संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ३१

श्रीवामनपुराण - अध्याय ३१

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


लोमहर्षण उवाच

सपर्वतवनामुर्वी दृष्ट्वा संक्षुभितां बलिः ।

पप्रच्छोशनसं शुक्रं प्रणिपत्य कृताञ्जलिः ॥१॥

आचार्य क्षोभयामाति साब्धिभूमिधरा मही ।

कस्माच्च नासुरान् भागान् प्रतिगृह्णन्ति वह्यः ॥२॥

इति पृष्टोऽथ बलिना काव्यो वेदविदां वरः ।

उवाच दैत्याधिपतिं चिरं ध्यात्वा महामतिः ॥३॥

अवतीर्णो जगदयोनिः कश्यपस्य गृहे हरिः ।

वामनेनेह रुपेण परमात्मा सनातनः ॥४॥

स नूनं यज्ञमायाति तव दानवपुंगव ।

तत्पादन्यासविक्षोभादियं प्रचलिता मही ॥५॥

कम्पन्ते गिरयश्चेमे क्षुभिता मकरालयाः ।

नेयं भूतपतिं भूमिः समर्था वोढुमीश्वरम् ॥६॥

सदेवासुरगन्धर्वा यक्षराक्षसपन्नगाः ।

अनेनैव धृता भूमिरापोऽग्निः पवनो नभः ।

धारयत्यखिलान् देवान् मनुष्यांश्च महासुरान् ॥७॥

इयमस्य जगदधातुर्माया कृष्णस्य गह्वरी ।

धार्यधारकभावेन यया संपीडितं जगत् ॥८॥

तत्संनिधानादसुरा न भागार्हाः सुरद्विषः ।

भुञ्जते नासुरान् भागानपि तेन त्रयोऽग्न्ययः ॥९॥

शुक्रस्य वचनं श्रुत्वा हष्टरोमाऽब्रवीद बलिः ।

धन्योऽहं कृतपुण्यश्च यन्मे यज्ञपतिः स्वयम् ।

यज्ञमभ्यागतो ब्रह्मन् मत्तः कोऽन्योऽधिकः पुमान् ॥१०॥

यं योगिनः सदोद्युक्ताः परमात्मानमव्ययम् ।

द्रष्टुमिच्छन्ति देवोऽसौ ममाध्वरमुपेष्यति ।

यन्मयाचार्य कर्त्तव्यं तन्ममादेष्टुमर्हसि ॥११॥

शुक्र उवाच

यज्ञभागभुजो देवा वेदप्रामाण्यतोऽसुर ।

त्वया तु दानवा दैत्य यज्ञभागभुजः कृताः ॥१२॥

अयं च देवः सत्त्वस्थः करोति स्थितिपालनम् ।

विसृष्टं च तथाऽयं च स्वयमत्ति प्रजाः प्रभुः ॥१३॥

भवांस्तु वन्दी भविता नूनं विष्णुः स्थितौ स्थितः ।

विदित्वैवं महाभाग कुरु यत् ते मनोगतम् ॥१४॥

त्वयाऽस्य दैत्याधिपते स्वल्पकेऽपि हि वस्तुनि ।

प्रतिज्ञा नैव वोढव्या वाच्यं साम तथाऽफलम् ॥१५॥

कृतकृत्यस्य देवस्य देवार्थं चैव कुर्वतः ।

अलं दद्यां धनं देवे त्वेतद्वाच्यं तु याचतः ।

कृष्णस्य देवभूत्यर्थं प्रवृत्तस्य महासुर ॥१६॥

बलिरुवाच

ब्रह्मन् कथमहं ब्रूयामन्येनापि हि याचितः ।

नास्तीति किमु देवस्य संसारस्याघहारिणः ॥१७॥

व्रतोपवासैर्विविधैर्यः प्रभुर्गृह्यते हरिः ।

स मे वक्ष्यति देहीति गोविन्दः किमतोऽधिकम् ॥१८॥

यदर्थं सुमहारम्भा दमशौचगुणान्वितैः ।

यज्ञाः क्रियन्ते यज्ञेशः स मे देहीति वक्ष्याति ॥१९॥

तत्साधु सुकृतं कर्म तपः सुचरितं च नः ।

यन्मां देहीति विश्वेशः स्वयमेव वदिष्यति ॥२०॥

नास्तीत्यहं गुरो वक्ष्ये तमभ्यागतमीश्वरम् ।

प्राणत्यागं करिष्येऽहं न तु नास्ति जने क्वचित् ॥२१॥

नास्तीति यन्मया नोक्तमन्येषामपि याचताम् ।

वक्ष्यामि कथमायाते तदद्य चामरेऽच्युते ॥२२॥

श्लाघ्य एव हि वीराणां दानाच्चापत्समागमः ।

न बाधाकारि यद्दानं तदङ्ग बलवत् स्मृतम् ॥२३॥

मद्राज्ये नासुखी कश्चिन्न दरिद्रो न चातुरः ।

न दुःखितो न चोद्विग्नो न शमादिविवर्जितः ॥२४॥

हष्टस्तुष्टः सुगन्धी च तृप्तः सर्वसुखान्वितः ।

जनः सर्वो महाभाग किमुताहं सदा सुखी ॥२५॥

एतद्विशिष्टमत्राहं दानबीजफलं लभे ।

विदितं मुनिशार्दूल मयैतत् त्वन्मुखाच्छुतम् ॥२६॥

मत्प्रसादपरो नूनं यज्ञेनाराधितो हरिः ।

मम दानमवाप्यासौ पुष्णाति यदि देवताः ॥२७॥

एतद्वीजवरे दानबीजं पतति चेद गुरौ ।

जनार्दने महापात्रे किं न प्राप्तं ततो मया ॥२८॥

विशिष्टं मम तददानं परितुष्टाश्च देवताः ।

उपभोगाच्छतगुणं दानं सुखकरं स्मृतम् ॥२९॥

मत्प्रसादपरो नूनं यज्ञेनाराधितो हरिः ।

तेनाभ्येति न संदेहो दर्शनादुपकारकृत् ॥३०॥

अथ कोपेन चाभ्येति देवभगोपरोधतः ।

मां निहन्तुं ततो हि स्याद् वधः श्लाघ्यतरोऽच्युतात् ॥३१॥

एतञ्ज्ञात्वा मुनिश्रेष्ठ दानविघ्नकरेण मे ।

नैव भाव्यं जगन्नाथे गोविन्दे समुपस्थिते ॥३२॥

लोमहर्षण उवाच

इत्येवं वदतस्तस्य प्राप्तस्तत्र जनार्दनः ।

सर्वदेवमयोऽचिन्त्यो मायावामनरुपधृक् ॥३३॥

तं दृष्ट्वा यज्ञवाटं तु प्रविष्टमसुराः प्रभुम् ।

जग्मुः प्रभावतः क्षोभं तेजसा तस्य निष्प्रभाः ॥३४॥

जेपुश्च मुनयस्तत्र ये समेता महाध्वरे ।

वसिष्ठो गाधिजो गर्गो अन्ये च मुनिसत्तमाः ॥३५॥

बलिश्चैवाखिलं जन्म मेने सफलमात्मनः ।

ततः संक्षोभमापन्नो न कश्चित् किंचिदुक्तवान् ॥३६॥

प्रत्येकं देवदेवेशं पूजयामास तेजसा ।

अथासुरपतिं प्रह्वं दृष्ट्वा मुनिवरांश्च तान् ॥३७॥

देवदेवपतिः साक्षाद विष्णुर्वामनरुपधृक ।

तुष्टाव यज्ञं वह्निं च यजमानमथार्चितः ।

यज्ञकर्माधिकारस्थान् सदस्यान् द्रव्यसम्पदम् ॥३८॥

सदस्याः पात्रमखिलं वामनं प्रति तत्क्षणात् ।

यज्ञवाटस्थितं विप्राः साधु साध्वित्युदीरयन् ॥३९॥

स चार्घमादाय बलिः प्रोद्भूतपुलकस्तदा ।

पूजयामास गोविन्दं प्राह चेदं महासुरः ॥४०॥

बलिरुवाच

सुवर्णरत्नसंघातो गजाश्चसमितिस्तथा ।

स्त्रियो वस्त्राण्यलंकारान् गावो ग्रामाश्च पुष्कलाः ॥४१॥

सर्वे च सकला पृथ्वी भवतो वा यदीप्सितम् ।

तद ददामि वृणुष्वेष्टं ममार्थाः सन्ति ते प्रियाः ॥४२॥

इत्युक्तो दैत्यपतिना प्रीतिगर्भान्वितं वचः ।

प्राह सस्मितगम्भीरं भगवान् वामनाकृतिः ॥४३॥

ममाग्निशरणार्थाय देहि राजन् पदत्रयम् ।

सुवर्णग्रामरत्नादि तदर्थिभ्यः प्रदीयताम् ॥४४॥

बलिरुवाच

त्रिभिः प्रयोजनं किं ते पदैः पदवतां वर ।

शतं शतसहस्त्रं वा पदानां मार्गतां भवान् ॥४५॥

श्रीवामन उवाच

एतावता दैत्यपते कृतकृत्योऽस्मि मार्गणे ।

अन्येषामर्थिनां वित्तमिच्छया दास्यते भवान् ॥४६॥

एतच्छुत्वा तु गदितं वामनस्य महात्मनः ।

वाचयामास वै तस्मै वामनाय महात्मने ॥४७॥

पाणौ तु पतिते तोये वामनोऽभूदवामनः ।

सर्वदेवमयणं रुपं दर्शयामास तत्क्षणात् ॥४८॥

चन्द्रसूर्या तु नयने द्यौः शिरश्चरणौ क्षितिः ।

पादाङ्गुल्यः पिशाचास्तु हस्ताङ्गुल्यश्च गुह्यकाः ॥४९॥

विश्वेदेवाव्श्च जानुस्था जङ्घे साध्याः सुरोत्तमाः ।

यक्षा नखेषु सम्भूता रेखास्वप्सरसस्तथा ॥५०॥

दृष्टिऋक्षाण्यशेषाणि केशाः सूर्यांशवः प्रभोः ।

तारका रोमकूपाणि रोमेषु च महर्षयः ॥५१॥

बाहवो विदिशस्तस्य दिशः श्रोत्रे महात्मनः ।

अश्विनौ श्रवणे तस्य नासा वायुर्महात्मनः ॥५२॥

प्रसादे चन्द्रमा देवो मनो धर्मः समाश्रितः ।

सत्यमस्याभवद वाणी जिह्वा देवी सरस्वती ॥५३॥

ग्रीवाऽदितिर्देवमाता विद्यास्तद्वलयस्तथा ।

स्वर्गद्वारमभून्मैत्रं त्वष्टा पूषा च वै भ्रुवौ ॥५४॥

मुखे वैश्वानरश्चास्य वृषणौ तु प्रजापतिः ।

हदयं च परं ब्रह्म पुंस्त्वं वै कश्यपौ मुनिः ॥५५॥

पृष्ठेऽस्य वसवो देवा मरुतः सर्वसन्धिषु ।

वक्षः स्थले तथा रुद्रो धैर्ये चास्य महार्णवः ॥५६॥

उदरे चास्य गन्धर्वा मरुतश्च महाबलाः ।

लक्ष्मीर्मेधा धृतिः कान्तिः सर्वविद्याश्च वै कटिः ॥५७॥

सर्वज्योतीषि यानीह तपश्च परमं महत् ।

तस्य देवाधिदेवस्य तेजः प्रोद्भूतमुत्तमम् ॥५८॥

तनौ कुक्षिषु वेदाश्च जानुनी च महामखाः ।

इष्टयः पशवश्चास्य द्विजानां चेष्टितानि च ॥५९॥

तस्य देवमयं रुपं दृष्ट्वा विष्णोर्महात्मनः ।

उपसर्पन्ति ते दैत्याः पतङ्गा इव पावकम् ॥६०॥

चिक्षुरस्तु महादैत्यः पादाङ्गुष्ठं गृहीतवान् ।

दन्ताभ्यां तस्य वै ग्रीवामङ्गुष्ठेनाहनद्धरिः ॥६१॥

प्रमथ्य सर्वनसुरान् पादहस्ततलैर्विभुः ।

कृत्वा रुपं महाकायं संजहाराशु मेदिनीम् ॥६२॥

तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ।

नभो विक्रममाणस्य सक्थिदेशे स्थितावुभौ ॥६३॥

परं विक्रममाणस्य सक्थिदेशे स्थितावुभौ ॥६३॥

परं विक्रममाणस्य जानुमूले प्रभाकरौ ।

विष्णोरास्तां स्थितस्यैतौ देवपालनकर्मणि ॥६४॥

जित्वा लोकत्रयं तांश्च हत्वा चासुरपुंगवान ।

पुरंदराय त्रैलोक्यं ददौ विष्णुरुरुक्रमः ॥६५॥

सुतलं नाम पातालमधस्ताद वसुधातलात् ।

बलेर्दत्तं भगवता विष्णुना प्रभविष्णुना ॥६६॥

अथ दैत्येश्वरं प्राह विष्णुः सर्वेश्वरेश्वरः ।

तत त्वया सलिलं दत्तं गृहीतं पाणिना मया ॥६७॥

कल्पप्रमाणं तस्मात् ते भविष्यत्यायुरुत्तमम् ।

वैवस्वते तथाऽतीते काले मन्वन्तरे तथा ॥६८॥

सावर्णिके तु संप्राप्ते भवानिद्रो भविष्यति ।

इदानीं भुवनं सर्वं दत्तं शक्राय वै पुरा ॥६९॥

चतुर्युगव्यवस्था च साधिका ह्येकसप्ततिः ।

नियन्तव्या मया सर्व ये तस्य परिपन्थिनः ॥७०॥

तेनाहं परया भक्त्या पूर्वमाराधितो बले ।

सुतलं नाम पातालं समासाद्य वचो मम ॥७१॥

वसासुर ममादेशं यथावत्परिपालयन् ।

तत्र देवसुखोपेते प्रासादशतसंकुले ॥७२॥

प्रोत्फुल्लपदमसरसि हदशुद्धसरिदवरे ।

सुगन्धी रुपसम्पन्नो वराभरणभूषितः ॥७३॥

स्त्रकचन्द्रनादिदिग्धाङ्गो नृत्यगीतमनोहरान् ।

उपभुञ्जन् महाभोगान् विविधान् दानवेश्वरः ॥७४॥

ममाज्ञया कालामिमं तिष्ठ स्त्रीशतसंवृतः ।

यावत्सुरैश्च विप्रैश्च न विरोधं गमिष्यसि ॥७५॥

तावत् त्वं भुड्क्षव संभोगान् सर्वकामसमन्वितान् ।

यदा सुरैश्च विप्रैश्च विरोधं त्वं करिष्यसि ।

बन्धिष्यन्ति तदा पाशा वारुणा घोरदर्शनाः ॥७६॥

बलिरुवाच

तत्रासतो मे पाताले भगवन् भवदाज्ञया ।

किं भविष्यत्युपादानमुपभोगोपपादकम् ।

आप्यायितो येन देव स्मरेयं त्वमहं सदा ॥७७॥

श्रीभगवानुवाच

दानान्यविधिदत्तानि श्राद्धान्यश्रोत्रियाणि च ।

हुतान्यश्रद्धया यानि तानि दास्यन्ति ते फलम् ॥७८॥

अदक्षिणास्तथा यज्ञाः क्रियाश्चाविधिना कृताः ।

फलानि तव दास्यन्ति अधीतान्यव्रतानि च ॥७९॥

उदकेन विना पूजा विना दर्भेण या क्रिया ।

आज्येन च विना होमं फलं दास्यन्ति ते बले ॥८०॥

यश्चेदं स्थानमाश्रित्य क्रियाः काश्चित् करिष्यति ।

न तत्र चासुरो भागो भविष्यति कदाचन ॥८१॥

ज्येष्ठाश्रमे महापुण्ये तथा विष्णुपदे ह्नदे ।

ये च श्राद्धानि दास्यन्ति व्रतं नियममेव च ॥८२॥

क्रिया कृता च या काचिद विधिनाऽविधिनापि वा ।

सर्वं तदक्षयं तस्य भविष्यति न संशयः ॥८३॥

ज्येष्ठे मासि सिते पक्षे एकादश्यामुपोषितः ।

द्वादश्यां वामनं दृष्टवा स्त्रात्वा विष्णुपदे हदे ।

दानं दत्त्वा यथाशक्त्या प्राप्नोति परमं पदम् ॥८४॥

लोमहर्षण उवाच

बलेर्वरमिमं दत्त्वा शक्राय च त्रिविष्टपम् ।

व्यापिना तेन रुपेण जगामादर्शनं हरिः ॥८५॥

शशास च यथापूर्वमिन्द्रस्त्रैलोक्यमूर्जितः ।

निः शेषं च तदा कालं बलिः पातालमास्थितः ॥८६॥

इत्येतत कथितं तस्य विष्णोर्माहात्म्युमुत्तमम् ।

श्रृणुयाद्यो वामनस्य सर्वपापैः प्रमुच्यते ॥८७॥

बलिप्रह्लादसंवादं मन्त्रितं बलिशुक्रयोः ।

बलेर्विष्णोश्च चरितं ये स्मरिघ्यन्ति मानवाः ॥८८॥

नाधयो व्याधयस्तेषां न च मोहाकुलं मनः ।

भविष्यति द्विजश्रेष्ठाः पुंसस्तस्य कदाचन ॥८९॥

च्युतराज्यो निजं राज्यमिष्टप्राप्तिं वियोगवान् ।

समाप्नोति महाभागा नरः श्रुत्वा कथामिमाम् ॥९०॥

ब्राह्मणो वेदमाप्नोति क्षत्रियो जयते महीम् ।

वैश्यो धनसमृद्धिं च शूद्रः सुखमवाप्नुयात् ।

वामनस्य च माहात्म्यं श्रृण्वन् पापैः प्रमुच्यते ॥९१॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP