संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ७

श्रीवामनपुराण - अध्याय ७

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


पुलस्त्य उवाच

ततोऽनङ्गं विभुर्दृष्ट्वा ब्रह्मन् नारायणो मुनिः ।

प्रहस्यैवं वचः प्राह कन्दर्प इह आस्यताम् ॥१॥

तदक्षुब्धत्वमीक्ष्यास्य कामो विस्मयगातः ।

वसन्तोऽपि महाचिन्तां जगामाशु महामुने ॥२॥

ततश्चाप्सरसो दृष्ट्वा स्वागतेनाभिपूज्य च ।

वसन्तमाह भगवानेह्येहि स्थीयतामिति ॥३॥

ततो विहस्य भगवान् मञ्जरीं कुसुमावृताम् ।

आदाय प्राक्सुवर्णाङ्गीमूर्वोर्बालां विनिर्ममे ॥४॥

ऊरुद्भवां स कन्दर्पो दृष्ट्वा सर्वाङ्गसुन्दरीम् ।

अमन्यत तदाऽनङ्गः किमियं सा प्रिया रतिः ॥५॥

तदेव वदनं चारु स्वाक्षिभ्रुकुटिलालकम् ।

सुनासावंशाधरोष्ठमालोकनपरायणम् ॥६॥

तावेवाहार्यविरलौ पीवरौ मग्नचूचुकौ ।

राजेतेऽस्याः कुचौ पीनौ सज्जनाविव संहतौ ॥७॥

तस्मिञ्शासति दैत्येन्द्रे देवब्राह्मणपूजके ।

मखानि भुवि राजानो यजन्ते विधिवत्तदा ॥२३॥

ब्राह्मणाश्च तपो धर्मं तीर्थयात्राश्च कुर्वते ।

वैश्याश्च पशुवृत्तिस्थाः शूद्राः शुश्रूषणे रताः ॥२४॥

चातुर्वर्ण्यं ततः स्वे स्वे आश्रमे धर्मकर्मणि ।

आवर्त्तत ततो देवा वृत्त्या युक्ताभवन् मुने ॥२५॥

ततस्तु च्यवनो नाम भार्गवेन्द्रो महातपाः ।

जगाम नर्मदां स्नातुं तीर्थं च नकुलीश्वरम् ॥२६॥

तत्र दृष्ट्वा महादेवं नदीं स्नातुमवातरत् ।

अवतीर्णं प्रजग्राह नागः केकरलोहितः ॥२७॥

गृहीतस्तेन नागेन सस्मार मनसा हरिम् ।

संस्मृते पुण्डरीकाक्षे निर्विषोऽभून्महोरगः ॥२८॥

नीतस्तेनातिरौद्रेण पन्नगेन रसातलम् ।

निर्विषश्चापि तत्याज च्यवनं भुजगोत्तमः ॥२९॥

संत्यक्तमात्रो नागेन च्यवनो भार्गवोत्तमः ।

चचार नागकन्याभिः पूज्यमानः समन्ततः ॥३०॥

विचरन् प्रविवेशाथ दानवानां महत् पुरम् ।

संपूज्यमानो दैत्येन्द्रैः प्रह्लादोऽथ ददर्श तम् ॥३१॥

भृगुपुत्रे महातेजाः पूजां चक्रे यथार्हतः ।

संपूजितोपविष्टश्च पृष्टश्चागमनं प्रति ॥३२॥

स चोवाच महाराज महातीर्थं महाफलम् ।

स्नातुमेवागतोऽस्म्यद्य द्रष्टुं च नकुलीश्वरम् ॥३३॥

नद्यामेववतीर्णोऽस्मि गृहीतश्चाहिना बलात् ।

समानीतोऽस्मि पाताले दृष्टश्चात्र भवानपि ॥३४॥

एतच्छुत्वा तु वचनं च्यवनस्य दितीश्वरः ।

प्रोवाच धर्मसंयुक्तं स वाक्यं वाक्यकोविदः ॥३५॥

प्रह्लाद उवाच

भगवन् कानि तीर्थानि पृथिव्यां कानि चाम्बरे ।

रसातले च कानि स्युरेतद वक्तुं त्वमर्हसि ॥३६॥

च्यवन उवाच

पृथिव्यां नैमिषं तीर्थमन्तरिक्षे च पुष्करम् ।

चक्रतीर्थं महाबाहो रसातलतले विदुः ॥३७॥

पुलस्त्य उवाच

श्रुत्वा तद्भार्गववचो दैत्यराजो महामुने ।

नैमिषं गन्तुकामस्तु दानवानिदमब्रवीत् ॥३८॥

प्रह्लाद उवाच

उत्तिष्ठध्वं गमिष्यामः स्नातुं तीर्थं हि नैमिषम् ।

द्रक्ष्यामः पुण्डरीकाक्षं पीतवाससमच्युतम् ॥३९॥

पुलस्त्य उवाच

इत्युक्ता दानवेन्द्रेण सर्वे ते दैत्यदानवाः ।

चक्रुरुद्योगमतुलं निर्जग्मुश्च रसातलात् ॥४०॥

ते समभ्येत्य दैतेया दानवाश्च महाबलाः ।

नैमिषारण्यमागत्य स्नानं चक्रुर्मुदान्विताः ॥४१॥

ततो दितीश्वरः श्रीमान् मृगव्यां स चचार ह ।

चरन् सरस्वतीं पुण्यां ददर्श विमलोदकाम् ॥४२॥

तस्यादूरे महाशाखं शालवृक्षं शरैश्चितम् ।

ददर्श बाणनपरान् मुखे लग्नान् परस्परम् ॥४३॥

ततस्तानद्भुताकारान् बाणान् नागोपवीतकान् ।

दृष्ट्वाऽतुलं तदा चक्रे क्रोधं दैत्येश्वरः किल ॥४४॥

स ददर्श ततो दूरात्कृष्णाजिनधरौ मुनी ।

समुन्नतजटाभारौ तपस्यासक्तमानसौ ॥४५॥

तयोश्च पार्श्वयोर्दिव्ये धनुषी लक्षणान्विते ।

शार्ङ्गमाजगवं चैव अक्षय्यौ च महेषुधी ॥४६॥

तौ दृष्ट्वाऽमन्यत तदा दाम्भिकाविति दानवः ।

ततः प्रोवाच वचनं तावुभौ पुरुषोत्तमौ ॥४७॥

किं भवदभ्यां समारब्धं दम्भं धर्मविनाशनम् ।

क्व तपः क्व जटाभारः क्व चेमौ प्रवरायुधौ ॥४८॥

अथोवाच नरो दैत्यं का ते चिन्ता दितीश्वर ।

सामर्थ्ये सति यः कुर्यात् तत्संपद्येत तस्य हि ॥४९॥

अथोवाच दितीशस्तौ का शक्तिर्युवयोरिहि ।

मयि तिष्ठति दैत्येन्द्रे धर्मसेतुप्रवर्तके ॥५०॥

नरस्तं प्रत्युवाचाथ आवाभ्यां शक्तिरुर्जिता ।

न कश्चिच्छक्नुयाद् योद्धुं नरनारायणौ युधि ॥५१॥

दैत्येश्वरस्ततः क्रुद्धः प्रतिज्ञामारुरोह च ।

यथा कथंचिज्जेष्यामि नरनारायणौ रणे ॥५२॥

इत्येवमुक्त्वा वचनं महात्मा दितीश्वरः स्थाप्य बलं वनान्ते ।

वितत्य चापं गुणमाविकृष्य तलध्वनिं घोरतरं चकार ॥५३॥

ततो नरस्त्वाजगवं हि चापमानम्य बाणान् सुबहूञ्शिताग्रान् ।

मुमोच तानप्रतिमैः पृषत्कैश्चिच्छेद दैत्य स्तपनीयपुङ्खैः ॥५४॥

छिन्नान् समीक्ष्याथ नरः पृषत्कान् दैत्येश्वरेणाप्रतिमेन संख्ये ।

क्रुद्धः समानम्य महाधनुस्ततो मुमोच चान्यान् विविधान् पृषत्कान् ॥५५॥

एकं नरो द्वौ दितिजेश्वरश्च त्रीन् धर्मसूनुश्चतुरो दितीशः ।

नरस्तु बाणान् प्रमुमोच पञ्च षड् दैत्यनाथो निशितान् पृषत्कान् ॥५६॥

सप्तर्षिमुख्यो द्विचतुश्च दैत्यो नरस्तु षट् त्रीणि च दैत्यमुख्ये ।

षटत्रीणि चैकं च दितीश्वरेण मुक्तानि बाणानि नराय विप्र ॥५७॥

एकं च षट् पञ्च नरेण मुक्तास्त्वष्टौ शराः सप्त च दानवेन ।

षट् सप्त चाष्टौ नव षण्नरेण द्विसप्ततिं दैत्यपतिः ससर्ज ॥५८॥

शतं नरस्त्रीणि शतानि दैत्यः षड् धर्मपुत्रो दश दैत्यराजः ।

ततोऽप्यसंख्येयरतरान् हि बाणान् मुमोचतुस्तौ सुभृशं हि कोपात् ॥५९॥

ततो नरो बाणगणैरसंख्यैरवास्तरद्भूमिमथो दिशः खम् ।

स चापि दैत्यप्रवरः पृषत्कैश्चिच्छेद वेगात् तपनीयपुङ्खैः ॥६०॥

ततः पतत्त्रिभिर्वीरौ सुभृशं नरदानवौ ।

युद्धे वरास्त्रैर्युध्येतां घोररुपेः परस्परम् ॥६१॥

ततस्तु दैत्येन वरास्त्रपाणिना चापे नियुक्तं तु पितामहास्त्रम् ।

महेश्वरास्त्रं पुरुषोत्तमेन समं समाहत्य निपेततुस्तौ ॥६२॥

ब्रह्मास्त्रे तु प्रशामिते प्रह्लादः क्रोधमूर्च्छितः ।

गदां प्रगृह्य तरसा प्रचस्कन्द रथोत्तमात् ॥६३॥

गदापाणिं समायान्तं दैत्यं नारायणस्तदा ।

दृष्ट्वाऽथ पृष्ठतश्चके नरं योद्धुमनाः स्वयम् ॥६४॥

ततो दितीशः सगदः समाद्रवत् सशार्ङ्गपाणिं तपसां निधानम् ।

ख्यातं पुराणर्षिमुदारविक्रमं नारायणं नारद लोकपालम् ॥६५॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP