिनि ।

प्राप्स्यसे दुर्लभं कामं मत्प्रसादान्न संशयः ॥४०॥

राज्यं त्वत्तनयानां वै दास्ये देवि सुराणि ।

दानवान् ध्वंसयिष्यामि सम्भूयैवोदरे तव ॥४१॥

तद्वाक्यं वासुदेवस्य श्रुत्वा ब्रह्मन् सुरारणिः ।

प्रोवाच जगतां योनिं वेपमाना पुनः पुनः ॥४२॥

कथं त्वामुदरेणाहं वोढुं शक्ष्यामि दुर्धरम् ।

यस्योदरे जगत्सर्वं वसते स्थाणुजङ्गमम् ॥४३॥

कस्त्वां धारयितुं नाथ शक्तस्त्रैलोक्यधार्यासि ।

यस्य सप्तार्णवाः कुक्षौ निवसन्ति सहाद्रिभिः ॥४४॥

तस्माद् यथा सुरपतिः शक्रः स्यात् सुरराडिह ।

यथा च न मम क्लेशस्तथा कुरु जनार्दन ॥४५॥

विष्णुरुवाच

सत्यमेतन्महाभागे दुर्धरोऽस्मि सुरासुरैः ।

तथापि सम्भविष्यामि अहं देव्युदरे तव ॥४६॥

आत्मानं भुवनान् शैलांस्त्वाञ्च देवि सकश्यपाम् ।

धारयिष्यामि योगेन मा विषादं कृथाऽम्बिके ॥४७॥

तवोदरेऽहं दाक्षेयि सम्भविष्यामि वै सदा ।

तदा निस्तेजसो दैत्याः सम्भविष्यन्त्यसंशयम् ॥४७॥

तवोदरेऽहं दाक्षेयि सम्भविष्यामि वै यदा ।

तदा निस्तेजसो दैत्याः सम्भविष्यन्त्यसंशयम् ॥४८॥

इत्येवमुक्त्वा भगवान् विवेश तस्याश्च भूयोऽरिगणप्रमर्दी ।

स्वतेजसोंऽशेन विवेश देव्याः तदोदरे शक्रहिताय विप्र ॥४९॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP